श्री गुरु ग्रन्थ साहिबः

पुटः - 1082


ਆਪੇ ਸੂਰਾ ਅਮਰੁ ਚਲਾਇਆ ॥
आपे सूरा अमरु चलाइआ ॥

त्वमेव नायकः राजशक्तिं प्रयोजयन् ।

ਆਪੇ ਸਿਵ ਵਰਤਾਈਅਨੁ ਅੰਤਰਿ ਆਪੇ ਸੀਤਲੁ ਠਾਰੁ ਗੜਾ ॥੧੩॥
आपे सिव वरताईअनु अंतरि आपे सीतलु ठारु गड़ा ॥१३॥

त्वं स्वयमेव अन्तः शान्तिं प्रसारयसि; त्वं शीतलः हिमवत् शान्तः च असि। ||१३||

ਜਿਸਹਿ ਨਿਵਾਜੇ ਗੁਰਮੁਖਿ ਸਾਜੇ ॥
जिसहि निवाजे गुरमुखि साजे ॥

यस्य त्वं आशीर्वादं दत्त्वा गुरमुखं करोषि

ਨਾਮੁ ਵਸੈ ਤਿਸੁ ਅਨਹਦ ਵਾਜੇ ॥
नामु वसै तिसु अनहद वाजे ॥

नाम तस्य अन्तः तिष्ठति, अप्रहृतः शब्दप्रवाहः तस्य कृते स्पन्दते।

ਤਿਸ ਹੀ ਸੁਖੁ ਤਿਸ ਹੀ ਠਕੁਰਾਈ ਤਿਸਹਿ ਨ ਆਵੈ ਜਮੁ ਨੇੜਾ ॥੧੪॥
तिस ही सुखु तिस ही ठकुराई तिसहि न आवै जमु नेड़ा ॥१४॥

सः शान्तः, सर्वेषां स्वामी च; मृत्योः दूतः तं अपि न उपसृत्य गच्छति। ||१४||

ਕੀਮਤਿ ਕਾਗਦ ਕਹੀ ਨ ਜਾਈ ॥
कीमति कागद कही न जाई ॥

तस्य मूल्यं कागदपत्रे वर्णयितुं न शक्यते।

ਕਹੁ ਨਾਨਕ ਬੇਅੰਤ ਗੁਸਾਈ ॥
कहु नानक बेअंत गुसाई ॥

कथयति नानकः जगतः प्रभुः अनन्तः।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਪ੍ਰਭੁ ਸੋਈ ਹਾਥਿ ਤਿਸੈ ਕੈ ਨੇਬੇੜਾ ॥੧੫॥
आदि मधि अंति प्रभु सोई हाथि तिसै कै नेबेड़ा ॥१५॥

आदौ मध्ये अन्ते च ईश्वरः अस्ति। न्यायः तस्य हस्ते एव अस्ति। ||१५||

ਤਿਸਹਿ ਸਰੀਕੁ ਨਾਹੀ ਰੇ ਕੋਈ ॥
तिसहि सरीकु नाही रे कोई ॥

तस्य समः कश्चित् नास्ति।

ਕਿਸ ਹੀ ਬੁਤੈ ਜਬਾਬੁ ਨ ਹੋਈ ॥
किस ही बुतै जबाबु न होई ॥

तस्य विरुद्धं कोऽपि कथञ्चित् स्थातुं न शक्नोति।

ਨਾਨਕ ਕਾ ਪ੍ਰਭੁ ਆਪੇ ਆਪੇ ਕਰਿ ਕਰਿ ਵੇਖੈ ਚੋਜ ਖੜਾ ॥੧੬॥੧॥੧੦॥
नानक का प्रभु आपे आपे करि करि वेखै चोज खड़ा ॥१६॥१॥१०॥

नानकस्य ईश्वरः स्वयं सर्व-सर्वः अस्ति। सृजति, मञ्चयति, स्वस्य अद्भुतानि नाटकानि च पश्यति। ||१६||१||१०||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਅਚੁਤ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਅੰਤਰਜਾਮੀ ॥
अचुत पारब्रहम परमेसुर अंतरजामी ॥

परमेश्वरः ईश्वरः अक्षयः, परमेश्वरः, अन्तःज्ञः, हृदयानां अन्वेषकः।

ਮਧੁਸੂਦਨ ਦਾਮੋਦਰ ਸੁਆਮੀ ॥
मधुसूदन दामोदर सुआमी ॥

असुरहन्ता नः परमेश्वरः प्रभुः |

ਰਿਖੀਕੇਸ ਗੋਵਰਧਨ ਧਾਰੀ ਮੁਰਲੀ ਮਨੋਹਰ ਹਰਿ ਰੰਗਾ ॥੧॥
रिखीकेस गोवरधन धारी मुरली मनोहर हरि रंगा ॥१॥

परम ऋषिः इन्द्रियगुरुः पर्वतोत्थापकः प्रलोभनवेणुवादनमुदितेश्वरः। ||१||

ਮੋਹਨ ਮਾਧਵ ਕ੍ਰਿਸ੍ਨ ਮੁਰਾਰੇ ॥
मोहन माधव क्रिस्न मुरारे ॥

हृदयप्रलोभनकर्ता धनेश्वरः कृष्णः अहङ्कारशत्रुः |

ਜਗਦੀਸੁਰ ਹਰਿ ਜੀਉ ਅਸੁਰ ਸੰਘਾਰੇ ॥
जगदीसुर हरि जीउ असुर संघारे ॥

विश्वेश्वरः प्रियेश्वरः राक्षसनाशकः |

ਜਗਜੀਵਨ ਅਬਿਨਾਸੀ ਠਾਕੁਰ ਘਟ ਘਟ ਵਾਸੀ ਹੈ ਸੰਗਾ ॥੨॥
जगजीवन अबिनासी ठाकुर घट घट वासी है संगा ॥२॥

अस्माकं शाश्वतं नित्यं च प्रभुं च जगतः जीवनं प्रत्येकस्य हृदयस्य अन्तः निवसति, अस्माभिः सह च सर्वदा वर्तते। ||२||

ਧਰਣੀਧਰ ਈਸ ਨਰਸਿੰਘ ਨਾਰਾਇਣ ॥
धरणीधर ईस नरसिंघ नाराइण ॥

पृथिव्याः आश्रयः पुरुषसिंहः परमेश्वरः।

ਦਾੜਾ ਅਗ੍ਰੇ ਪ੍ਰਿਥਮਿ ਧਰਾਇਣ ॥
दाड़ा अग्रे प्रिथमि धराइण ॥

रक्षकः यः दन्तैः राक्षसान् विदारयति, पृथिव्याः धारकः।

ਬਾਵਨ ਰੂਪੁ ਕੀਆ ਤੁਧੁ ਕਰਤੇ ਸਭ ਹੀ ਸੇਤੀ ਹੈ ਚੰਗਾ ॥੩॥
बावन रूपु कीआ तुधु करते सभ ही सेती है चंगा ॥३॥

हे प्रजापति, राक्षसानां विनयार्थं त्वं पिग्मीरूपं धारयसि; त्वं सर्वेषां प्रभुः ईश्वरः असि। ||३||

ਸ੍ਰੀ ਰਾਮਚੰਦ ਜਿਸੁ ਰੂਪੁ ਨ ਰੇਖਿਆ ॥
स्री रामचंद जिसु रूपु न रेखिआ ॥

त्वं महान् राम चन्दः, यस्य न रूपं न वैशिष्ट्यम्।

ਬਨਵਾਲੀ ਚਕ੍ਰਪਾਣਿ ਦਰਸਿ ਅਨੂਪਿਆ ॥
बनवाली चक्रपाणि दरसि अनूपिआ ॥

पुष्पविभूषितं हस्ते चक्रं धारयन् अतुलं रूपं तव ।

ਸਹਸ ਨੇਤ੍ਰ ਮੂਰਤਿ ਹੈ ਸਹਸਾ ਇਕੁ ਦਾਤਾ ਸਭ ਹੈ ਮੰਗਾ ॥੪॥
सहस नेत्र मूरति है सहसा इकु दाता सभ है मंगा ॥४॥

सहस्राणि नेत्राणि, रूपसहस्राणि च। त्वमेव दाता सर्वे याचकाः तव । ||४||

ਭਗਤਿ ਵਛਲੁ ਅਨਾਥਹ ਨਾਥੇ ॥
भगति वछलु अनाथह नाथे ॥

त्वं भक्तानां कान्ता अस्वामिनाथः ।

ਗੋਪੀ ਨਾਥੁ ਸਗਲ ਹੈ ਸਾਥੇ ॥
गोपी नाथु सगल है साथे ॥

क्षीरदासीनाथः प्रभुः, त्वं सर्वेषां सहचरः।

ਬਾਸੁਦੇਵ ਨਿਰੰਜਨ ਦਾਤੇ ਬਰਨਿ ਨ ਸਾਕਉ ਗੁਣ ਅੰਗਾ ॥੫॥
बासुदेव निरंजन दाते बरनि न साकउ गुण अंगा ॥५॥

हे भगवन् निर्मलमहादाता, तव गौरवगुणानां किञ्चित् अपि वर्णनं कर्तुं न शक्नोमि। ||५||

ਮੁਕੰਦ ਮਨੋਹਰ ਲਖਮੀ ਨਾਰਾਇਣ ॥
मुकंद मनोहर लखमी नाराइण ॥

मुक्तिदाता, प्रलोभनकर्ता प्रभु, लक्ष्मीपति परमेश्वर ईश्वर।

ਦ੍ਰੋਪਤੀ ਲਜਾ ਨਿਵਾਰਿ ਉਧਾਰਣ ॥
द्रोपती लजा निवारि उधारण ॥

द्रोपदी मान के त्राता।

ਕਮਲਾਕੰਤ ਕਰਹਿ ਕੰਤੂਹਲ ਅਨਦ ਬਿਨੋਦੀ ਨਿਹਸੰਗਾ ॥੬॥
कमलाकंत करहि कंतूहल अनद बिनोदी निहसंगा ॥६॥

मायाशः चमत्कारिकः मनोहरक्रीडामग्नः असक्तः | ||६||

ਅਮੋਘ ਦਰਸਨ ਆਜੂਨੀ ਸੰਭਉ ॥
अमोघ दरसन आजूनी संभउ ॥

तस्य दर्शनस्य धन्यदृष्टिः फलप्रदं फलप्रदं च अस्ति; न जायते, सः स्वयम् अस्ति।

ਅਕਾਲ ਮੂਰਤਿ ਜਿਸੁ ਕਦੇ ਨਾਹੀ ਖਉ ॥
अकाल मूरति जिसु कदे नाही खउ ॥

तस्य रूपम् अमृतम् अस्ति; कदापि न नश्यति।

ਅਬਿਨਾਸੀ ਅਬਿਗਤ ਅਗੋਚਰ ਸਭੁ ਕਿਛੁ ਤੁਝ ਹੀ ਹੈ ਲਗਾ ॥੭॥
अबिनासी अबिगत अगोचर सभु किछु तुझ ही है लगा ॥७॥

अक्षरं शाश्वतं अगाधं भगवन् सर्वं त्वयि सक्तम् । ||७||

ਸ੍ਰੀਰੰਗ ਬੈਕੁੰਠ ਕੇ ਵਾਸੀ ॥
स्रीरंग बैकुंठ के वासी ॥

स्वर्गे वसति महात्मा कान्तम् |

ਮਛੁ ਕਛੁ ਕੂਰਮੁ ਆਗਿਆ ਅਉਤਰਾਸੀ ॥
मछु कछु कूरमु आगिआ अउतरासी ॥

स्वेच्छाप्रीत्या अवतारं महामत्स्यं कूर्मं च गृहीतवान् ।

ਕੇਸਵ ਚਲਤ ਕਰਹਿ ਨਿਰਾਲੇ ਕੀਤਾ ਲੋੜਹਿ ਸੋ ਹੋਇਗਾ ॥੮॥
केसव चलत करहि निराले कीता लोड़हि सो होइगा ॥८॥

सुन्दरकेशेश्वरः चमत्कारिकः कर्म यत् इच्छति तत् भवति। ||८||

ਨਿਰਾਹਾਰੀ ਨਿਰਵੈਰੁ ਸਮਾਇਆ ॥
निराहारी निरवैरु समाइआ ॥

निर्द्वेषः सर्वव्यापी च कस्यापि पोषणस्य आवश्यकतातः परः ।

ਧਾਰਿ ਖੇਲੁ ਚਤੁਰਭੁਜੁ ਕਹਾਇਆ ॥
धारि खेलु चतुरभुजु कहाइआ ॥

सः स्वस्य नाटकस्य मञ्चनं कृतवान् अस्ति; चतुर्भुजः स उच्यते ।

ਸਾਵਲ ਸੁੰਦਰ ਰੂਪ ਬਣਾਵਹਿ ਬੇਣੁ ਸੁਨਤ ਸਭ ਮੋਹੈਗਾ ॥੯॥
सावल सुंदर रूप बणावहि बेणु सुनत सभ मोहैगा ॥९॥

नीलचर्मकृष्णस्य सुन्दरं रूपं धृत्वा; तस्य वेणुं श्रुत्वा सर्वे मुग्धाः प्रलोभिताः च भवन्ति। ||९||

ਬਨਮਾਲਾ ਬਿਭੂਖਨ ਕਮਲ ਨੈਨ ॥
बनमाला बिभूखन कमल नैन ॥

पुष्पमालाभ्यां कमलनेत्रविभूषितः |

ਸੁੰਦਰ ਕੁੰਡਲ ਮੁਕਟ ਬੈਨ ॥
सुंदर कुंडल मुकट बैन ॥

तस्य कुण्डलमुकुटं वेणुं च तथा सुन्दरम् |

ਸੰਖ ਚਕ੍ਰ ਗਦਾ ਹੈ ਧਾਰੀ ਮਹਾ ਸਾਰਥੀ ਸਤਸੰਗਾ ॥੧੦॥
संख चक्र गदा है धारी महा सारथी सतसंगा ॥१०॥

शङ्खं चक्रं युद्धगदां च वहति; स सन्तैः सह तिष्ठति महारथः | ||१०||

ਪੀਤ ਪੀਤੰਬਰ ਤ੍ਰਿਭਵਣ ਧਣੀ ॥
पीत पीतंबर त्रिभवण धणी ॥

पीतवस्त्रेश्वरः त्रैलोक्येश्वरः |

ਜਗੰਨਾਥੁ ਗੋਪਾਲੁ ਮੁਖਿ ਭਣੀ ॥
जगंनाथु गोपालु मुखि भणी ॥

जगतः प्रभुः, जगतः प्रभुः; मुखेन तस्य नाम जपामि ।

ਸਾਰਿੰਗਧਰ ਭਗਵਾਨ ਬੀਠੁਲਾ ਮੈ ਗਣਤ ਨ ਆਵੈ ਸਰਬੰਗਾ ॥੧੧॥
सारिंगधर भगवान बीठुला मै गणत न आवै सरबंगा ॥११॥

धनुषः यः धनुषः आकर्षयति, सः प्रियः प्रभुः परमेश्वरः; तस्य सर्वाणि अङ्गानि गणयितुं न शक्नोमि। ||११||

ਨਿਹਕੰਟਕੁ ਨਿਹਕੇਵਲੁ ਕਹੀਐ ॥
निहकंटकु निहकेवलु कहीऐ ॥

निर्दुःखः, सर्वथा निर्मलः च उच्यते।

ਧਨੰਜੈ ਜਲਿ ਥਲਿ ਹੈ ਮਹੀਐ ॥
धनंजै जलि थलि है महीऐ ॥

जलं भूमिं च आकाशं च व्याप्तं समृद्धिेश्वरम् |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430