श्री गुरु ग्रन्थ साहिबः

पुटः - 672


ਅਲੰਕਾਰ ਮਿਲਿ ਥੈਲੀ ਹੋਈ ਹੈ ਤਾ ਤੇ ਕਨਿਕ ਵਖਾਨੀ ॥੩॥
अलंकार मिलि थैली होई है ता ते कनिक वखानी ॥३॥

सुवर्णाभरणानि पिण्डीकृते तु सुवर्णं कथ्यन्ते । ||३||

ਪ੍ਰਗਟਿਓ ਜੋਤਿ ਸਹਜ ਸੁਖ ਸੋਭਾ ਬਾਜੇ ਅਨਹਤ ਬਾਨੀ ॥
प्रगटिओ जोति सहज सुख सोभा बाजे अनहत बानी ॥

दिव्यप्रकाशः मां प्रकाशितवान्, अहं च आकाशशान्तिं महिमा च पूर्णः अस्मि; अप्रहृतः रागः भगवतः बनिः मम अन्तः प्रतिध्वन्यते।

ਕਹੁ ਨਾਨਕ ਨਿਹਚਲ ਘਰੁ ਬਾਧਿਓ ਗੁਰਿ ਕੀਓ ਬੰਧਾਨੀ ॥੪॥੫॥
कहु नानक निहचल घरु बाधिओ गुरि कीओ बंधानी ॥४॥५॥

नानकः वदति, मया मम शाश्वतं गृहं निर्मितम्; गुरुणा मम कृते तस्य निर्माणं कृतम्। ||४||५||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਵਡੇ ਵਡੇ ਰਾਜਨ ਅਰੁ ਭੂਮਨ ਤਾ ਕੀ ਤ੍ਰਿਸਨ ਨ ਬੂਝੀ ॥
वडे वडे राजन अरु भूमन ता की त्रिसन न बूझी ॥

न तृप्तिर्भवेति महाराजानां भूमिस्वामीनां महात्मनाम् ।

ਲਪਟਿ ਰਹੇ ਮਾਇਆ ਰੰਗ ਮਾਤੇ ਲੋਚਨ ਕਛੂ ਨ ਸੂਝੀ ॥੧॥
लपटि रहे माइआ रंग माते लोचन कछू न सूझी ॥१॥

ते मायामग्नाः तिष्ठन्ति, स्वधनसुखैः मत्ताः; तेषां नेत्राणि अन्यत् किमपि न पश्यन्ति। ||१||

ਬਿਖਿਆ ਮਹਿ ਕਿਨ ਹੀ ਤ੍ਰਿਪਤਿ ਨ ਪਾਈ ॥
बिखिआ महि किन ही त्रिपति न पाई ॥

न कश्चित् पापे भ्रष्टे च तृप्तिम् अवाप्तवान् ।

ਜਿਉ ਪਾਵਕੁ ਈਧਨਿ ਨਹੀ ਧ੍ਰਾਪੈ ਬਿਨੁ ਹਰਿ ਕਹਾ ਅਘਾਈ ॥ ਰਹਾਉ ॥
जिउ पावकु ईधनि नही ध्रापै बिनु हरि कहा अघाई ॥ रहाउ ॥

ज्वाला अधिकेन इन्धनेन न तृप्तः भवति; भगवन्तं विना कथं तृप्तिः स्यात्। ||विरामः||

ਦਿਨੁ ਦਿਨੁ ਕਰਤ ਭੋਜਨ ਬਹੁ ਬਿੰਜਨ ਤਾ ਕੀ ਮਿਟੈ ਨ ਭੂਖਾ ॥
दिनु दिनु करत भोजन बहु बिंजन ता की मिटै न भूखा ॥

दिने दिने बहुविधैः आहारैः सह भोजनं खादति, परन्तु तस्य क्षुधा न निर्मूल्यते ।

ਉਦਮੁ ਕਰੈ ਸੁਆਨ ਕੀ ਨਿਆਈ ਚਾਰੇ ਕੁੰਟਾ ਘੋਖਾ ॥੨॥
उदमु करै सुआन की निआई चारे कुंटा घोखा ॥२॥

श्वः इव धावति चतुर्दिशः अन्वेष्य । ||२||

ਕਾਮਵੰਤ ਕਾਮੀ ਬਹੁ ਨਾਰੀ ਪਰ ਗ੍ਰਿਹ ਜੋਹ ਨ ਚੂਕੈ ॥
कामवंत कामी बहु नारी पर ग्रिह जोह न चूकै ॥

कामुकः व्यभिचारी बहु स्त्रियः कामयति, परगृहेषु निरीक्षणं कदापि न विरमति ।

ਦਿਨ ਪ੍ਰਤਿ ਕਰੈ ਕਰੈ ਪਛੁਤਾਪੈ ਸੋਗ ਲੋਭ ਮਹਿ ਸੂਕੈ ॥੩॥
दिन प्रति करै करै पछुतापै सोग लोभ महि सूकै ॥३॥

दिने दिने पुनः पुनः व्यभिचारं करोति, ततः स्वकर्मणां पश्चात्तापं करोति; सः दुःखे लोभेन च अपव्ययति। ||३||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਪਾਰ ਅਮੋਲਾ ਅੰਮ੍ਰਿਤੁ ਏਕੁ ਨਿਧਾਨਾ ॥
हरि हरि नामु अपार अमोला अंम्रितु एकु निधाना ॥

हर, हर इति भगवतः नाम अतुलं अमूल्यं च; अम्ब्रोसियल अमृतस्य निधिः अस्ति ।

ਸੂਖੁ ਸਹਜੁ ਆਨੰਦੁ ਸੰਤਨ ਕੈ ਨਾਨਕ ਗੁਰ ਤੇ ਜਾਨਾ ॥੪॥੬॥
सूखु सहजु आनंदु संतन कै नानक गुर ते जाना ॥४॥६॥

सन्ताः शान्तिं, शान्तिं, आनन्दं च तिष्ठन्ति; हे नानक गुरुद्वारा एतत् ज्ञायते। ||४||६||

ਧਨਾਸਰੀ ਮਃ ੫ ॥
धनासरी मः ५ ॥

धनासरी, पंचम मेहलः १.

ਲਵੈ ਨ ਲਾਗਨ ਕਉ ਹੈ ਕਛੂਐ ਜਾ ਕਉ ਫਿਰਿ ਇਹੁ ਧਾਵੈ ॥
लवै न लागन कउ है कछूऐ जा कउ फिरि इहु धावै ॥

न किमपि यत् अयं मर्त्यः प्राणी धावति, तस्य तुलनां कर्तुं शक्नोति।

ਜਾ ਕਉ ਗੁਰਿ ਦੀਨੋ ਇਹੁ ਅੰਮ੍ਰਿਤੁ ਤਿਸ ਹੀ ਕਉ ਬਨਿ ਆਵੈ ॥੧॥
जा कउ गुरि दीनो इहु अंम्रितु तिस ही कउ बनि आवै ॥१॥

स एव तत् प्राप्तुं आगच्छति, यस्य गुरुः अनेन अम्ब्रोसियलामृतेन आशीर्वादं ददाति। ||१||

ਜਾ ਕਉ ਆਇਓ ਏਕੁ ਰਸਾ ॥
जा कउ आइओ एकु रसा ॥

भोजनेच्छा, नववस्त्रधारणा, अन्ये सर्वे कामाः,

ਖਾਨ ਪਾਨ ਆਨ ਨਹੀ ਖੁਧਿਆ ਤਾ ਕੈ ਚਿਤਿ ਨ ਬਸਾ ॥ ਰਹਾਉ ॥
खान पान आन नही खुधिआ ता कै चिति न बसा ॥ रहाउ ॥

एकेश्वरस्य सूक्ष्मतत्त्वं ज्ञातुम् आगच्छति तस्य मनसि मा तिष्ठ। ||विरामः||

ਮਉਲਿਓ ਮਨੁ ਤਨੁ ਹੋਇਓ ਹਰਿਆ ਏਕ ਬੂੰਦ ਜਿਨਿ ਪਾਈ ॥
मउलिओ मनु तनु होइओ हरिआ एक बूंद जिनि पाई ॥

मनः शरीरं च प्रचुरं प्रफुल्लितं भवति, यदा अस्य अमृतस्य बिन्दुः अपि प्राप्यते।

ਬਰਨਿ ਨ ਸਾਕਉ ਉਸਤਤਿ ਤਾ ਕੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥੨॥
बरनि न साकउ उसतति ता की कीमति कहणु न जाई ॥२॥

अहं तस्य महिमाम् अभिव्यञ्जयितुं न शक्नोमि; तस्य मूल्यं वर्णयितुं न शक्नोमि। ||२||

ਘਾਲ ਨ ਮਿਲਿਓ ਸੇਵ ਨ ਮਿਲਿਓ ਮਿਲਿਓ ਆਇ ਅਚਿੰਤਾ ॥
घाल न मिलिओ सेव न मिलिओ मिलिओ आइ अचिंता ॥

स्वप्रयत्नेन भगवन्तं मिलितुं न शक्नुमः, सेवाद्वारा अपि तस्य साक्षात्कारं कर्तुं न शक्नुमः; सः आगत्य अस्मान् स्वतः एव मिलति।

ਜਾ ਕਉ ਦਇਆ ਕਰੀ ਮੇਰੈ ਠਾਕੁਰਿ ਤਿਨਿ ਗੁਰਹਿ ਕਮਾਨੋ ਮੰਤਾ ॥੩॥
जा कउ दइआ करी मेरै ठाकुरि तिनि गुरहि कमानो मंता ॥३॥

मम भगवतः गुरुप्रसादेन धन्यः, गुरुमन्त्रस्य उपदेशान् आचरति। ||३||

ਦੀਨ ਦੈਆਲ ਸਦਾ ਕਿਰਪਾਲਾ ਸਰਬ ਜੀਆ ਪ੍ਰਤਿਪਾਲਾ ॥
दीन दैआल सदा किरपाला सरब जीआ प्रतिपाला ॥

नम्रेषु दयालुः सदा दयालुः दयालुः च; सर्वभूतानि पोषयति पोषयति च।

ਓਤਿ ਪੋਤਿ ਨਾਨਕ ਸੰਗਿ ਰਵਿਆ ਜਿਉ ਮਾਤਾ ਬਾਲ ਗੁੋਪਾਲਾ ॥੪॥੭॥
ओति पोति नानक संगि रविआ जिउ माता बाल गुोपाला ॥४॥७॥

भगवान् नानकेन सह मिश्रितः भवति, माध्यमेन माध्यमेन च; सः तं पोषयति, यथा माता स्वसन्ततिम्। ||४||७||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਬਾਰਿ ਜਾਉ ਗੁਰ ਅਪੁਨੇ ਊਪਰਿ ਜਿਨਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜੑਾਯਾ ॥
बारि जाउ गुर अपुने ऊपरि जिनि हरि हरि नामु द्रिड़ाया ॥

मम गुरवे यज्ञोऽस्मि, यः भगवतः नाम हर, हर इति मम अन्तः रोपितवान्।

ਮਹਾ ਉਦਿਆਨ ਅੰਧਕਾਰ ਮਹਿ ਜਿਨਿ ਸੀਧਾ ਮਾਰਗੁ ਦਿਖਾਯਾ ॥੧॥
महा उदिआन अंधकार महि जिनि सीधा मारगु दिखाया ॥१॥

प्रान्तरस्य अन्धकारे सः मे ऋजुमार्गं दर्शितवान् । ||१||

ਹਮਰੇ ਪ੍ਰਾਨ ਗੁਪਾਲ ਗੋਬਿੰਦ ॥
हमरे प्रान गुपाल गोबिंद ॥

जगत्पतिः जगत् पोषकः स मे प्राणः प्राणः।

ਈਹਾ ਊਹਾ ਸਰਬ ਥੋਕ ਕੀ ਜਿਸਹਿ ਹਮਾਰੀ ਚਿੰਦ ॥੧॥ ਰਹਾਉ ॥
ईहा ऊहा सरब थोक की जिसहि हमारी चिंद ॥१॥ रहाउ ॥

इतः परं च मम सर्वं सम्पादयति । ||१||विराम||

ਜਾ ਕੈ ਸਿਮਰਨਿ ਸਰਬ ਨਿਧਾਨਾ ਮਾਨੁ ਮਹਤੁ ਪਤਿ ਪੂਰੀ ॥
जा कै सिमरनि सरब निधाना मानु महतु पति पूरी ॥

तं स्मरणं ध्यायन् सर्वान् निधान् आदरं माहात्म्यं सम्यक् गौरवं च लब्धम्।

ਨਾਮੁ ਲੈਤ ਕੋਟਿ ਅਘ ਨਾਸੇ ਭਗਤ ਬਾਛਹਿ ਸਭਿ ਧੂਰੀ ॥੨॥
नामु लैत कोटि अघ नासे भगत बाछहि सभि धूरी ॥२॥

तस्य नाम स्मरन् कोटिशो पापानि मेट्यन्ते; तस्य भक्ताः सर्वे तस्य पादरजः स्पृहन्ति। ||२||

ਸਰਬ ਮਨੋਰਥ ਜੇ ਕੋ ਚਾਹੈ ਸੇਵੈ ਏਕੁ ਨਿਧਾਨਾ ॥
सरब मनोरथ जे को चाहै सेवै एकु निधाना ॥

यदि कश्चित् सर्वाशाकामसिद्धिमिच्छति तर्हि एकं परमं निधिं सेवयेत् ।

ਪਾਰਬ੍ਰਹਮ ਅਪਰੰਪਰ ਸੁਆਮੀ ਸਿਮਰਤ ਪਾਰਿ ਪਰਾਨਾ ॥੩॥
पारब्रहम अपरंपर सुआमी सिमरत पारि पराना ॥३॥

स परमेश्वरः ईश्वरः अनन्तः प्रभुः गुरुः च; स्मरणे तं ध्यात्वा पारं वह्यते । ||३||

ਸੀਤਲ ਸਾਂਤਿ ਮਹਾ ਸੁਖੁ ਪਾਇਆ ਸੰਤਸੰਗਿ ਰਹਿਓ ਓਲੑਾ ॥
सीतल सांति महा सुखु पाइआ संतसंगि रहिओ ओला ॥

मया सन्तसमाजे सर्वथा शान्तिः शान्तिः च प्राप्ता; मम मानः रक्षितः अस्ति।

ਹਰਿ ਧਨੁ ਸੰਚਨੁ ਹਰਿ ਨਾਮੁ ਭੋਜਨੁ ਇਹੁ ਨਾਨਕ ਕੀਨੋ ਚੋਲੑਾ ॥੪॥੮॥
हरि धनु संचनु हरि नामु भोजनु इहु नानक कीनो चोला ॥४॥८॥

भगवतः धनसङ्ग्रहं कर्तुं, भगवतः नामभोजनस्य च स्वादनं कर्तुं - नानकेन एतत् स्वस्य भोज्यम् अकरोत्। ||४||८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430