श्री गुरु ग्रन्थ साहिबः

पुटः - 683


ਮਹਾ ਕਲੋਲ ਬੁਝਹਿ ਮਾਇਆ ਕੇ ਕਰਿ ਕਿਰਪਾ ਮੇਰੇ ਦੀਨ ਦਇਆਲ ॥
महा कलोल बुझहि माइआ के करि किरपा मेरे दीन दइआल ॥

मयि दयां वृष्टि, माया महाप्रलोभनमुपेक्षितुं अनुमन्यताम्, भगवन्, नम्रकृपालुः ।

ਅਪਣਾ ਨਾਮੁ ਦੇਹਿ ਜਪਿ ਜੀਵਾ ਪੂਰਨ ਹੋਇ ਦਾਸ ਕੀ ਘਾਲ ॥੧॥
अपणा नामु देहि जपि जीवा पूरन होइ दास की घाल ॥१॥

तव नाम देहि - जपन् जीवामि; तव दासस्य प्रयत्नाः फलं कुरु । ||१||

ਸਰਬ ਮਨੋਰਥ ਰਾਜ ਸੂਖ ਰਸ ਸਦ ਖੁਸੀਆ ਕੀਰਤਨੁ ਜਪਿ ਨਾਮ ॥
सरब मनोरथ राज सूख रस सद खुसीआ कीरतनु जपि नाम ॥

सर्वे कामाः, शक्तिः, भोगाः, आनन्दः, स्थायि आनन्दः च भगवतः नामजपेन, तस्य स्तुतिकीर्तनस्य गायनेन च लभ्यन्ते।

ਜਿਸ ਕੈ ਕਰਮਿ ਲਿਖਿਆ ਧੁਰਿ ਕਰਤੈ ਨਾਨਕ ਜਨ ਕੇ ਪੂਰਨ ਕਾਮ ॥੨॥੨੦॥੫੧॥
जिस कै करमि लिखिआ धुरि करतै नानक जन के पूरन काम ॥२॥२०॥५१॥

स विनयशीलः भगवतः सेवकः यस्य तादृशं कर्म प्रजापतिना नानक पूर्वनिर्धारितं - तस्य प्रयत्नाः सम्यक् फलं प्राप्नुवन्ति। ||२||२०||५१||

ਧਨਾਸਰੀ ਮਃ ੫ ॥
धनासरी मः ५ ॥

धनासरी, पंचम मेहलः १.

ਜਨ ਕੀ ਕੀਨੀ ਪਾਰਬ੍ਰਹਮਿ ਸਾਰ ॥
जन की कीनी पारब्रहमि सार ॥

भगवान् ईश्वरः स्वस्य विनयशीलस्य सेवकस्य पालनं करोति।

ਨਿੰਦਕ ਟਿਕਨੁ ਨ ਪਾਵਨਿ ਮੂਲੇ ਊਡਿ ਗਏ ਬੇਕਾਰ ॥੧॥ ਰਹਾਉ ॥
निंदक टिकनु न पावनि मूले ऊडि गए बेकार ॥१॥ रहाउ ॥

निन्दकाः स्थातुं न अर्हन्ति; ते मूलैः बहिः आकृष्यन्ते, निष्प्रयोजनतृणवत्। ||१||विराम||

ਜਹ ਜਹ ਦੇਖਉ ਤਹ ਤਹ ਸੁਆਮੀ ਕੋਇ ਨ ਪਹੁਚਨਹਾਰ ॥
जह जह देखउ तह तह सुआमी कोइ न पहुचनहार ॥

यत्र यत्र पश्यामि तत्र तत्र मम प्रभुं गुरुं च पश्यामि; न कश्चित् मां हानिं कर्तुं शक्नोति।

ਜੋ ਜੋ ਕਰੈ ਅਵਗਿਆ ਜਨ ਕੀ ਹੋਇ ਗਇਆ ਤਤ ਛਾਰ ॥੧॥
जो जो करै अवगिआ जन की होइ गइआ तत छार ॥१॥

भगवतः विनयसेवकस्य अनादरं यः करोति, सः तत्क्षणमेव भस्म भवति। ||१||

ਕਰਨਹਾਰੁ ਰਖਵਾਲਾ ਹੋਆ ਜਾ ਕਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰ ॥
करनहारु रखवाला होआ जा का अंतु न पारावार ॥

प्रजापतिः प्रभुः मम रक्षकः अभवत्; तस्य अन्त्यः सीमा वा नास्ति।

ਨਾਨਕ ਦਾਸ ਰਖੇ ਪ੍ਰਭਿ ਅਪੁਨੈ ਨਿੰਦਕ ਕਾਢੇ ਮਾਰਿ ॥੨॥੨੧॥੫੨॥
नानक दास रखे प्रभि अपुनै निंदक काढे मारि ॥२॥२१॥५२॥

हे नानक, ईश्वरः स्वस्य दासानाम् रक्षणं, तारणं च कृतवान्; सः निन्दकान् बहिः निष्कासितवान्, नाशितवान् च। ||२||२१||५२||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੯ ਪੜਤਾਲ ॥
धनासरी महला ५ घरु ९ पड़ताल ॥

धनासरी, पंचम मेहल, नवम घर, परताल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਚਰਨ ਸਰਨ ਗੋਬਿੰਦ ਦੁਖ ਭੰਜਨਾ ਦਾਸ ਅਪੁਨੇ ਕਉ ਨਾਮੁ ਦੇਵਹੁ ॥
हरि चरन सरन गोबिंद दुख भंजना दास अपुने कउ नामु देवहु ॥

भगवन् तव चरणाभयारण्यम् अन्विष्यामि; ब्रह्माण्डपते दुःखनाशनं दासस्य नाम्ना आशीर्वादं कुरु ।

ਦ੍ਰਿਸਟਿ ਪ੍ਰਭ ਧਾਰਹੁ ਕ੍ਰਿਪਾ ਕਰਿ ਤਾਰਹੁ ਭੁਜਾ ਗਹਿ ਕੂਪ ਤੇ ਕਾਢਿ ਲੇਵਹੁ ॥ ਰਹਾਉ ॥
द्रिसटि प्रभ धारहु क्रिपा करि तारहु भुजा गहि कूप ते काढि लेवहु ॥ रहाउ ॥

दयालुः भव देव, अनुग्रहदृष्ट्या मां आशीर्वादं ददातु; मम बाहुं गृहीत्वा मां तारयतु - मां अस्मात् गर्तात् बहिः आकर्षयतु! ||विरामः||

ਕਾਮ ਕ੍ਰੋਧ ਕਰਿ ਅੰਧ ਮਾਇਆ ਕੇ ਬੰਧ ਅਨਿਕ ਦੋਖਾ ਤਨਿ ਛਾਦਿ ਪੂਰੇ ॥
काम क्रोध करि अंध माइआ के बंध अनिक दोखा तनि छादि पूरे ॥

मैया बद्धो मैथुनकामक्रोधान्धः; तस्य शरीरं वस्त्रं च असंख्यपापैः पूरितम् अस्ति।

ਪ੍ਰਭ ਬਿਨਾ ਆਨ ਨ ਰਾਖਨਹਾਰਾ ਨਾਮੁ ਸਿਮਰਾਵਹੁ ਸਰਨਿ ਸੂਰੇ ॥੧॥
प्रभ बिना आन न राखनहारा नामु सिमरावहु सरनि सूरे ॥१॥

ईश्वरं विना अन्यः रक्षकः नास्ति; साहायतु मे तव नाम जपं कर्तुं सर्वशक्तिमान् योद्धा आश्रयदायिनी | ||१||

ਪਤਿਤ ਉਧਾਰਣਾ ਜੀਅ ਜੰਤ ਤਾਰਣਾ ਬੇਦ ਉਚਾਰ ਨਹੀ ਅੰਤੁ ਪਾਇਓ ॥
पतित उधारणा जीअ जंत तारणा बेद उचार नही अंतु पाइओ ॥

पापिनां मोक्षदाता सर्वभूतप्राणिनां त्राणकृपा वेदपाठकैः अपि तव सीमा न लब्धा।

ਗੁਣਹ ਸੁਖ ਸਾਗਰਾ ਬ੍ਰਹਮ ਰਤਨਾਗਰਾ ਭਗਤਿ ਵਛਲੁ ਨਾਨਕ ਗਾਇਓ ॥੨॥੧॥੫੩॥
गुणह सुख सागरा ब्रहम रतनागरा भगति वछलु नानक गाइओ ॥२॥१॥५३॥

ईश्वरः गुणस्य शान्तिस्य च समुद्रः, रत्नानां स्रोतः; नानकः स्वभक्तानां कान्तस्य स्तुतिं गायति। ||२||१||५३||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਹਲਤਿ ਸੁਖੁ ਪਲਤਿ ਸੁਖੁ ਨਿਤ ਸੁਖੁ ਸਿਮਰਨੋ ਨਾਮੁ ਗੋਬਿੰਦ ਕਾ ਸਦਾ ਲੀਜੈ ॥
हलति सुखु पलति सुखु नित सुखु सिमरनो नामु गोबिंद का सदा लीजै ॥

शान्ति इह लोके शान्तिः परलोके शान्तिः सदा ध्याने स्मृत्वा। विश्वेश्वरस्य नाम जप सदा।

ਮਿਟਹਿ ਕਮਾਣੇ ਪਾਪ ਚਿਰਾਣੇ ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਮੁਆ ਜੀਜੈ ॥੧॥ ਰਹਾਉ ॥
मिटहि कमाणे पाप चिराणे साधसंगति मिलि मुआ जीजै ॥१॥ रहाउ ॥

पूर्वजीवनस्य पापाः मेट्यन्ते, पवित्रस्य सङ्घस्य साधसंगतस्य सदस्यत्वेन; मृतेषु नूतनं जीवनं प्रविष्टं भवति। ||१||विराम||

ਰਾਜ ਜੋਬਨ ਬਿਸਰੰਤ ਹਰਿ ਮਾਇਆ ਮਹਾ ਦੁਖੁ ਏਹੁ ਮਹਾਂਤ ਕਹੈ ॥
राज जोबन बिसरंत हरि माइआ महा दुखु एहु महांत कहै ॥

शक्तियौवने मायायां च भगवान् विस्मृतः; एषा महती दुःखदघटना - एवम् वदन्ति आध्यात्मिकर्षयः।

ਆਸ ਪਿਆਸ ਰਮਣ ਹਰਿ ਕੀਰਤਨ ਏਹੁ ਪਦਾਰਥੁ ਭਾਗਵੰਤੁ ਲਹੈ ॥੧॥
आस पिआस रमण हरि कीरतन एहु पदारथु भागवंतु लहै ॥१॥

आशा च इच्छा च भगवतः स्तुतिकीर्तनं गातुं - एषः एव सौभाग्यशालिनः भक्तानां निधिः। ||१||

ਸਰਣਿ ਸਮਰਥ ਅਕਥ ਅਗੋਚਰਾ ਪਤਿਤ ਉਧਾਰਣ ਨਾਮੁ ਤੇਰਾ ॥
सरणि समरथ अकथ अगोचरा पतित उधारण नामु तेरा ॥

अभयारण्येश्वर, सर्वशक्तिमान्, अगोचर, अगाह्य च - पापीनां शुद्धिकरणं तव नाम।

ਅੰਤਰਜਾਮੀ ਨਾਨਕ ਕੇ ਸੁਆਮੀ ਸਰਬਤ ਪੂਰਨ ਠਾਕੁਰੁ ਮੇਰਾ ॥੨॥੨॥੫੪॥
अंतरजामी नानक के सुआमी सरबत पूरन ठाकुरु मेरा ॥२॥२॥५४॥

अन्तःज्ञः नानकस्य प्रभुः स्वामी च सर्वथा व्याप्तः सर्वत्र व्याप्तः च अस्ति; सः मम प्रभुः स्वामी च अस्ति। ||२||२||५४||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੧੨ ॥
धनासरी महला ५ घरु १२ ॥

धनासरी, पंचम मेहल, द्वादश गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬੰਦਨਾ ਹਰਿ ਬੰਦਨਾ ਗੁਣ ਗਾਵਹੁ ਗੋਪਾਲ ਰਾਇ ॥ ਰਹਾਉ ॥
बंदना हरि बंदना गुण गावहु गोपाल राइ ॥ रहाउ ॥

नमामि भगवन्तं श्रद्धया नमामि श्रद्धया नमामि। भगवतः महिमा स्तुतिं गायामि मम नृप | ||विरामः||

ਵਡੈ ਭਾਗਿ ਭੇਟੇ ਗੁਰਦੇਵਾ ॥
वडै भागि भेटे गुरदेवा ॥

महता सौभाग्येन दिव्यगुरुं मिलति ।

ਕੋਟਿ ਪਰਾਧ ਮਿਟੇ ਹਰਿ ਸੇਵਾ ॥੧॥
कोटि पराध मिटे हरि सेवा ॥१॥

कोटि-कोटि-पापानि भगवतः सेवनेन मेट्यन्ते। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430