श्री गुरु ग्रन्थ साहिबः

पुटः - 478


ਤੇਲ ਜਲੇ ਬਾਤੀ ਠਹਰਾਨੀ ਸੂੰਨਾ ਮੰਦਰੁ ਹੋਈ ॥੧॥
तेल जले बाती ठहरानी सूंना मंदरु होई ॥१॥

तैलस्य तु दग्धे विटः निर्गच्छति, भवनं च निर्जनं भवति। ||१||

ਰੇ ਬਉਰੇ ਤੁਹਿ ਘਰੀ ਨ ਰਾਖੈ ਕੋਈ ॥
रे बउरे तुहि घरी न राखै कोई ॥

उन्मत्त, न कश्चित् त्वां धारयिष्यति, क्षणमपि।

ਤੂੰ ਰਾਮ ਨਾਮੁ ਜਪਿ ਸੋਈ ॥੧॥ ਰਹਾਉ ॥
तूं राम नामु जपि सोई ॥१॥ रहाउ ॥

तस्य भगवतः नाम ध्याय । ||१||विराम||

ਕਾ ਕੀ ਮਾਤ ਪਿਤਾ ਕਹੁ ਕਾ ਕੋ ਕਵਨ ਪੁਰਖ ਕੀ ਜੋਈ ॥
का की मात पिता कहु का को कवन पुरख की जोई ॥

कस्य माता सा कस्य पिता कस्य पुरुषस्य भार्या अस्ति इति ब्रूहि ।

ਘਟ ਫੂਟੇ ਕੋਊ ਬਾਤ ਨ ਪੂਛੈ ਕਾਢਹੁ ਕਾਢਹੁ ਹੋਈ ॥੨॥
घट फूटे कोऊ बात न पूछै काढहु काढहु होई ॥२॥

यदा शरीरस्य कलशः भग्नः भवति तदा त्वां कश्चित् सर्वथा चिन्तां न करोति । सर्वे वदन्ति "नहतु, हरतु!" ||२||

ਦੇਹੁਰੀ ਬੈਠੀ ਮਾਤਾ ਰੋਵੈ ਖਟੀਆ ਲੇ ਗਏ ਭਾਈ ॥
देहुरी बैठी माता रोवै खटीआ ले गए भाई ॥

द्वारे उपविष्टा तस्य माता रोदिति, भ्रातरः चिताम् अपहरन्ति।

ਲਟ ਛਿਟਕਾਏ ਤਿਰੀਆ ਰੋਵੈ ਹੰਸੁ ਇਕੇਲਾ ਜਾਈ ॥੩॥
लट छिटकाए तिरीआ रोवै हंसु इकेला जाई ॥३॥

केशान् अवतारयन् तस्य पत्नी शोकेन क्रन्दति, हंसात्मा च एकः एव गच्छति। ||३||

ਕਹਤ ਕਬੀਰ ਸੁਨਹੁ ਰੇ ਸੰਤਹੁ ਭੈ ਸਾਗਰ ਕੈ ਤਾਈ ॥
कहत कबीर सुनहु रे संतहु भै सागर कै ताई ॥

कथयति कबीरः शृणुत हे सन्ताः भयानकविश्वसमुद्रस्य विषये।

ਇਸੁ ਬੰਦੇ ਸਿਰਿ ਜੁਲਮੁ ਹੋਤ ਹੈ ਜਮੁ ਨਹੀ ਹਟੈ ਗੁਸਾਈ ॥੪॥੯॥ ਦੁਤੁਕੇ
इसु बंदे सिरि जुलमु होत है जमु नही हटै गुसाई ॥४॥९॥ दुतुके

अयं मानवः यातनाम् अनुभवति, मृत्युदूतः तं न त्यक्ष्यति जगत्पते | ||४||९|| धो-ठुकाय

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਸ੍ਰੀ ਕਬੀਰ ਜੀਉ ਕੇ ਚਉਪਦੇ ਇਕਤੁਕੇ ॥
आसा स्री कबीर जीउ के चउपदे इकतुके ॥

Aasaa Of कबीर जी, चौ-पाधाय, एक-थुकाय:

ਬੇਦ ਪੜੇ ਪੜਿ ਬ੍ਰਹਮੇ ਜਨਮੁ ਗਵਾਇਆ ॥੧॥
बेद पड़े पड़ि ब्रहमे जनमु गवाइआ ॥१॥

ब्रह्मा वेदपठन् सततं प्राणान् अपव्ययत् । ||१||

ਹਰਿ ਕਾ ਬਿਲੋਵਨਾ ਬਿਲੋਵਹੁ ਮੇਰੇ ਭਾਈ ॥
हरि का बिलोवना बिलोवहु मेरे भाई ॥

भगवतः मथनं मथन्तु हे मम दैवभ्रातरः।

ਸਹਜਿ ਬਿਲੋਵਹੁ ਜੈਸੇ ਤਤੁ ਨ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
सहजि बिलोवहु जैसे ततु न जाई ॥१॥ रहाउ ॥

मथनं स्थिरं यथा सारं घृतं न नष्टं भवेत्। ||१||विराम||

ਤਨੁ ਕਰਿ ਮਟੁਕੀ ਮਨ ਮਾਹਿ ਬਿਲੋਈ ॥
तनु करि मटुकी मन माहि बिलोई ॥

शरीरं मथनकुम्भं कृत्वा मनसः यष्टिं मथयितुं प्रयोजयन्तु।

ਇਸੁ ਮਟੁਕੀ ਮਹਿ ਸਬਦੁ ਸੰਜੋਈ ॥੨॥
इसु मटुकी महि सबदु संजोई ॥२॥

शब्दवचनस्य दधिं सङ्गृह्यताम्। ||२||

ਹਰਿ ਕਾ ਬਿਲੋਵਨਾ ਮਨ ਕਾ ਬੀਚਾਰਾ ॥
हरि का बिलोवना मन का बीचारा ॥

भगवतः मथनं मनसः अन्तः तं चिन्तयितुं भवति।

ਗੁਰਪ੍ਰਸਾਦਿ ਪਾਵੈ ਅੰਮ੍ਰਿਤ ਧਾਰਾ ॥੩॥
गुरप्रसादि पावै अंम्रित धारा ॥३॥

गुरुप्रसादेन अम्ब्रोसियलामृतं अस्माकं अन्तः प्रवहति। ||३||

ਕਹੁ ਕਬੀਰ ਨਦਰਿ ਕਰੇ ਜੇ ਮਂੀਰਾ ॥
कहु कबीर नदरि करे जे मींरा ॥

कबीरः वदति, यदि भगवता अस्माकं राजा स्वस्य प्रसादकटाक्षं क्षिपति।

ਰਾਮ ਨਾਮ ਲਗਿ ਉਤਰੇ ਤੀਰਾ ॥੪॥੧॥੧੦॥
राम नाम लगि उतरे तीरा ॥४॥१॥१०॥

एकः भगवतः नाम धारयन् परं पार्श्वे वहति। ||४||१||१०||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਬਾਤੀ ਸੂਕੀ ਤੇਲੁ ਨਿਖੂਟਾ ॥
बाती सूकी तेलु निखूटा ॥

विटः शुष्कः, तैलं च क्षीणम्।

ਮੰਦਲੁ ਨ ਬਾਜੈ ਨਟੁ ਪੈ ਸੂਤਾ ॥੧॥
मंदलु न बाजै नटु पै सूता ॥१॥

ढोलः न ध्वन्यते, नटः च निद्रां गतः। ||१||

ਬੁਝਿ ਗਈ ਅਗਨਿ ਨ ਨਿਕਸਿਓ ਧੂੰਆ ॥
बुझि गई अगनि न निकसिओ धूंआ ॥

अग्निः निर्गतः, न च धूमः निष्पद्यते ।

ਰਵਿ ਰਹਿਆ ਏਕੁ ਅਵਰੁ ਨਹੀ ਦੂਆ ॥੧॥ ਰਹਾਉ ॥
रवि रहिआ एकु अवरु नही दूआ ॥१॥ रहाउ ॥

एकः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति; अन्यः द्वितीयः नास्ति। ||१||विराम||

ਟੂਟੀ ਤੰਤੁ ਨ ਬਜੈ ਰਬਾਬੁ ॥
टूटी तंतु न बजै रबाबु ॥

तारः भग्नः अस्ति, गिटारः च शब्दं न करोति।

ਭੂਲਿ ਬਿਗਾਰਿਓ ਅਪਨਾ ਕਾਜੁ ॥੨॥
भूलि बिगारिओ अपना काजु ॥२॥

सः भ्रान्त्या स्वस्य कार्याणि नाशयति। ||२||

ਕਥਨੀ ਬਦਨੀ ਕਹਨੁ ਕਹਾਵਨੁ ॥
कथनी बदनी कहनु कहावनु ॥

यदा कश्चित् अवगन्तुं आगच्छति तदा .

ਸਮਝਿ ਪਰੀ ਤਉ ਬਿਸਰਿਓ ਗਾਵਨੁ ॥੩॥
समझि परी तउ बिसरिओ गावनु ॥३॥

सः स्वस्य उपदेशं, व्यङ्ग्यं, व्यङ्ग्यं च, विवादं च विस्मरति। ||३||

ਕਹਤ ਕਬੀਰ ਪੰਚ ਜੋ ਚੂਰੇ ॥
कहत कबीर पंच जो चूरे ॥

कबीरः वदति परमगौरवस्य अवस्था कदापि दूरं न भवति

ਤਿਨ ਤੇ ਨਾਹਿ ਪਰਮ ਪਦੁ ਦੂਰੇ ॥੪॥੨॥੧੧॥
तिन ते नाहि परम पदु दूरे ॥४॥२॥११॥

देहरागाणां पञ्चसुराणां जितानां तेभ्यः। ||४||२||११||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਸੁਤੁ ਅਪਰਾਧ ਕਰਤ ਹੈ ਜੇਤੇ ॥
सुतु अपराध करत है जेते ॥

यावन्तः दोषाः पुत्रः करोति,

ਜਨਨੀ ਚੀਤਿ ਨ ਰਾਖਸਿ ਤੇਤੇ ॥੧॥
जननी चीति न राखसि तेते ॥१॥

तस्य माता तान् मनसि तस्य विरुद्धं न धारयति। ||१||

ਰਾਮਈਆ ਹਉ ਬਾਰਿਕੁ ਤੇਰਾ ॥
रामईआ हउ बारिकु तेरा ॥

हे भगवन् अहं तव बालकः अस्मि ।

ਕਾਹੇ ਨ ਖੰਡਸਿ ਅਵਗਨੁ ਮੇਰਾ ॥੧॥ ਰਹਾਉ ॥
काहे न खंडसि अवगनु मेरा ॥१॥ रहाउ ॥

मम पापं किमर्थं न नाशयेत् ? ||१||विराम||

ਜੇ ਅਤਿ ਕ੍ਰੋਪ ਕਰੇ ਕਰਿ ਧਾਇਆ ॥
जे अति क्रोप करे करि धाइआ ॥

यदि पुत्रः क्रुद्धः पलायते ।

ਤਾ ਭੀ ਚੀਤਿ ਨ ਰਾਖਸਿ ਮਾਇਆ ॥੨॥
ता भी चीति न राखसि माइआ ॥२॥

तदापि तस्य माता तस्य विरुद्धं मनसि न धारयति। ||२||

ਚਿੰਤ ਭਵਨਿ ਮਨੁ ਪਰਿਓ ਹਮਾਰਾ ॥
चिंत भवनि मनु परिओ हमारा ॥

मम मनः चिन्ताभ्रमणं पतितम्।

ਨਾਮ ਬਿਨਾ ਕੈਸੇ ਉਤਰਸਿ ਪਾਰਾ ॥੩॥
नाम बिना कैसे उतरसि पारा ॥३॥

नाम विना कथं परं लङ्घयामि । ||३||

ਦੇਹਿ ਬਿਮਲ ਮਤਿ ਸਦਾ ਸਰੀਰਾ ॥
देहि बिमल मति सदा सरीरा ॥

कृपया मम शरीरं शुद्धेन स्थायिबोधेन आशीर्वादं ददातु भगवन्;

ਸਹਜਿ ਸਹਜਿ ਗੁਨ ਰਵੈ ਕਬੀਰਾ ॥੪॥੩॥੧੨॥
सहजि सहजि गुन रवै कबीरा ॥४॥३॥१२॥

शान्तिं शान्तिं च कबीरः भगवतः स्तुतिं जपति। ||४||३||१२||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਹਜ ਹਮਾਰੀ ਗੋਮਤੀ ਤੀਰ ॥
हज हमारी गोमती तीर ॥

मम मक्कायात्रा गोमतीनद्याः तटे अस्ति;

ਜਹਾ ਬਸਹਿ ਪੀਤੰਬਰ ਪੀਰ ॥੧॥
जहा बसहि पीतंबर पीर ॥१॥

पीतवस्त्रधारी आध्यात्मिकगुरुः तत्र निवसति। ||१||

ਵਾਹੁ ਵਾਹੁ ਕਿਆ ਖੂਬੁ ਗਾਵਤਾ ਹੈ ॥
वाहु वाहु किआ खूबु गावता है ॥

वाहो ! वाहो ! सभागृह! सभागृह! सः कियत् आश्चर्यवत् गायति।

ਹਰਿ ਕਾ ਨਾਮੁ ਮੇਰੈ ਮਨਿ ਭਾਵਤਾ ਹੈ ॥੧॥ ਰਹਾਉ ॥
हरि का नामु मेरै मनि भावता है ॥१॥ रहाउ ॥

भगवतः नाम मम मनः प्रियम् अस्ति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430