श्री गुरु ग्रन्थ साहिबः

पुटः - 1148


ਗੁਰਮੁਖਿ ਜਪਿਓ ਹਰਿ ਕਾ ਨਾਉ ॥
गुरमुखि जपिओ हरि का नाउ ॥

गुरमुखत्वेन भगवतः नाम जपामि।

ਬਿਸਰੀ ਚਿੰਤ ਨਾਮਿ ਰੰਗੁ ਲਾਗਾ ॥
बिसरी चिंत नामि रंगु लागा ॥

मम चिन्ता गता, अहं नाम भगवतः नाम प्रेम्णः अस्मि ।

ਜਨਮ ਜਨਮ ਕਾ ਸੋਇਆ ਜਾਗਾ ॥੧॥
जनम जनम का सोइआ जागा ॥१॥

अहं असंख्यजीवनं सुप्तः आसम्, परन्तु अधुना अहं जागरितः अस्मि । ||१||

ਕਰਿ ਕਿਰਪਾ ਅਪਨੀ ਸੇਵਾ ਲਾਏ ॥
करि किरपा अपनी सेवा लाए ॥

अनुग्रहं दत्त्वा मां स्वसेवाया: सह सम्बद्धवान्।

ਸਾਧੂ ਸੰਗਿ ਸਰਬ ਸੁਖ ਪਾਏ ॥੧॥ ਰਹਾਉ ॥
साधू संगि सरब सुख पाए ॥१॥ रहाउ ॥

साधसङ्गे पवित्रसङ्घे सर्वे भोगाः प्राप्यन्ते। ||१||विराम||

ਰੋਗ ਦੋਖ ਗੁਰ ਸਬਦਿ ਨਿਵਾਰੇ ॥
रोग दोख गुर सबदि निवारे ॥

गुरुस्य शबादस्य वचनेन रोगाशुभं निर्मूलितम्।

ਨਾਮ ਅਉਖਧੁ ਮਨ ਭੀਤਰਿ ਸਾਰੇ ॥
नाम अउखधु मन भीतरि सारे ॥

नाम औषधं मम मनः अवशोषितम् अस्ति।

ਗੁਰ ਭੇਟਤ ਮਨਿ ਭਇਆ ਅਨੰਦ ॥
गुर भेटत मनि भइआ अनंद ॥

गुरुणा सह मिलित्वा मम मनः आनन्दे अस्ति।

ਸਰਬ ਨਿਧਾਨ ਨਾਮ ਭਗਵੰਤ ॥੨॥
सरब निधान नाम भगवंत ॥२॥

सर्वे निधयः भगवतः ईश्वरस्य नाम्ना सन्ति। ||२||

ਜਨਮ ਮਰਣ ਕੀ ਮਿਟੀ ਜਮ ਤ੍ਰਾਸ ॥
जनम मरण की मिटी जम त्रास ॥

जन्ममृत्युभयं मम मृत्युदूतस्य च निवृत्तम्।

ਸਾਧਸੰਗਤਿ ਊਂਧ ਕਮਲ ਬਿਗਾਸ ॥
साधसंगति ऊंध कमल बिगास ॥

साधसंगते मम हृदयस्य विपर्यस्तं कमलं प्रफुल्लितम् अस्ति।

ਗੁਣ ਗਾਵਤ ਨਿਹਚਲੁ ਬਿਸ੍ਰਾਮ ॥
गुण गावत निहचलु बिस्राम ॥

भगवतः महिमा स्तुतिं गायन् अहं शाश्वतं शाश्वतं शान्तिं प्राप्नोमि।

ਪੂਰਨ ਹੋਏ ਸਗਲੇ ਕਾਮ ॥੩॥
पूरन होए सगले काम ॥३॥

मम सर्वाणि कार्याणि सम्यक् सिद्धानि सन्ति। ||३||

ਦੁਲਭ ਦੇਹ ਆਈ ਪਰਵਾਨੁ ॥
दुलभ देह आई परवानु ॥

एतावता दुष्प्राप्यमानुषशरीरं भगवता अनुमोदितम् ।

ਸਫਲ ਹੋਈ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ॥
सफल होई जपि हरि हरि नामु ॥

हर हर इति नाम जप्य फलं जातम्।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭਿ ਕਿਰਪਾ ਕਰੀ ॥
कहु नानक प्रभि किरपा करी ॥

नानकः वदति, ईश्वरः मम कृपायाः आशीर्वादं दत्तवान्।

ਸਾਸਿ ਗਿਰਾਸਿ ਜਪਉ ਹਰਿ ਹਰੀ ॥੪॥੨੯॥੪੨॥
सासि गिरासि जपउ हरि हरी ॥४॥२९॥४२॥

प्रत्येकं निःश्वासेन अन्नस्य कटाक्षेण च भगवन्तं हरं हरं ध्यायामि। ||४||२९||४२||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਸਭ ਤੇ ਊਚਾ ਜਾ ਕਾ ਨਾਉ ॥
सभ ते ऊचा जा का नाउ ॥

तस्य नाम सर्वेभ्यः परमम् अस्ति।

ਸਦਾ ਸਦਾ ਤਾ ਕੇ ਗੁਣ ਗਾਉ ॥
सदा सदा ता के गुण गाउ ॥

तस्य महिमा स्तुतिं गायन्तु, नित्यं नित्यम्।

ਜਿਸੁ ਸਿਮਰਤ ਸਗਲਾ ਦੁਖੁ ਜਾਇ ॥
जिसु सिमरत सगला दुखु जाइ ॥

तस्य स्मरणेन ध्यात्वा सर्वदुःखानि निवर्तन्ते।

ਸਰਬ ਸੂਖ ਵਸਹਿ ਮਨਿ ਆਇ ॥੧॥
सरब सूख वसहि मनि आइ ॥१॥

सर्वे भोगाः मनसि निवसितुं आगच्छन्ति। ||१||

ਸਿਮਰਿ ਮਨਾ ਤੂ ਸਾਚਾ ਸੋਇ ॥
सिमरि मना तू साचा सोइ ॥

सच्चिदानन्दं स्मरणेन ध्याय मे मनः |

ਹਲਤਿ ਪਲਤਿ ਤੁਮਰੀ ਗਤਿ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
हलति पलति तुमरी गति होइ ॥१॥ रहाउ ॥

इह परत्र च त्वं त्राता भविष्यसि। ||१||विराम||

ਪੁਰਖ ਨਿਰੰਜਨ ਸਿਰਜਨਹਾਰ ॥
पुरख निरंजन सिरजनहार ॥

अमलः प्रभुः ईश्वरः सर्वेषां प्रजापतिः अस्ति।

ਜੀਅ ਜੰਤ ਦੇਵੈ ਆਹਾਰ ॥
जीअ जंत देवै आहार ॥

सर्वभूतानां प्राणिनां च पोषणं ददाति।

ਕੋਟਿ ਖਤੇ ਖਿਨ ਬਖਸਨਹਾਰ ॥
कोटि खते खिन बखसनहार ॥

क्षणमात्रेण पापदोषान् कोटिशो क्षमते |

ਭਗਤਿ ਭਾਇ ਸਦਾ ਨਿਸਤਾਰ ॥੨॥
भगति भाइ सदा निसतार ॥२॥

प्रेम्णः भक्तिपूजाद्वारा सदा मुक्तः भवति । ||२||

ਸਾਚਾ ਧਨੁ ਸਾਚੀ ਵਡਿਆਈ ॥
साचा धनु साची वडिआई ॥

सत्यं धनं सत्यं च महिमामहात्म्यम्,

ਗੁਰ ਪੂਰੇ ਤੇ ਨਿਹਚਲ ਮਤਿ ਪਾਈ ॥
गुर पूरे ते निहचल मति पाई ॥

शाश्वतं च अविचलं प्रज्ञा सिद्धगुरुतः प्राप्यते।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਰਾਖਨਹਾਰਾ ॥
करि किरपा जिसु राखनहारा ॥

यदा रक्षकः त्राता प्रभुः कृपां प्रयच्छति ।

ਤਾ ਕਾ ਸਗਲ ਮਿਟੈ ਅੰਧਿਆਰਾ ॥੩॥
ता का सगल मिटै अंधिआरा ॥३॥

सर्वं आध्यात्मिकं तमः निष्कासितम् अस्ति। ||३||

ਪਾਰਬ੍ਰਹਮ ਸਿਉ ਲਾਗੋ ਧਿਆਨ ॥
पारब्रहम सिउ लागो धिआन ॥

अहं परमेश्वरे ध्यानं केन्द्रीक्रियते।

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਨਿਰਬਾਨ ॥
पूरन पूरि रहिओ निरबान ॥

निर्वाणेश्वरः सर्वथा व्याप्तः सर्वव्याप्तः।

ਭ੍ਰਮ ਭਉ ਮੇਟਿ ਮਿਲੇ ਗੋਪਾਲ ॥
भ्रम भउ मेटि मिले गोपाल ॥

संशयं भयं च निर्मूलयन् अहं जगत्पतिं मिलितवान्।

ਨਾਨਕ ਕਉ ਗੁਰ ਭਏ ਦਇਆਲ ॥੪॥੩੦॥੪੩॥
नानक कउ गुर भए दइआल ॥४॥३०॥४३॥

गुरुः नानकस्य दयालुः अभवत्। ||४||३०||४३||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਜਿਸੁ ਸਿਮਰਤ ਮਨਿ ਹੋਇ ਪ੍ਰਗਾਸੁ ॥
जिसु सिमरत मनि होइ प्रगासु ॥

तस्य स्मरणेन ध्यात्वा मनः प्रकाशते।

ਮਿਟਹਿ ਕਲੇਸ ਸੁਖ ਸਹਜਿ ਨਿਵਾਸੁ ॥
मिटहि कलेस सुख सहजि निवासु ॥

दुःखं निर्मूलितं भवति, शान्तिं शान्तिं च वसितुं आगच्छति।

ਤਿਸਹਿ ਪਰਾਪਤਿ ਜਿਸੁ ਪ੍ਰਭੁ ਦੇਇ ॥
तिसहि परापति जिसु प्रभु देइ ॥

ते एव तत् प्राप्नुवन्ति, यस्मै ईश्वरः तत् ददाति।

ਪੂਰੇ ਗੁਰ ਕੀ ਪਾਏ ਸੇਵ ॥੧॥
पूरे गुर की पाए सेव ॥१॥

ते सिद्धगुरुसेवायां धन्याः भवन्ति। ||१||

ਸਰਬ ਸੁਖਾ ਪ੍ਰਭ ਤੇਰੋ ਨਾਉ ॥
सरब सुखा प्रभ तेरो नाउ ॥

सर्वा शान्तिः आरामः च तव नाम्ना अस्ति देव।

ਆਠ ਪਹਰ ਮੇਰੇ ਮਨ ਗਾਉ ॥੧॥ ਰਹਾਉ ॥
आठ पहर मेरे मन गाउ ॥१॥ रहाउ ॥

चतुर्विंशतिः घण्टाः दिने मनसि तस्य गौरवं स्तुतिं गायतु। ||१||विराम||

ਜੋ ਇਛੈ ਸੋਈ ਫਲੁ ਪਾਏ ॥
जो इछै सोई फलु पाए ॥

त्वं स्वकामफलं प्राप्स्यसि, .

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

यदा भगवतः नाम मनसि वसितुं आगच्छति।

ਆਵਣ ਜਾਣ ਰਹੇ ਹਰਿ ਧਿਆਇ ॥
आवण जाण रहे हरि धिआइ ॥

ध्यात्वा भगवन्तं निवर्तन्ते आगमनं गमनं च।

ਭਗਤਿ ਭਾਇ ਪ੍ਰਭ ਕੀ ਲਿਵ ਲਾਇ ॥੨॥
भगति भाइ प्रभ की लिव लाइ ॥२॥

प्रेम्णा भक्तिपूजायाः माध्यमेन प्रेम्णा ईश्वरं प्रति ध्यानं केन्द्रीकुरुत। ||२||

ਬਿਨਸੇ ਕਾਮ ਕ੍ਰੋਧ ਅਹੰਕਾਰ ॥
बिनसे काम क्रोध अहंकार ॥

कामः क्रोधः अहङ्कारः च निवर्तते ।

ਤੂਟੇ ਮਾਇਆ ਮੋਹ ਪਿਆਰ ॥
तूटे माइआ मोह पिआर ॥

माया प्रति प्रेम आसक्तिः च भग्नः भवति।

ਪ੍ਰਭ ਕੀ ਟੇਕ ਰਹੈ ਦਿਨੁ ਰਾਤਿ ॥
प्रभ की टेक रहै दिनु राति ॥

ईश्वरस्य समर्थनस्य उपरि अवलम्बं कुरुत, दिवारात्रौ।

ਪਾਰਬ੍ਰਹਮੁ ਕਰੇ ਜਿਸੁ ਦਾਤਿ ॥੩॥
पारब्रहमु करे जिसु दाति ॥३॥

परमेश्‍वरेन इदं दानं दत्तम्। ||३||

ਕਰਨ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ॥
करन करावनहार सुआमी ॥

अस्माकं प्रभुः स्वामी च प्रजापतिः कारणकारणः।

ਸਗਲ ਘਟਾ ਕੇ ਅੰਤਰਜਾਮੀ ॥
सगल घटा के अंतरजामी ॥

सः अन्तःज्ञः सर्वहृदयानां अन्वेषकः अस्ति।

ਕਰਿ ਕਿਰਪਾ ਅਪਨੀ ਸੇਵਾ ਲਾਇ ॥
करि किरपा अपनी सेवा लाइ ॥

आशीर्वादं ददातु भगवन्, स्वसेवाया सह मां सम्बध्दयतु।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਇ ॥੪॥੩੧॥੪੪॥
नानक दास तेरी सरणाइ ॥४॥३१॥४४॥

दास नानकः तव अभयारण्यम् आगतः। ||४||३१||४४||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਲਾਜ ਮਰੈ ਜੋ ਨਾਮੁ ਨ ਲੇਵੈ ॥
लाज मरै जो नामु न लेवै ॥

नाम भगवतः नाम न पुनरुक्तः स लज्जया म्रियते ।

ਨਾਮ ਬਿਹੂਨ ਸੁਖੀ ਕਿਉ ਸੋਵੈ ॥
नाम बिहून सुखी किउ सोवै ॥

नाम्ना विना कथं सः कदापि शान्ततया निद्रां करिष्यति।

ਹਰਿ ਸਿਮਰਨੁ ਛਾਡਿ ਪਰਮ ਗਤਿ ਚਾਹੈ ॥
हरि सिमरनु छाडि परम गति चाहै ॥

मर्त्यः भगवतः ध्यानस्मरणं त्यजति, ततः परममोक्षावस्थां कामयति;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430