श्री गुरु ग्रन्थ साहिबः

पुटः - 804


ਕਾਮਿ ਕ੍ਰੋਧਿ ਲੋਭਿ ਮੋਹਿ ਮਨੁ ਲੀਨਾ ॥
कामि क्रोधि लोभि मोहि मनु लीना ॥

मनः मैथुनकामक्रोधलोभभावनसक्तिषु निमग्नं भवति ।

ਬੰਧਨ ਕਾਟਿ ਮੁਕਤਿ ਗੁਰਿ ਕੀਨਾ ॥੨॥
बंधन काटि मुकति गुरि कीना ॥२॥

मम बन्धनानि भङ्ग्य गुरुणा मां मुक्तवान्। ||२||

ਦੁਖ ਸੁਖ ਕਰਤ ਜਨਮਿ ਫੁਨਿ ਮੂਆ ॥
दुख सुख करत जनमि फुनि मूआ ॥

दुःखं सुखं च अनुभवन् जायते पुनः मृत्यवे एव ।

ਚਰਨ ਕਮਲ ਗੁਰਿ ਆਸ੍ਰਮੁ ਦੀਆ ॥੩॥
चरन कमल गुरि आस्रमु दीआ ॥३॥

गुरुपादाब्जाः शान्तिं शरणं च ददति। ||३||

ਅਗਨਿ ਸਾਗਰ ਬੂਡਤ ਸੰਸਾਰਾ ॥
अगनि सागर बूडत संसारा ॥

अग्निसागरे जगत् मज्जति।

ਨਾਨਕ ਬਾਹ ਪਕਰਿ ਸਤਿਗੁਰਿ ਨਿਸਤਾਰਾ ॥੪॥੩॥੮॥
नानक बाह पकरि सतिगुरि निसतारा ॥४॥३॥८॥

बाहुं धारयन् मां नानक सच्चि गुरवे त्राता मां। ||४||३||८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਤਨੁ ਮਨੁ ਧਨੁ ਅਰਪਉ ਸਭੁ ਅਪਨਾ ॥
तनु मनु धनु अरपउ सभु अपना ॥

शरीरं मनः धनं सर्वं च भगवते समर्पयामि।

ਕਵਨ ਸੁ ਮਤਿ ਜਿਤੁ ਹਰਿ ਹਰਿ ਜਪਨਾ ॥੧॥
कवन सु मति जितु हरि हरि जपना ॥१॥

का सा प्रज्ञा, येन अहं भगवतः नाम हर हर इति जपं कर्तुं आगच्छामि। ||१||

ਕਰਿ ਆਸਾ ਆਇਓ ਪ੍ਰਭ ਮਾਗਨਿ ॥
करि आसा आइओ प्रभ मागनि ॥

आशां पोषयन् अहं ईश्वरं याचयितुम् आगतः।

ਤੁਮੑ ਪੇਖਤ ਸੋਭਾ ਮੇਰੈ ਆਗਨਿ ॥੧॥ ਰਹਾਉ ॥
तुम पेखत सोभा मेरै आगनि ॥१॥ रहाउ ॥

पश्यन् त्वां हृदयाङ्गणं मे अलंकृतम् । ||१||विराम||

ਅਨਿਕ ਜੁਗਤਿ ਕਰਿ ਬਹੁਤੁ ਬੀਚਾਰਉ ॥
अनिक जुगति करि बहुतु बीचारउ ॥

अनेकविधिं प्रयतमानोऽहं भगवन्तं गभीरं चिन्तयामि ।

ਸਾਧਸੰਗਿ ਇਸੁ ਮਨਹਿ ਉਧਾਰਉ ॥੨॥
साधसंगि इसु मनहि उधारउ ॥२॥

साधसंगते पवित्रसङ्घे एतत् मनः उद्धारं प्राप्नोति। ||२||

ਮਤਿ ਬੁਧਿ ਸੁਰਤਿ ਨਾਹੀ ਚਤੁਰਾਈ ॥
मति बुधि सुरति नाही चतुराई ॥

न मे बुद्धिः, न प्रज्ञा, न च सामान्यबुद्धिः, न चतुरता।

ਤਾ ਮਿਲੀਐ ਜਾ ਲਏ ਮਿਲਾਈ ॥੩॥
ता मिलीऐ जा लए मिलाई ॥३॥

अहं त्वां मिलति, यदि त्वं मां त्वां मिलितुं नयसि । ||३||

ਨੈਨ ਸੰਤੋਖੇ ਪ੍ਰਭ ਦਰਸਨੁ ਪਾਇਆ ॥
नैन संतोखे प्रभ दरसनु पाइआ ॥

मम नेत्राणि सन्तुष्टानि सन्ति, ईश्वरस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा।

ਕਹੁ ਨਾਨਕ ਸਫਲੁ ਸੋ ਆਇਆ ॥੪॥੪॥੯॥
कहु नानक सफलु सो आइआ ॥४॥४॥९॥

कथयति नानकः, एतादृशं जीवनं फलप्रदं फलप्रदं च भवति। ||४||४||९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਾਤ ਪਿਤਾ ਸੁਤ ਸਾਥਿ ਨ ਮਾਇਆ ॥
मात पिता सुत साथि न माइआ ॥

माता पिता बालकाः मायाधनं च, न गमिष्यति तेन सह।

ਸਾਧਸੰਗਿ ਸਭੁ ਦੂਖੁ ਮਿਟਾਇਆ ॥੧॥
साधसंगि सभु दूखु मिटाइआ ॥१॥

साध-संगते पवित्रसङ्घे सर्वा वेदना निवर्तते। ||१||

ਰਵਿ ਰਹਿਆ ਪ੍ਰਭੁ ਸਭ ਮਹਿ ਆਪੇ ॥
रवि रहिआ प्रभु सभ महि आपे ॥

ईश्वरः एव व्याप्तः, सर्वान् व्याप्तः च अस्ति।

ਹਰਿ ਜਪੁ ਰਸਨਾ ਦੁਖੁ ਨ ਵਿਆਪੇ ॥੧॥ ਰਹਾਉ ॥
हरि जपु रसना दुखु न विआपे ॥१॥ रहाउ ॥

जिह्वाया भगवतः नाम जप, न त्वां दुःखं पीडयिष्यति। ||१||विराम||

ਤਿਖਾ ਭੂਖ ਬਹੁ ਤਪਤਿ ਵਿਆਪਿਆ ॥
तिखा भूख बहु तपति विआपिआ ॥

तृष्णाग्नेन घोरेण पीडितः यः ।

ਸੀਤਲ ਭਏ ਹਰਿ ਹਰਿ ਜਸੁ ਜਾਪਿਆ ॥੨॥
सीतल भए हरि हरि जसु जापिआ ॥२॥

शीतलं भवति, भगवतः स्तुतिं जपन् हरः हरः। ||२||

ਕੋਟਿ ਜਤਨ ਸੰਤੋਖੁ ਨ ਪਾਇਆ ॥
कोटि जतन संतोखु न पाइआ ॥

कोटिप्रयत्नेन शान्तिः न लभ्यते;

ਮਨੁ ਤ੍ਰਿਪਤਾਨਾ ਹਰਿ ਗੁਣ ਗਾਇਆ ॥੩॥
मनु त्रिपताना हरि गुण गाइआ ॥३॥

भगवतः महिमा स्तुतिगानमात्रेण मनः तृप्तं भवति। ||३||

ਦੇਹੁ ਭਗਤਿ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
देहु भगति प्रभ अंतरजामी ॥

भक्तिपूर्वकं मे देव हृदयान्वेषक ।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਸੁਆਮੀ ॥੪॥੫॥੧੦॥
नानक की बेनंती सुआमी ॥४॥५॥१०॥

इति नानकस्य प्रार्थना भगवन् गुरो | ||४||५||१०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਗੁਰੁ ਪੂਰਾ ਵਡਭਾਗੀ ਪਾਈਐ ॥
गुरु पूरा वडभागी पाईऐ ॥

महासौभाग्येन सिद्धगुरुः लभ्यते।

ਮਿਲਿ ਸਾਧੂ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥੧॥
मिलि साधू हरि नामु धिआईऐ ॥१॥

पवित्रसन्तैः सह मिलित्वा भगवतः नाम ध्यायन्तु। ||१||

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਤੇਰੀ ਸਰਨਾ ॥
पारब्रहम प्रभ तेरी सरना ॥

परमेश्वर देव तव अभयारण्यम् अन्विष्यामि।

ਕਿਲਬਿਖ ਕਾਟੈ ਭਜੁ ਗੁਰ ਕੇ ਚਰਨਾ ॥੧॥ ਰਹਾਉ ॥
किलबिख काटै भजु गुर के चरना ॥१॥ रहाउ ॥

गुरुचरणं ध्यात्वा पापदोषाः मेट्यन्ते। ||१||विराम||

ਅਵਰਿ ਕਰਮ ਸਭਿ ਲੋਕਾਚਾਰ ॥
अवरि करम सभि लोकाचार ॥

अन्ये सर्वे संस्काराः केवलं लौकिककार्याणि एव;

ਮਿਲਿ ਸਾਧੂ ਸੰਗਿ ਹੋਇ ਉਧਾਰ ॥੨॥
मिलि साधू संगि होइ उधार ॥२॥

पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् एकः उद्धारितः भवति। ||२||

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ਬੇਦ ਬੀਚਾਰੇ ॥
सिंम्रिति सासत बेद बीचारे ॥

सिमृतं शास्त्रवेदं च चिन्तयेत् ।

ਜਪੀਐ ਨਾਮੁ ਜਿਤੁ ਪਾਰਿ ਉਤਾਰੇ ॥੩॥
जपीऐ नामु जितु पारि उतारे ॥३॥

किन्तु भगवतः नाम जपेन एव तारितः पारं वहति च। ||३||

ਜਨ ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਕਿਰਪਾ ਕਰੀਐ ॥
जन नानक कउ प्रभ किरपा करीऐ ॥

भृत्ये नानके कृपां कुरु देव।

ਸਾਧੂ ਧੂਰਿ ਮਿਲੈ ਨਿਸਤਰੀਐ ॥੪॥੬॥੧੧॥
साधू धूरि मिलै निसतरीऐ ॥४॥६॥११॥

पवित्रस्य पादरजसा च आशीर्वादं ददातु, येन सः मुक्तः भवेत्। ||४||६||११||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਗੁਰ ਕਾ ਸਬਦੁ ਰਿਦੇ ਮਹਿ ਚੀਨਾ ॥
गुर का सबदु रिदे महि चीना ॥

अहं हृदयस्य अन्तः गुरुस्य शबदस्य वचनं चिन्तयामि;

ਸਗਲ ਮਨੋਰਥ ਪੂਰਨ ਆਸੀਨਾ ॥੧॥
सगल मनोरथ पूरन आसीना ॥१॥

मम सर्वाणि आशाः इच्छाः च पूर्णाः भवन्ति। ||१||

ਸੰਤ ਜਨਾ ਕਾ ਮੁਖੁ ਊਜਲੁ ਕੀਨਾ ॥
संत जना का मुखु ऊजलु कीना ॥

विनयशीलसन्तानाम् मुखं दीप्तिमत्, उज्ज्वलं च भवति;

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨਾ ਨਾਮੁ ਦੀਨਾ ॥੧॥ ਰਹਾਉ ॥
करि किरपा अपुना नामु दीना ॥१॥ रहाउ ॥

भगवता दयालुतया तेषां नाम भगवतः नाम्ना आशीर्वादः दत्तः। ||१||विराम||

ਅੰਧ ਕੂਪ ਤੇ ਕਰੁ ਗਹਿ ਲੀਨਾ ॥
अंध कूप ते करु गहि लीना ॥

हस्तेन धारयन् गभीरात् कृष्णगर्तात् उत्थापितवान् ।

ਜੈ ਜੈ ਕਾਰੁ ਜਗਤਿ ਪ੍ਰਗਟੀਨਾ ॥੨॥
जै जै कारु जगति प्रगटीना ॥२॥

तेषां च विजयः सम्पूर्णे जगति आचर्यते। ||२||

ਨੀਚਾ ਤੇ ਊਚ ਊਨ ਪੂਰੀਨਾ ॥
नीचा ते ऊच ऊन पूरीना ॥

उच्छ्रयति नीचान्, शून्यान् च पूरयति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮਹਾ ਰਸੁ ਲੀਨਾ ॥੩॥
अंम्रित नामु महा रसु लीना ॥३॥

ते अम्ब्रोसियलनामस्य परमं, उदात्तं तत्त्वं प्राप्नुवन्ति। ||३||

ਮਨ ਤਨ ਨਿਰਮਲ ਪਾਪ ਜਲਿ ਖੀਨਾ ॥
मन तन निरमल पाप जलि खीना ॥

मनः शरीरं निर्मलं शुद्धं च पापं भस्म दग्धम्।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਭਏ ਪ੍ਰਸੀਨਾ ॥੪॥੭॥੧੨॥
कहु नानक प्रभ भए प्रसीना ॥४॥७॥१२॥

वदति नानकः, ईश्वरः मयि प्रसन्नः अस्ति। ||४||७||१२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਗਲ ਮਨੋਰਥ ਪਾਈਅਹਿ ਮੀਤਾ ॥
सगल मनोरथ पाईअहि मीता ॥

सर्वे कामाः सिद्ध्यन्ते सखि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430