मम मनसि शान्तिः शान्तिः, शान्तिः, सुखं च प्रवहति; कोटिसूर्याणां नानक प्रकाशय माम् | ||२||५||२४||
तोडी, पञ्चमः मेहलः : १.
भगवान् हरः हरः पापानां शुद्धिकर्ता;
स आत्मा, जीवनस्य निःश्वासः, शान्ति-सम्मान-दाता, अन्तः-ज्ञः, हृदयानाम् अन्वेषकः; सः मम मनः प्रियः अस्ति। ||विरामः||
सुन्दरः पण्डितः चतुरः सर्वज्ञः | सः स्वदासानाम् हृदयेषु निवसति; तस्य भक्ताः तस्य गौरवं स्तुतिं गायन्ति।
तस्य रूपं निर्मलं शुद्धं च; सः अतुलः प्रभुः गुरुः च अस्ति। कर्मकर्मक्षेत्रस्य उपरि यत् रोपयति तत् खादति। ||१||
अहं विस्मितः अस्मि, तस्य विस्मयेन च आश्चर्यचकितः अस्मि। तस्मादन्यः कोऽपि नास्ति।
तस्य स्तुतिं स्मरणं जिह्वाया ध्यायन् जीवामि; दास नानकं तस्य सदा यज्ञः | ||२||६||२५||
तोडी, पञ्चमः मेहलः : १.
मातस्तथा भ्रामिका वञ्चना च मातः |
जगदीशं विना ध्यात्वा वह्निं तृणवत्, मेघछाया वा, प्लावजलस्य धावनं वा। ||विरामः||
भवतः चतुरताम्, सर्वाणि मानसिक-युक्तीनि च परित्यजतु; तालुकौ संपीड्य पवित्रसन्तमार्गे गच्छतु।
स्मर्यतां भगवन्तं, अन्तःज्ञं, हृदयानाम् अन्वेषकं; एतत् अस्य मानवावतारस्य उदात्ततमं फलम् अस्ति। ||१||
पवित्राः सन्तः वेदशिक्षां प्रचारयन्ति, परन्तु अभाग्याः मूर्खाः तान् न अवगच्छन्ति।
सेवकः नानकः प्रेम्णः भक्तिपूजायां लीनः अस्ति; भगवतः स्मरणे ध्यायन् मलं दग्धं भवति। ||२||७||२६||
तोडी, पञ्चमः मेहलः : १.
हे मातः गुरुपादाः तावत् मधुराः।
महासौभाग्येन तेन मे भगवता आशीर्वादः दत्तः । गुरुदर्शनस्य धन्यदृष्टेः कोटिकोटिपुरस्काराः प्राप्यन्ते। ||विरामः||
अक्षयस्य अविनाशस्य भगवतः महिमा स्तुतिं गायन् कामः क्रोधः हठः अभिमानः च विलुप्ताः भवन्ति।
ये सत्येश्वरप्रेमेण ओतप्रोताः सन्ति ते स्थायित्वं नित्यं च भवन्ति; जन्ममरणं च तान् न पुनः पिष्टयति। ||१||
भगवतः ध्यानं विना सर्वे आनन्दाः भोगाः च सर्वथा मिथ्या, निरर्थकाः च भवन्ति; सन्तकृपया अहं जानामि एतत्।
सेवकः नानकः नाम रत्नम् अवाप्तवान्; नाम विना सर्वेषां गन्तव्यं, वञ्चितं, लुण्ठितं च। ||२||८||२७||
तोडी, पञ्चमः मेहलः : १.
साध संगत, पुण्यसङ्गमे, अहं भगवतः नाम हर, हर इति चिन्तयामि।
अहं शान्तं शान्तिं आनन्दं च अहोरात्रौ; मम दैवस्य बीजं अङ्कुरितम्। ||विरामः||
मया सत्यगुरुः मिलितः, महता सौभाग्येन; तस्य अन्त्यः सीमा वा नास्ति।
विनयशीलं भृत्यं हस्तेन गृहीत्वा विषलोकसागरात् बहिः आकर्षयति। ||१||
जन्ममरणं मम कृते समाप्तं भवति, गुरुशिक्षावचनेन; न पुनः गमिष्यामि दुःखदुःखद्वारम् ।
नानकः स्वस्य भगवतः स्वामी च अभयारण्यं दृढतया धारयति; मुहुर्मुहुः प्रणमति विनयेन श्रद्धया च | ||२||९||२८||
तोडी, पञ्चमः मेहलः : १.
हे मात मम मनः शान्तम् अस्ति।
अहं कोटिराजकुमारसुखानां आनन्दं भोजयामि; ध्याने भगवन्तं स्मरन् सर्वाणि वेदनानिवृत्तानि। ||१||विराम||
आयुषः कोटिपापानि मेट्यन्ते, भगवन्तं ध्यानेन; शुद्धं भूत्वा मम मनः शरीरं च शान्तिं लब्धम्।
भगवतः सम्यक् सौन्दर्यरूपं पश्यन् मम आशाः पूर्णाः अभवन्; तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्य मम क्षुधा शान्तम् अभवत्। ||१||
चत्वारः महान् आशीर्वादः, सिद्धानां अष्टौ अलौकिक-आध्यात्मिक-शक्तयः, इच्छा-पूरणी एलिसिया-गौः, इच्छा-पूरण-जीवनस्य वृक्षः च - एते सर्वे भगवतः, हर, हरतः आगच्छन्ति।
हे नानक, भगवतः अभयारण्यं शान्तिसागरं दृढतया धारयन्, न त्वं जन्म-मरण-दुःखं भोक्ष्यसि, पुनर्जन्म-गर्भे न पतिष्यसि। ||२||१०||२९||