श्री गुरु ग्रन्थ साहिबः

पुटः - 850


ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬ੍ਰਹਮੁ ਬਿੰਦਹਿ ਤੇ ਬ੍ਰਾਹਮਣਾ ਜੇ ਚਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ॥
ब्रहमु बिंदहि ते ब्राहमणा जे चलहि सतिगुर भाइ ॥

स एव ईश्वरं जानाति, स एव च ब्राह्मणः, यः सत्यगुरुस्य इच्छानुसारं चरति।

ਜਿਨ ਕੈ ਹਿਰਦੈ ਹਰਿ ਵਸੈ ਹਉਮੈ ਰੋਗੁ ਗਵਾਇ ॥
जिन कै हिरदै हरि वसै हउमै रोगु गवाइ ॥

यस्य हृदयं भगवता पूर्णं, अहङ्काररोगविमुक्तः।

ਗੁਣ ਰਵਹਿ ਗੁਣ ਸੰਗ੍ਰਹਹਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
गुण रवहि गुण संग्रहहि जोती जोति मिलाइ ॥

भगवतः स्तुतिं जपति, गुणं सङ्गृह्णाति, तस्य ज्योतिः प्रकाशे विलीयते।

ਇਸੁ ਜੁਗ ਮਹਿ ਵਿਰਲੇ ਬ੍ਰਾਹਮਣ ਬ੍ਰਹਮੁ ਬਿੰਦਹਿ ਚਿਤੁ ਲਾਇ ॥
इसु जुग महि विरले ब्राहमण ब्रहमु बिंदहि चितु लाइ ॥

ये ब्राह्मणाः अस्मिन् युगे प्रेम्णा स्वचैतन्यं तस्मिन् केन्द्रीकृत्य ईश्वरं ज्ञातुं आगच्छन्ति ते ब्राह्मणाः कियत् दुर्लभाः सन्ति।

ਨਾਨਕ ਜਿਨੑ ਕਉ ਨਦਰਿ ਕਰੇ ਹਰਿ ਸਚਾ ਸੇ ਨਾਮਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੧॥
नानक जिन कउ नदरि करे हरि सचा से नामि रहे लिव लाइ ॥१॥

हे नानक, ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते सच्चिदानन्दनाम्ना प्रेम्णा युक्ताः तिष्ठन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵ ਨ ਕੀਤੀਆ ਸਬਦਿ ਨ ਲਗੋ ਭਾਉ ॥
सतिगुर की सेव न कीतीआ सबदि न लगो भाउ ॥

यः सत्यगुरुं न सेवते, शब्दवचनं च न प्रेम्णा,

ਹਉਮੈ ਰੋਗੁ ਕਮਾਵਣਾ ਅਤਿ ਦੀਰਘੁ ਬਹੁ ਸੁਆਉ ॥
हउमै रोगु कमावणा अति दीरघु बहु सुआउ ॥

अहङ्कारस्य अतीव कष्टप्रदं रोगं अर्जयति; सः एतावत् अतीव स्वार्थी अस्ति।

ਮਨਹਠਿ ਕਰਮ ਕਮਾਵਣੇ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਪਾਇ ॥
मनहठि करम कमावणे फिरि फिरि जोनी पाइ ॥

हठिभावं कुर्वन् पुनर्जन्म भवति पुनः पुनः ।

ਗੁਰਮੁਖਿ ਜਨਮੁ ਸਫਲੁ ਹੈ ਜਿਸ ਨੋ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥
गुरमुखि जनमु सफलु है जिस नो आपे लए मिलाइ ॥

गुरमुखस्य जन्म फलप्रदं शुभं च। भगवता तं स्वेन सह संयोजयति।

ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਕਰੇ ਤਾ ਨਾਮ ਧਨੁ ਪਲੈ ਪਾਇ ॥੨॥
नानक नदरी नदरि करे ता नाम धनु पलै पाइ ॥२॥

हे नानक दयालुः यदा कृपां ददाति तदा नाम भगवतः नाम धनं लभते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭ ਵਡਿਆਈਆ ਹਰਿ ਨਾਮ ਵਿਚਿ ਹਰਿ ਗੁਰਮੁਖਿ ਧਿਆਈਐ ॥
सभ वडिआईआ हरि नाम विचि हरि गुरमुखि धिआईऐ ॥

सर्वं महिमामहात्म्यं भगवतः नाम्ना अस्ति; गुरमुख इव भगवन्तं ध्यायन्तु।

ਜਿ ਵਸਤੁ ਮੰਗੀਐ ਸਾਈ ਪਾਈਐ ਜੇ ਨਾਮਿ ਚਿਤੁ ਲਾਈਐ ॥
जि वसतु मंगीऐ साई पाईऐ जे नामि चितु लाईऐ ॥

याचितं सर्वं प्राप्नोति, यदि सः स्वस्य चैतन्यं भगवते केन्द्रीकृत्य स्थापयति।

ਗੁਹਜ ਗਲ ਜੀਅ ਕੀ ਕੀਚੈ ਸਤਿਗੁਰੂ ਪਾਸਿ ਤਾ ਸਰਬ ਸੁਖੁ ਪਾਈਐ ॥
गुहज गल जीअ की कीचै सतिगुरू पासि ता सरब सुखु पाईऐ ॥

यदि सः स्वात्मनः रहस्यं सत्यगुरुं कथयति तर्हि सः निरपेक्षं शान्तिं प्राप्नोति।

ਗੁਰੁ ਪੂਰਾ ਹਰਿ ਉਪਦੇਸੁ ਦੇਇ ਸਭ ਭੁਖ ਲਹਿ ਜਾਈਐ ॥
गुरु पूरा हरि उपदेसु देइ सभ भुख लहि जाईऐ ॥

यदा सिद्धगुरुः भगवतः उपदेशं ददाति तदा सर्वा क्षुधा प्रयाति।

ਜਿਸੁ ਪੂਰਬਿ ਹੋਵੈ ਲਿਖਿਆ ਸੋ ਹਰਿ ਗੁਣ ਗਾਈਐ ॥੩॥
जिसु पूरबि होवै लिखिआ सो हरि गुण गाईऐ ॥३॥

तादृशेन पूर्वविहितेन दैवेन धन्यः, भगवतः महिमा स्तुतिं गायति। ||३||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਤੇ ਖਾਲੀ ਕੋ ਨਹੀ ਮੇਰੈ ਪ੍ਰਭਿ ਮੇਲਿ ਮਿਲਾਏ ॥
सतिगुर ते खाली को नही मेरै प्रभि मेलि मिलाए ॥

न कश्चित् सत्गुरुतः रिक्तहस्तः गच्छति; सः मां मम ईश्वरेण सह मिलित्वा एकीकरोति।

ਸਤਿਗੁਰ ਕਾ ਦਰਸਨੁ ਸਫਲੁ ਹੈ ਜੇਹਾ ਕੋ ਇਛੇ ਤੇਹਾ ਫਲੁ ਪਾਏ ॥
सतिगुर का दरसनु सफलु है जेहा को इछे तेहा फलु पाए ॥

फलप्रदं सच्चिगुरुस्य दर्शनस्य धन्यदृष्टिः; तेन यत् फलं फलं इच्छति तत् प्राप्नोति ।

ਗੁਰ ਕਾ ਸਬਦੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਸਭ ਤ੍ਰਿਸਨਾ ਭੁਖ ਗਵਾਏ ॥
गुर का सबदु अंम्रितु है सभ त्रिसना भुख गवाए ॥

गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति। सर्वान् क्षुधां तृष्णां च निर्वासयति।

ਹਰਿ ਰਸੁ ਪੀ ਸੰਤੋਖੁ ਹੋਆ ਸਚੁ ਵਸਿਆ ਮਨਿ ਆਏ ॥
हरि रसु पी संतोखु होआ सचु वसिआ मनि आए ॥

भगवतः उदात्ततत्त्वे पिबन् सन्तोषं जनयति; सच्चिदानन्दः मनसि निवसितुं आगच्छति।

ਸਚੁ ਧਿਆਇ ਅਮਰਾ ਪਦੁ ਪਾਇਆ ਅਨਹਦ ਸਬਦ ਵਜਾਏ ॥
सचु धिआइ अमरा पदु पाइआ अनहद सबद वजाए ॥

सत्येश्वरं ध्यात्वा अमृतत्वस्य स्थितिः प्राप्यते; शब्दस्य अप्रहृतं वचनं स्पन्दते, प्रतिध्वनितुं च।

ਸਚੋ ਦਹ ਦਿਸਿ ਪਸਰਿਆ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਏ ॥
सचो दह दिसि पसरिआ गुर कै सहजि सुभाए ॥

दशदिक्षु व्याप्तः सत्येश्वरः; गुरुद्वारा एतत् सहजतया ज्ञायते।

ਨਾਨਕ ਜਿਨ ਅੰਦਰਿ ਸਚੁ ਹੈ ਸੇ ਜਨ ਛਪਹਿ ਨ ਕਿਸੈ ਦੇ ਛਪਾਏ ॥੧॥
नानक जिन अंदरि सचु है से जन छपहि न किसै दे छपाए ॥१॥

हे नानक, येषां सत्यं गभीरं भवति, ते विनयशीलाः सत्त्वाः कदापि न निगूढाः, यद्यपि अन्ये तान् गोपयितुं प्रयतन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰ ਸੇਵਾ ਤੇ ਹਰਿ ਪਾਈਐ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥
गुर सेवा ते हरि पाईऐ जा कउ नदरि करेइ ॥

गुरुसेवायां भगवन्तं लभते, यदा भगवान् स्वस्य कृपादृष्ट्या आशीर्वादं ददाति।

ਮਾਨਸ ਤੇ ਦੇਵਤੇ ਭਏ ਸਚੀ ਭਗਤਿ ਜਿਸੁ ਦੇਇ ॥
मानस ते देवते भए सची भगति जिसु देइ ॥

मनुष्याः स्वर्गदूताः भवन्ति, यदा भगवान् तान् सत्यभक्तिपूजनेन आशीर्वादं ददाति।

ਹਉਮੈ ਮਾਰਿ ਮਿਲਾਇਅਨੁ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁਚੇਇ ॥
हउमै मारि मिलाइअनु गुर कै सबदि सुचेइ ॥

अहङ्कारं जित्वा ते भगवता सह मिश्रिताः भवन्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन ते शुद्धाः भवन्ति।

ਨਾਨਕ ਸਹਜੇ ਮਿਲਿ ਰਹੇ ਨਾਮੁ ਵਡਿਆਈ ਦੇਇ ॥੨॥
नानक सहजे मिलि रहे नामु वडिआई देइ ॥२॥

हे नानक, ते भगवता सह विलीनाः तिष्ठन्ति; ते नामस्य गौरवपूर्णमाहात्म्येन धन्याः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰ ਸਤਿਗੁਰ ਵਿਚਿ ਨਾਵੈ ਕੀ ਵਡੀ ਵਡਿਆਈ ਹਰਿ ਕਰਤੈ ਆਪਿ ਵਧਾਈ ॥
गुर सतिगुर विचि नावै की वडी वडिआई हरि करतै आपि वधाई ॥

गुरवे सच्चे गुरुणाभ्यन्तरे नामस्य महिमामहात्म्यं वर्तते। प्रजापतिना भगवान् एव तस्य वर्धनं कृतवान्।

ਸੇਵਕ ਸਿਖ ਸਭਿ ਵੇਖਿ ਵੇਖਿ ਜੀਵਨਿੑ ਓਨੑਾ ਅੰਦਰਿ ਹਿਰਦੈ ਭਾਈ ॥
सेवक सिख सभि वेखि वेखि जीवनि ओना अंदरि हिरदै भाई ॥

तस्य सर्वे भृत्याः सिक्खाः च तत् प्रेक्षमाणाः जीवन्ति। तेषां हृदयं गहने प्रियं भवति।

ਨਿੰਦਕ ਦੁਸਟ ਵਡਿਆਈ ਵੇਖਿ ਨ ਸਕਨਿ ਓਨੑਾ ਪਰਾਇਆ ਭਲਾ ਨ ਸੁਖਾਈ ॥
निंदक दुसट वडिआई वेखि न सकनि ओना पराइआ भला न सुखाई ॥

निन्दकाः दुष्टाः च एतत् गौरवपूर्णं महत्त्वं न पश्यन्ति; ते परेषां सद्भावं न प्रशंसन्ति।

ਕਿਆ ਹੋਵੈ ਕਿਸ ਹੀ ਕੀ ਝਖ ਮਾਰੀ ਜਾ ਸਚੇ ਸਿਉ ਬਣਿ ਆਈ ॥
किआ होवै किस ही की झख मारी जा सचे सिउ बणि आई ॥

केनापि बकबकेन किं साध्यं भवेत् ? गुरुः सच्चे भगवते प्रेम्णा वर्तते।

ਜਿ ਗਲ ਕਰਤੇ ਭਾਵੈ ਸਾ ਨਿਤ ਨਿਤ ਚੜੈ ਸਵਾਈ ਸਭ ਝਖਿ ਝਖਿ ਮਰੈ ਲੋਕਾਈ ॥੪॥
जि गल करते भावै सा नित नित चड़ै सवाई सभ झखि झखि मरै लोकाई ॥४॥

यत् प्रजापतिप्रभुं प्रियं तत् दिने दिने वर्धते, सर्वे जनाः व्यर्थं बकबकन्ति। ||४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਧ੍ਰਿਗੁ ਏਹ ਆਸਾ ਦੂਜੇ ਭਾਵ ਕੀ ਜੋ ਮੋਹਿ ਮਾਇਆ ਚਿਤੁ ਲਾਏ ॥
ध्रिगु एह आसा दूजे भाव की जो मोहि माइआ चितु लाए ॥

शापिताः आशाः द्वन्द्वप्रेमेषु; ते चैतन्यं माया प्रेम्णः आसक्तिं च बध्नन्ति।

ਹਰਿ ਸੁਖੁ ਪਲੑਰਿ ਤਿਆਗਿਆ ਨਾਮੁ ਵਿਸਾਰਿ ਦੁਖੁ ਪਾਏ ॥
हरि सुखु पलरि तिआगिआ नामु विसारि दुखु पाए ॥

तृणस्य विनिमयरूपेण भगवतः शान्तिं त्यक्त्वा नाम विस्मरन् दुःखं प्राप्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430