मयि दयां वृष्टि, माया महाप्रलोभनमुपेक्षितुं अनुमन्यताम्, भगवन्, नम्रकृपालुः ।
तव नाम देहि - जपन् जीवामि; तव दासस्य प्रयत्नाः फलं कुरु । ||१||
सर्वे कामाः, शक्तिः, भोगाः, आनन्दः, स्थायि आनन्दः च भगवतः नामजपेन, तस्य स्तुतिकीर्तनस्य गायनेन च लभ्यन्ते।
स विनयशीलः भगवतः सेवकः यस्य तादृशं कर्म प्रजापतिना नानक पूर्वनिर्धारितं - तस्य प्रयत्नाः सम्यक् फलं प्राप्नुवन्ति। ||२||२०||५१||
धनासरी, पंचम मेहलः १.
भगवान् ईश्वरः स्वस्य विनयशीलस्य सेवकस्य पालनं करोति।
निन्दकाः स्थातुं न अर्हन्ति; ते मूलैः बहिः आकृष्यन्ते, निष्प्रयोजनतृणवत्। ||१||विराम||
यत्र यत्र पश्यामि तत्र तत्र मम प्रभुं गुरुं च पश्यामि; न कश्चित् मां हानिं कर्तुं शक्नोति।
भगवतः विनयसेवकस्य अनादरं यः करोति, सः तत्क्षणमेव भस्म भवति। ||१||
प्रजापतिः प्रभुः मम रक्षकः अभवत्; तस्य अन्त्यः सीमा वा नास्ति।
हे नानक, ईश्वरः स्वस्य दासानाम् रक्षणं, तारणं च कृतवान्; सः निन्दकान् बहिः निष्कासितवान्, नाशितवान् च। ||२||२१||५२||
धनासरी, पंचम मेहल, नवम घर, परताल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवन् तव चरणाभयारण्यम् अन्विष्यामि; ब्रह्माण्डपते दुःखनाशनं दासस्य नाम्ना आशीर्वादं कुरु ।
दयालुः भव देव, अनुग्रहदृष्ट्या मां आशीर्वादं ददातु; मम बाहुं गृहीत्वा मां तारयतु - मां अस्मात् गर्तात् बहिः आकर्षयतु! ||विरामः||
मैया बद्धो मैथुनकामक्रोधान्धः; तस्य शरीरं वस्त्रं च असंख्यपापैः पूरितम् अस्ति।
ईश्वरं विना अन्यः रक्षकः नास्ति; साहायतु मे तव नाम जपं कर्तुं सर्वशक्तिमान् योद्धा आश्रयदायिनी | ||१||
पापिनां मोक्षदाता सर्वभूतप्राणिनां त्राणकृपा वेदपाठकैः अपि तव सीमा न लब्धा।
ईश्वरः गुणस्य शान्तिस्य च समुद्रः, रत्नानां स्रोतः; नानकः स्वभक्तानां कान्तस्य स्तुतिं गायति। ||२||१||५३||
धनासरी, पंचम मेहलः १.
शान्ति इह लोके शान्तिः परलोके शान्तिः सदा ध्याने स्मृत्वा। विश्वेश्वरस्य नाम जप सदा।
पूर्वजीवनस्य पापाः मेट्यन्ते, पवित्रस्य सङ्घस्य साधसंगतस्य सदस्यत्वेन; मृतेषु नूतनं जीवनं प्रविष्टं भवति। ||१||विराम||
शक्तियौवने मायायां च भगवान् विस्मृतः; एषा महती दुःखदघटना - एवम् वदन्ति आध्यात्मिकर्षयः।
आशा च इच्छा च भगवतः स्तुतिकीर्तनं गातुं - एषः एव सौभाग्यशालिनः भक्तानां निधिः। ||१||
अभयारण्येश्वर, सर्वशक्तिमान्, अगोचर, अगाह्य च - पापीनां शुद्धिकरणं तव नाम।
अन्तःज्ञः नानकस्य प्रभुः स्वामी च सर्वथा व्याप्तः सर्वत्र व्याप्तः च अस्ति; सः मम प्रभुः स्वामी च अस्ति। ||२||२||५४||
धनासरी, पंचम मेहल, द्वादश गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
नमामि भगवन्तं श्रद्धया नमामि श्रद्धया नमामि। भगवतः महिमा स्तुतिं गायामि मम नृप | ||विरामः||
महता सौभाग्येन दिव्यगुरुं मिलति ।
कोटि-कोटि-पापानि भगवतः सेवनेन मेट्यन्ते। ||१||