सलोक, तृतीय मेहल : १.
स एव ईश्वरं जानाति, स एव च ब्राह्मणः, यः सत्यगुरुस्य इच्छानुसारं चरति।
यस्य हृदयं भगवता पूर्णं, अहङ्काररोगविमुक्तः।
भगवतः स्तुतिं जपति, गुणं सङ्गृह्णाति, तस्य ज्योतिः प्रकाशे विलीयते।
ये ब्राह्मणाः अस्मिन् युगे प्रेम्णा स्वचैतन्यं तस्मिन् केन्द्रीकृत्य ईश्वरं ज्ञातुं आगच्छन्ति ते ब्राह्मणाः कियत् दुर्लभाः सन्ति।
हे नानक, ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते सच्चिदानन्दनाम्ना प्रेम्णा युक्ताः तिष्ठन्ति। ||१||
तृतीय मेहलः १.
यः सत्यगुरुं न सेवते, शब्दवचनं च न प्रेम्णा,
अहङ्कारस्य अतीव कष्टप्रदं रोगं अर्जयति; सः एतावत् अतीव स्वार्थी अस्ति।
हठिभावं कुर्वन् पुनर्जन्म भवति पुनः पुनः ।
गुरमुखस्य जन्म फलप्रदं शुभं च। भगवता तं स्वेन सह संयोजयति।
हे नानक दयालुः यदा कृपां ददाति तदा नाम भगवतः नाम धनं लभते। ||२||
पौरी : १.
सर्वं महिमामहात्म्यं भगवतः नाम्ना अस्ति; गुरमुख इव भगवन्तं ध्यायन्तु।
याचितं सर्वं प्राप्नोति, यदि सः स्वस्य चैतन्यं भगवते केन्द्रीकृत्य स्थापयति।
यदि सः स्वात्मनः रहस्यं सत्यगुरुं कथयति तर्हि सः निरपेक्षं शान्तिं प्राप्नोति।
यदा सिद्धगुरुः भगवतः उपदेशं ददाति तदा सर्वा क्षुधा प्रयाति।
तादृशेन पूर्वविहितेन दैवेन धन्यः, भगवतः महिमा स्तुतिं गायति। ||३||
सलोक, तृतीय मेहल : १.
न कश्चित् सत्गुरुतः रिक्तहस्तः गच्छति; सः मां मम ईश्वरेण सह मिलित्वा एकीकरोति।
फलप्रदं सच्चिगुरुस्य दर्शनस्य धन्यदृष्टिः; तेन यत् फलं फलं इच्छति तत् प्राप्नोति ।
गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति। सर्वान् क्षुधां तृष्णां च निर्वासयति।
भगवतः उदात्ततत्त्वे पिबन् सन्तोषं जनयति; सच्चिदानन्दः मनसि निवसितुं आगच्छति।
सत्येश्वरं ध्यात्वा अमृतत्वस्य स्थितिः प्राप्यते; शब्दस्य अप्रहृतं वचनं स्पन्दते, प्रतिध्वनितुं च।
दशदिक्षु व्याप्तः सत्येश्वरः; गुरुद्वारा एतत् सहजतया ज्ञायते।
हे नानक, येषां सत्यं गभीरं भवति, ते विनयशीलाः सत्त्वाः कदापि न निगूढाः, यद्यपि अन्ये तान् गोपयितुं प्रयतन्ते। ||१||
तृतीय मेहलः १.
गुरुसेवायां भगवन्तं लभते, यदा भगवान् स्वस्य कृपादृष्ट्या आशीर्वादं ददाति।
मनुष्याः स्वर्गदूताः भवन्ति, यदा भगवान् तान् सत्यभक्तिपूजनेन आशीर्वादं ददाति।
अहङ्कारं जित्वा ते भगवता सह मिश्रिताः भवन्ति; गुरुस्य शाबादस्य वचनस्य माध्यमेन ते शुद्धाः भवन्ति।
हे नानक, ते भगवता सह विलीनाः तिष्ठन्ति; ते नामस्य गौरवपूर्णमाहात्म्येन धन्याः भवन्ति। ||२||
पौरी : १.
गुरवे सच्चे गुरुणाभ्यन्तरे नामस्य महिमामहात्म्यं वर्तते। प्रजापतिना भगवान् एव तस्य वर्धनं कृतवान्।
तस्य सर्वे भृत्याः सिक्खाः च तत् प्रेक्षमाणाः जीवन्ति। तेषां हृदयं गहने प्रियं भवति।
निन्दकाः दुष्टाः च एतत् गौरवपूर्णं महत्त्वं न पश्यन्ति; ते परेषां सद्भावं न प्रशंसन्ति।
केनापि बकबकेन किं साध्यं भवेत् ? गुरुः सच्चे भगवते प्रेम्णा वर्तते।
यत् प्रजापतिप्रभुं प्रियं तत् दिने दिने वर्धते, सर्वे जनाः व्यर्थं बकबकन्ति। ||४||
सलोक, तृतीय मेहल : १.
शापिताः आशाः द्वन्द्वप्रेमेषु; ते चैतन्यं माया प्रेम्णः आसक्तिं च बध्नन्ति।
तृणस्य विनिमयरूपेण भगवतः शान्तिं त्यक्त्वा नाम विस्मरन् दुःखं प्राप्नोति।