नामस्य समर्थनं यः गृह्णाति, गुरुप्रसादेन,
दुर्लभः व्यक्तिः, कोटिषु एकः, अतुलः। ||७||
एकः दुष्टः अपरः शुभः, किन्तु एकः सत्यः प्रभुः सर्वेषु समाहितः अस्ति।
सत्यगुरुसमर्थनेन एतत् अवगच्छ गुरु:
दुर्लभं खलु स गुरमुखः एकेश्वरं साक्षात्करोति।
तस्य आगमनगमनं निवर्तते, सः भगवति विलीयते। ||८||
येषां हृदये एकः विश्वप्रजापतिः प्रभुः अस्ति,
सर्वगुणान् धारयन्ति; ते सत्यं भगवन्तं चिन्तयन्ति।
गुरु इच्छानुरूपं यः करोति, २.
हे नानक, सत्यतमे लीनः भवति। ||९||४||
रामकली, प्रथम मेहल : १.
हठयोगेन संयमं कृत्वा शरीरं क्षीयते।
उपवासेन तपसा वा मनः न मृदु भवति।
भगवन्नामपूजासमं अन्यत् किमपि नास्ति । ||१||
गुरूं सेवस्व मनः सङ्गं कुरु भगवतः विनयसेवकैः।
अत्याचारी मृत्युदूतः त्वां स्पृशितुं न शक्नोति, मायानागः च त्वां न दंशयितुं शक्नोति, यदा त्वं भगवतः उदात्ततत्त्वे पिबसि। ||१||विराम||
जगत् तर्कान् पठति, केवलं सङ्गीतेन मृदुः भवति।
गुणत्रये भ्रष्टे च जायते म्रियन्ते च।
भगवन्नामं विना दुःखं दुःखं च सहन्ते। ||२||
योगी निःश्वासं ऊर्ध्वं आकर्षयति, दशमद्वारं च उद्घाटयति।
अन्तर्शुद्धिं च षड्शोधनं च करोति।
भगवन्नामं विना तु सः यः प्राणः आकर्षयति सः निष्प्रयोजनः। ||३||
पञ्चरागानाम् अग्निः तस्य अन्तः प्रज्वलति; कथं सः शान्तः भवेत् ?
चौरः तस्य अन्तः अस्ति; कथं सः रसस्य स्वादनं करिष्यति ?
गुरमुखः भूत्वा देहदुर्गं जयति। ||४||
अन्तः मलं कृत्वा तीर्थस्थानेषु भ्रमति ।
तस्य मनः शुद्धं नास्ति तर्हि संस्कारशुद्धिकरणेन किं प्रयोजनम् ।
स्वस्य पूर्वकर्मणां कर्म वहति; सः अन्यः कस्य दोषं दातुं शक्नोति? ||५||
अन्नं न खादति; सः स्वशरीरं पीडयति।
गुरोः प्रज्ञां विना सः न तृप्तः भवति।
स्वेच्छा मनमुखः केवलं मृत्यवे जायते, पुनर्जन्म च। ||६||
गत्वा सत्यगुरुं पृच्छन्तु, भगवतः विनयसेवकैः सह सङ्गं कुर्वन्तु।
लयं ते मनः भगवता न पुनर्जन्म मृत्यवे ।
भगवन्नामं विना किं कश्चित् कुर्यात् । ||७||
भवतः अन्तः परितः द्रुतं गच्छन्तं मूषकं मौनं कुरुत।
आदिमेश्वरं सेवस्व, भगवतः नाम जप्य।
हे नानक, ईश्वरः अस्मान् स्वनाम्ना आशीर्वादं ददाति, यदा सः स्वस्य कृपां ददाति। ||८||५||
रामकली, प्रथम मेहल : १.
सृष्टं ब्रह्माण्डं भवतः अन्तः निर्गतम्; अन्यः सर्वथा नास्ति।
यद् उच्यते, तत् त्वत्तो देव।
स सत्येश्वरः गुरुः, युगपर्यन्तं।
सृष्टिः विनाशश्च अन्यस्मात् न आगच्छति। ||१||
तादृशः मम प्रभुः गुरुः गहनः अगाहः च।
यः तं ध्यायति, सः शान्तिं लभते। न हि मृत्युदूतस्य बाणः प्रहरति यस्य नाम भगवतः । ||१||विराम||
नाम भगवतः नाम अमूल्यं रत्नं हीरकं।
सच्चो भगवान् गुरुः अमरः अप्रमेयः च |
या जिह्वा सत्यनाम जपति सा शुचिः।
सत्यः प्रभुः आत्मनः गृहे अस्ति; तत्र न संशयः । ||२||
केचिद्वनेषु उपविशन्ति, केचित् पर्वतेषु गृहं कुर्वन्ति ।
नाम विस्मृत्य अहङ्कारदर्पेण जर्जन्ति।
नाम विना आध्यात्मिकप्रज्ञायाः ध्यानस्य च किं प्रयोजनम् ?
गुरमुखाः भगवतः प्राङ्गणे सम्मानिताः भवन्ति। ||३||
अहङ्कारे हठं कृत्वा भगवन्तं न विन्दति ।
शास्त्राध्ययनं, परजनानाम् पठनं, .