श्री गुरु ग्रन्थ साहिबः

पुटः - 717


ਸਾਂਤਿ ਸਹਜ ਸੂਖ ਮਨਿ ਉਪਜਿਓ ਕੋਟਿ ਸੂਰ ਨਾਨਕ ਪਰਗਾਸ ॥੨॥੫॥੨੪॥
सांति सहज सूख मनि उपजिओ कोटि सूर नानक परगास ॥२॥५॥२४॥

मम मनसि शान्तिः शान्तिः, शान्तिः, सुखं च प्रवहति; कोटिसूर्याणां नानक प्रकाशय माम् | ||२||५||२४||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਹਰਿ ਹਰਿ ਪਤਿਤ ਪਾਵਨ ॥
हरि हरि पतित पावन ॥

भगवान् हरः हरः पापानां शुद्धिकर्ता;

ਜੀਅ ਪ੍ਰਾਨ ਮਾਨ ਸੁਖਦਾਤਾ ਅੰਤਰਜਾਮੀ ਮਨ ਕੋ ਭਾਵਨ ॥ ਰਹਾਉ ॥
जीअ प्रान मान सुखदाता अंतरजामी मन को भावन ॥ रहाउ ॥

स आत्मा, जीवनस्य निःश्वासः, शान्ति-सम्मान-दाता, अन्तः-ज्ञः, हृदयानाम् अन्वेषकः; सः मम मनः प्रियः अस्ति। ||विरामः||

ਸੁੰਦਰੁ ਸੁਘੜੁ ਚਤੁਰੁ ਸਭ ਬੇਤਾ ਰਿਦ ਦਾਸ ਨਿਵਾਸ ਭਗਤ ਗੁਨ ਗਾਵਨ ॥
सुंदरु सुघड़ु चतुरु सभ बेता रिद दास निवास भगत गुन गावन ॥

सुन्दरः पण्डितः चतुरः सर्वज्ञः | सः स्वदासानाम् हृदयेषु निवसति; तस्य भक्ताः तस्य गौरवं स्तुतिं गायन्ति।

ਨਿਰਮਲ ਰੂਪ ਅਨੂਪ ਸੁਆਮੀ ਕਰਮ ਭੂਮਿ ਬੀਜਨ ਸੋ ਖਾਵਨ ॥੧॥
निरमल रूप अनूप सुआमी करम भूमि बीजन सो खावन ॥१॥

तस्य रूपं निर्मलं शुद्धं च; सः अतुलः प्रभुः गुरुः च अस्ति। कर्मकर्मक्षेत्रस्य उपरि यत् रोपयति तत् खादति। ||१||

ਬਿਸਮਨ ਬਿਸਮ ਭਏ ਬਿਸਮਾਦਾ ਆਨ ਨ ਬੀਓ ਦੂਸਰ ਲਾਵਨ ॥
बिसमन बिसम भए बिसमादा आन न बीओ दूसर लावन ॥

अहं विस्मितः अस्मि, तस्य विस्मयेन च आश्चर्यचकितः अस्मि। तस्मादन्यः कोऽपि नास्ति।

ਰਸਨਾ ਸਿਮਰਿ ਸਿਮਰਿ ਜਸੁ ਜੀਵਾ ਨਾਨਕ ਦਾਸ ਸਦਾ ਬਲਿ ਜਾਵਨ ॥੨॥੬॥੨੫॥
रसना सिमरि सिमरि जसु जीवा नानक दास सदा बलि जावन ॥२॥६॥२५॥

तस्य स्तुतिं स्मरणं जिह्वाया ध्यायन् जीवामि; दास नानकं तस्य सदा यज्ञः | ||२||६||२५||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਈ ਮਾਇਆ ਛਲੁ ॥
माई माइआ छलु ॥

मातस्तथा भ्रामिका वञ्चना च मातः |

ਤ੍ਰਿਣ ਕੀ ਅਗਨਿ ਮੇਘ ਕੀ ਛਾਇਆ ਗੋਬਿਦ ਭਜਨ ਬਿਨੁ ਹੜ ਕਾ ਜਲੁ ॥ ਰਹਾਉ ॥
त्रिण की अगनि मेघ की छाइआ गोबिद भजन बिनु हड़ का जलु ॥ रहाउ ॥

जगदीशं विना ध्यात्वा वह्निं तृणवत्, मेघछाया वा, प्लावजलस्य धावनं वा। ||विरामः||

ਛੋਡਿ ਸਿਆਨਪ ਬਹੁ ਚਤੁਰਾਈ ਦੁਇ ਕਰ ਜੋੜਿ ਸਾਧ ਮਗਿ ਚਲੁ ॥
छोडि सिआनप बहु चतुराई दुइ कर जोड़ि साध मगि चलु ॥

भवतः चतुरताम्, सर्वाणि मानसिक-युक्तीनि च परित्यजतु; तालुकौ संपीड्य पवित्रसन्तमार्गे गच्छतु।

ਸਿਮਰਿ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਮਾਨੁਖ ਦੇਹ ਕਾ ਇਹੁ ਊਤਮ ਫਲੁ ॥੧॥
सिमरि सुआमी अंतरजामी मानुख देह का इहु ऊतम फलु ॥१॥

स्मर्यतां भगवन्तं, अन्तःज्ञं, हृदयानाम् अन्वेषकं; एतत् अस्य मानवावतारस्य उदात्ततमं फलम् अस्ति। ||१||

ਬੇਦ ਬਖਿਆਨ ਕਰਤ ਸਾਧੂ ਜਨ ਭਾਗਹੀਨ ਸਮਝਤ ਨਹੀ ਖਲੁ ॥
बेद बखिआन करत साधू जन भागहीन समझत नही खलु ॥

पवित्राः सन्तः वेदशिक्षां प्रचारयन्ति, परन्तु अभाग्याः मूर्खाः तान् न अवगच्छन्ति।

ਪ੍ਰੇਮ ਭਗਤਿ ਰਾਚੇ ਜਨ ਨਾਨਕ ਹਰਿ ਸਿਮਰਨਿ ਦਹਨ ਭਏ ਮਲ ॥੨॥੭॥੨੬॥
प्रेम भगति राचे जन नानक हरि सिमरनि दहन भए मल ॥२॥७॥२६॥

सेवकः नानकः प्रेम्णः भक्तिपूजायां लीनः अस्ति; भगवतः स्मरणे ध्यायन् मलं दग्धं भवति। ||२||७||२६||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਈ ਚਰਨ ਗੁਰ ਮੀਠੇ ॥
माई चरन गुर मीठे ॥

हे मातः गुरुपादाः तावत् मधुराः।

ਵਡੈ ਭਾਗਿ ਦੇਵੈ ਪਰਮੇਸਰੁ ਕੋਟਿ ਫਲਾ ਦਰਸਨ ਗੁਰ ਡੀਠੇ ॥ ਰਹਾਉ ॥
वडै भागि देवै परमेसरु कोटि फला दरसन गुर डीठे ॥ रहाउ ॥

महासौभाग्येन तेन मे भगवता आशीर्वादः दत्तः । गुरुदर्शनस्य धन्यदृष्टेः कोटिकोटिपुरस्काराः प्राप्यन्ते। ||विरामः||

ਗੁਨ ਗਾਵਤ ਅਚੁਤ ਅਬਿਨਾਸੀ ਕਾਮ ਕ੍ਰੋਧ ਬਿਨਸੇ ਮਦ ਢੀਠੇ ॥
गुन गावत अचुत अबिनासी काम क्रोध बिनसे मद ढीठे ॥

अक्षयस्य अविनाशस्य भगवतः महिमा स्तुतिं गायन् कामः क्रोधः हठः अभिमानः च विलुप्ताः भवन्ति।

ਅਸਥਿਰ ਭਏ ਸਾਚ ਰੰਗਿ ਰਾਤੇ ਜਨਮ ਮਰਨ ਬਾਹੁਰਿ ਨਹੀ ਪੀਠੇ ॥੧॥
असथिर भए साच रंगि राते जनम मरन बाहुरि नही पीठे ॥१॥

ये सत्येश्वरप्रेमेण ओतप्रोताः सन्ति ते स्थायित्वं नित्यं च भवन्ति; जन्ममरणं च तान् न पुनः पिष्टयति। ||१||

ਬਿਨੁ ਹਰਿ ਭਜਨ ਰੰਗ ਰਸ ਜੇਤੇ ਸੰਤ ਦਇਆਲ ਜਾਨੇ ਸਭਿ ਝੂਠੇ ॥
बिनु हरि भजन रंग रस जेते संत दइआल जाने सभि झूठे ॥

भगवतः ध्यानं विना सर्वे आनन्दाः भोगाः च सर्वथा मिथ्या, निरर्थकाः च भवन्ति; सन्तकृपया अहं जानामि एतत्।

ਨਾਮ ਰਤਨੁ ਪਾਇਓ ਜਨ ਨਾਨਕ ਨਾਮ ਬਿਹੂਨ ਚਲੇ ਸਭਿ ਮੂਠੇ ॥੨॥੮॥੨੭॥
नाम रतनु पाइओ जन नानक नाम बिहून चले सभि मूठे ॥२॥८॥२७॥

सेवकः नानकः नाम रत्नम् अवाप्तवान्; नाम विना सर्वेषां गन्तव्यं, वञ्चितं, लुण्ठितं च। ||२||८||२७||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਸਾਧਸੰਗਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਚਿਤਾਰਾ ॥
साधसंगि हरि हरि नामु चितारा ॥

साध संगत, पुण्यसङ्गमे, अहं भगवतः नाम हर, हर इति चिन्तयामि।

ਸਹਜਿ ਅਨੰਦੁ ਹੋਵੈ ਦਿਨੁ ਰਾਤੀ ਅੰਕੁਰੁ ਭਲੋ ਹਮਾਰਾ ॥ ਰਹਾਉ ॥
सहजि अनंदु होवै दिनु राती अंकुरु भलो हमारा ॥ रहाउ ॥

अहं शान्तं शान्तिं आनन्दं च अहोरात्रौ; मम दैवस्य बीजं अङ्कुरितम्। ||विरामः||

ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਬਡਭਾਗੀ ਜਾ ਕੋ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ॥
गुरु पूरा भेटिओ बडभागी जा को अंतु न पारावारा ॥

मया सत्यगुरुः मिलितः, महता सौभाग्येन; तस्य अन्त्यः सीमा वा नास्ति।

ਕਰੁ ਗਹਿ ਕਾਢਿ ਲੀਓ ਜਨੁ ਅਪੁਨਾ ਬਿਖੁ ਸਾਗਰ ਸੰਸਾਰਾ ॥੧॥
करु गहि काढि लीओ जनु अपुना बिखु सागर संसारा ॥१॥

विनयशीलं भृत्यं हस्तेन गृहीत्वा विषलोकसागरात् बहिः आकर्षयति। ||१||

ਜਨਮ ਮਰਨ ਕਾਟੇ ਗੁਰ ਬਚਨੀ ਬਹੁੜਿ ਨ ਸੰਕਟ ਦੁਆਰਾ ॥
जनम मरन काटे गुर बचनी बहुड़ि न संकट दुआरा ॥

जन्ममरणं मम कृते समाप्तं भवति, गुरुशिक्षावचनेन; न पुनः गमिष्यामि दुःखदुःखद्वारम् ।

ਨਾਨਕ ਸਰਨਿ ਗਹੀ ਸੁਆਮੀ ਕੀ ਪੁਨਹ ਪੁਨਹ ਨਮਸਕਾਰਾ ॥੨॥੯॥੨੮॥
नानक सरनि गही सुआमी की पुनह पुनह नमसकारा ॥२॥९॥२८॥

नानकः स्वस्य भगवतः स्वामी च अभयारण्यं दृढतया धारयति; मुहुर्मुहुः प्रणमति विनयेन श्रद्धया च | ||२||९||२८||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਈ ਮੇਰੇ ਮਨ ਕੋ ਸੁਖੁ ॥
माई मेरे मन को सुखु ॥

हे मात मम मनः शान्तम् अस्ति।

ਕੋਟਿ ਅਨੰਦ ਰਾਜ ਸੁਖੁ ਭੁਗਵੈ ਹਰਿ ਸਿਮਰਤ ਬਿਨਸੈ ਸਭ ਦੁਖੁ ॥੧॥ ਰਹਾਉ ॥
कोटि अनंद राज सुखु भुगवै हरि सिमरत बिनसै सभ दुखु ॥१॥ रहाउ ॥

अहं कोटिराजकुमारसुखानां आनन्दं भोजयामि; ध्याने भगवन्तं स्मरन् सर्वाणि वेदनानिवृत्तानि। ||१||विराम||

ਕੋਟਿ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਨਾਸਹਿ ਸਿਮਰਤ ਪਾਵਨ ਤਨ ਮਨ ਸੁਖ ॥
कोटि जनम के किलबिख नासहि सिमरत पावन तन मन सुख ॥

आयुषः कोटिपापानि मेट्यन्ते, भगवन्तं ध्यानेन; शुद्धं भूत्वा मम मनः शरीरं च शान्तिं लब्धम्।

ਦੇਖਿ ਸਰੂਪੁ ਪੂਰਨੁ ਭਈ ਆਸਾ ਦਰਸਨੁ ਭੇਟਤ ਉਤਰੀ ਭੁਖ ॥੧॥
देखि सरूपु पूरनु भई आसा दरसनु भेटत उतरी भुख ॥१॥

भगवतः सम्यक् सौन्दर्यरूपं पश्यन् मम आशाः पूर्णाः अभवन्; तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्य मम क्षुधा शान्तम् अभवत्। ||१||

ਚਾਰਿ ਪਦਾਰਥ ਅਸਟ ਮਹਾ ਸਿਧਿ ਕਾਮਧੇਨੁ ਪਾਰਜਾਤ ਹਰਿ ਹਰਿ ਰੁਖੁ ॥
चारि पदारथ असट महा सिधि कामधेनु पारजात हरि हरि रुखु ॥

चत्वारः महान् आशीर्वादः, सिद्धानां अष्टौ अलौकिक-आध्यात्मिक-शक्तयः, इच्छा-पूरणी एलिसिया-गौः, इच्छा-पूरण-जीवनस्य वृक्षः च - एते सर्वे भगवतः, हर, हरतः आगच्छन्ति।

ਨਾਨਕ ਸਰਨਿ ਗਹੀ ਸੁਖ ਸਾਗਰ ਜਨਮ ਮਰਨ ਫਿਰਿ ਗਰਭ ਨ ਧੁਖੁ ॥੨॥੧੦॥੨੯॥
नानक सरनि गही सुख सागर जनम मरन फिरि गरभ न धुखु ॥२॥१०॥२९॥

हे नानक, भगवतः अभयारण्यं शान्तिसागरं दृढतया धारयन्, न त्वं जन्म-मरण-दुःखं भोक्ष्यसि, पुनर्जन्म-गर्भे न पतिष्यसि। ||२||१०||२९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430