त्वमेव नायकः राजशक्तिं प्रयोजयन् ।
त्वं स्वयमेव अन्तः शान्तिं प्रसारयसि; त्वं शीतलः हिमवत् शान्तः च असि। ||१३||
यस्य त्वं आशीर्वादं दत्त्वा गुरमुखं करोषि
नाम तस्य अन्तः तिष्ठति, अप्रहृतः शब्दप्रवाहः तस्य कृते स्पन्दते।
सः शान्तः, सर्वेषां स्वामी च; मृत्योः दूतः तं अपि न उपसृत्य गच्छति। ||१४||
तस्य मूल्यं कागदपत्रे वर्णयितुं न शक्यते।
कथयति नानकः जगतः प्रभुः अनन्तः।
आदौ मध्ये अन्ते च ईश्वरः अस्ति। न्यायः तस्य हस्ते एव अस्ति। ||१५||
तस्य समः कश्चित् नास्ति।
तस्य विरुद्धं कोऽपि कथञ्चित् स्थातुं न शक्नोति।
नानकस्य ईश्वरः स्वयं सर्व-सर्वः अस्ति। सृजति, मञ्चयति, स्वस्य अद्भुतानि नाटकानि च पश्यति। ||१६||१||१०||
मारू, पंचम मेहलः १.
परमेश्वरः ईश्वरः अक्षयः, परमेश्वरः, अन्तःज्ञः, हृदयानां अन्वेषकः।
असुरहन्ता नः परमेश्वरः प्रभुः |
परम ऋषिः इन्द्रियगुरुः पर्वतोत्थापकः प्रलोभनवेणुवादनमुदितेश्वरः। ||१||
हृदयप्रलोभनकर्ता धनेश्वरः कृष्णः अहङ्कारशत्रुः |
विश्वेश्वरः प्रियेश्वरः राक्षसनाशकः |
अस्माकं शाश्वतं नित्यं च प्रभुं च जगतः जीवनं प्रत्येकस्य हृदयस्य अन्तः निवसति, अस्माभिः सह च सर्वदा वर्तते। ||२||
पृथिव्याः आश्रयः पुरुषसिंहः परमेश्वरः।
रक्षकः यः दन्तैः राक्षसान् विदारयति, पृथिव्याः धारकः।
हे प्रजापति, राक्षसानां विनयार्थं त्वं पिग्मीरूपं धारयसि; त्वं सर्वेषां प्रभुः ईश्वरः असि। ||३||
त्वं महान् राम चन्दः, यस्य न रूपं न वैशिष्ट्यम्।
पुष्पविभूषितं हस्ते चक्रं धारयन् अतुलं रूपं तव ।
सहस्राणि नेत्राणि, रूपसहस्राणि च। त्वमेव दाता सर्वे याचकाः तव । ||४||
त्वं भक्तानां कान्ता अस्वामिनाथः ।
क्षीरदासीनाथः प्रभुः, त्वं सर्वेषां सहचरः।
हे भगवन् निर्मलमहादाता, तव गौरवगुणानां किञ्चित् अपि वर्णनं कर्तुं न शक्नोमि। ||५||
मुक्तिदाता, प्रलोभनकर्ता प्रभु, लक्ष्मीपति परमेश्वर ईश्वर।
द्रोपदी मान के त्राता।
मायाशः चमत्कारिकः मनोहरक्रीडामग्नः असक्तः | ||६||
तस्य दर्शनस्य धन्यदृष्टिः फलप्रदं फलप्रदं च अस्ति; न जायते, सः स्वयम् अस्ति।
तस्य रूपम् अमृतम् अस्ति; कदापि न नश्यति।
अक्षरं शाश्वतं अगाधं भगवन् सर्वं त्वयि सक्तम् । ||७||
स्वर्गे वसति महात्मा कान्तम् |
स्वेच्छाप्रीत्या अवतारं महामत्स्यं कूर्मं च गृहीतवान् ।
सुन्दरकेशेश्वरः चमत्कारिकः कर्म यत् इच्छति तत् भवति। ||८||
निर्द्वेषः सर्वव्यापी च कस्यापि पोषणस्य आवश्यकतातः परः ।
सः स्वस्य नाटकस्य मञ्चनं कृतवान् अस्ति; चतुर्भुजः स उच्यते ।
नीलचर्मकृष्णस्य सुन्दरं रूपं धृत्वा; तस्य वेणुं श्रुत्वा सर्वे मुग्धाः प्रलोभिताः च भवन्ति। ||९||
पुष्पमालाभ्यां कमलनेत्रविभूषितः |
तस्य कुण्डलमुकुटं वेणुं च तथा सुन्दरम् |
शङ्खं चक्रं युद्धगदां च वहति; स सन्तैः सह तिष्ठति महारथः | ||१०||
पीतवस्त्रेश्वरः त्रैलोक्येश्वरः |
जगतः प्रभुः, जगतः प्रभुः; मुखेन तस्य नाम जपामि ।
धनुषः यः धनुषः आकर्षयति, सः प्रियः प्रभुः परमेश्वरः; तस्य सर्वाणि अङ्गानि गणयितुं न शक्नोमि। ||११||
निर्दुःखः, सर्वथा निर्मलः च उच्यते।
जलं भूमिं च आकाशं च व्याप्तं समृद्धिेश्वरम् |