तैलस्य तु दग्धे विटः निर्गच्छति, भवनं च निर्जनं भवति। ||१||
उन्मत्त, न कश्चित् त्वां धारयिष्यति, क्षणमपि।
तस्य भगवतः नाम ध्याय । ||१||विराम||
कस्य माता सा कस्य पिता कस्य पुरुषस्य भार्या अस्ति इति ब्रूहि ।
यदा शरीरस्य कलशः भग्नः भवति तदा त्वां कश्चित् सर्वथा चिन्तां न करोति । सर्वे वदन्ति "नहतु, हरतु!" ||२||
द्वारे उपविष्टा तस्य माता रोदिति, भ्रातरः चिताम् अपहरन्ति।
केशान् अवतारयन् तस्य पत्नी शोकेन क्रन्दति, हंसात्मा च एकः एव गच्छति। ||३||
कथयति कबीरः शृणुत हे सन्ताः भयानकविश्वसमुद्रस्य विषये।
अयं मानवः यातनाम् अनुभवति, मृत्युदूतः तं न त्यक्ष्यति जगत्पते | ||४||९|| धो-ठुकाय
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
Aasaa Of कबीर जी, चौ-पाधाय, एक-थुकाय:
ब्रह्मा वेदपठन् सततं प्राणान् अपव्ययत् । ||१||
भगवतः मथनं मथन्तु हे मम दैवभ्रातरः।
मथनं स्थिरं यथा सारं घृतं न नष्टं भवेत्। ||१||विराम||
शरीरं मथनकुम्भं कृत्वा मनसः यष्टिं मथयितुं प्रयोजयन्तु।
शब्दवचनस्य दधिं सङ्गृह्यताम्। ||२||
भगवतः मथनं मनसः अन्तः तं चिन्तयितुं भवति।
गुरुप्रसादेन अम्ब्रोसियलामृतं अस्माकं अन्तः प्रवहति। ||३||
कबीरः वदति, यदि भगवता अस्माकं राजा स्वस्य प्रसादकटाक्षं क्षिपति।
एकः भगवतः नाम धारयन् परं पार्श्वे वहति। ||४||१||१०||
आसा : १.
विटः शुष्कः, तैलं च क्षीणम्।
ढोलः न ध्वन्यते, नटः च निद्रां गतः। ||१||
अग्निः निर्गतः, न च धूमः निष्पद्यते ।
एकः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति; अन्यः द्वितीयः नास्ति। ||१||विराम||
तारः भग्नः अस्ति, गिटारः च शब्दं न करोति।
सः भ्रान्त्या स्वस्य कार्याणि नाशयति। ||२||
यदा कश्चित् अवगन्तुं आगच्छति तदा .
सः स्वस्य उपदेशं, व्यङ्ग्यं, व्यङ्ग्यं च, विवादं च विस्मरति। ||३||
कबीरः वदति परमगौरवस्य अवस्था कदापि दूरं न भवति
देहरागाणां पञ्चसुराणां जितानां तेभ्यः। ||४||२||११||
आसा : १.
यावन्तः दोषाः पुत्रः करोति,
तस्य माता तान् मनसि तस्य विरुद्धं न धारयति। ||१||
हे भगवन् अहं तव बालकः अस्मि ।
मम पापं किमर्थं न नाशयेत् ? ||१||विराम||
यदि पुत्रः क्रुद्धः पलायते ।
तदापि तस्य माता तस्य विरुद्धं मनसि न धारयति। ||२||
मम मनः चिन्ताभ्रमणं पतितम्।
नाम विना कथं परं लङ्घयामि । ||३||
कृपया मम शरीरं शुद्धेन स्थायिबोधेन आशीर्वादं ददातु भगवन्;
शान्तिं शान्तिं च कबीरः भगवतः स्तुतिं जपति। ||४||३||१२||
आसा : १.
मम मक्कायात्रा गोमतीनद्याः तटे अस्ति;
पीतवस्त्रधारी आध्यात्मिकगुरुः तत्र निवसति। ||१||
वाहो ! वाहो ! सभागृह! सभागृह! सः कियत् आश्चर्यवत् गायति।
भगवतः नाम मम मनः प्रियम् अस्ति। ||१||विराम||