मनः मैथुनकामक्रोधलोभभावनसक्तिषु निमग्नं भवति ।
मम बन्धनानि भङ्ग्य गुरुणा मां मुक्तवान्। ||२||
दुःखं सुखं च अनुभवन् जायते पुनः मृत्यवे एव ।
गुरुपादाब्जाः शान्तिं शरणं च ददति। ||३||
अग्निसागरे जगत् मज्जति।
बाहुं धारयन् मां नानक सच्चि गुरवे त्राता मां। ||४||३||८||
बिलावल, पंचम मेहलः १.
शरीरं मनः धनं सर्वं च भगवते समर्पयामि।
का सा प्रज्ञा, येन अहं भगवतः नाम हर हर इति जपं कर्तुं आगच्छामि। ||१||
आशां पोषयन् अहं ईश्वरं याचयितुम् आगतः।
पश्यन् त्वां हृदयाङ्गणं मे अलंकृतम् । ||१||विराम||
अनेकविधिं प्रयतमानोऽहं भगवन्तं गभीरं चिन्तयामि ।
साधसंगते पवित्रसङ्घे एतत् मनः उद्धारं प्राप्नोति। ||२||
न मे बुद्धिः, न प्रज्ञा, न च सामान्यबुद्धिः, न चतुरता।
अहं त्वां मिलति, यदि त्वं मां त्वां मिलितुं नयसि । ||३||
मम नेत्राणि सन्तुष्टानि सन्ति, ईश्वरस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा।
कथयति नानकः, एतादृशं जीवनं फलप्रदं फलप्रदं च भवति। ||४||४||९||
बिलावल, पंचम मेहलः १.
माता पिता बालकाः मायाधनं च, न गमिष्यति तेन सह।
साध-संगते पवित्रसङ्घे सर्वा वेदना निवर्तते। ||१||
ईश्वरः एव व्याप्तः, सर्वान् व्याप्तः च अस्ति।
जिह्वाया भगवतः नाम जप, न त्वां दुःखं पीडयिष्यति। ||१||विराम||
तृष्णाग्नेन घोरेण पीडितः यः ।
शीतलं भवति, भगवतः स्तुतिं जपन् हरः हरः। ||२||
कोटिप्रयत्नेन शान्तिः न लभ्यते;
भगवतः महिमा स्तुतिगानमात्रेण मनः तृप्तं भवति। ||३||
भक्तिपूर्वकं मे देव हृदयान्वेषक ।
इति नानकस्य प्रार्थना भगवन् गुरो | ||४||५||१०||
बिलावल, पंचम मेहलः १.
महासौभाग्येन सिद्धगुरुः लभ्यते।
पवित्रसन्तैः सह मिलित्वा भगवतः नाम ध्यायन्तु। ||१||
परमेश्वर देव तव अभयारण्यम् अन्विष्यामि।
गुरुचरणं ध्यात्वा पापदोषाः मेट्यन्ते। ||१||विराम||
अन्ये सर्वे संस्काराः केवलं लौकिककार्याणि एव;
पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् एकः उद्धारितः भवति। ||२||
सिमृतं शास्त्रवेदं च चिन्तयेत् ।
किन्तु भगवतः नाम जपेन एव तारितः पारं वहति च। ||३||
भृत्ये नानके कृपां कुरु देव।
पवित्रस्य पादरजसा च आशीर्वादं ददातु, येन सः मुक्तः भवेत्। ||४||६||११||
बिलावल, पंचम मेहलः १.
अहं हृदयस्य अन्तः गुरुस्य शबदस्य वचनं चिन्तयामि;
मम सर्वाणि आशाः इच्छाः च पूर्णाः भवन्ति। ||१||
विनयशीलसन्तानाम् मुखं दीप्तिमत्, उज्ज्वलं च भवति;
भगवता दयालुतया तेषां नाम भगवतः नाम्ना आशीर्वादः दत्तः। ||१||विराम||
हस्तेन धारयन् गभीरात् कृष्णगर्तात् उत्थापितवान् ।
तेषां च विजयः सम्पूर्णे जगति आचर्यते। ||२||
उच्छ्रयति नीचान्, शून्यान् च पूरयति।
ते अम्ब्रोसियलनामस्य परमं, उदात्तं तत्त्वं प्राप्नुवन्ति। ||३||
मनः शरीरं निर्मलं शुद्धं च पापं भस्म दग्धम्।
वदति नानकः, ईश्वरः मयि प्रसन्नः अस्ति। ||४||७||१२||
बिलावल, पंचम मेहलः १.
सर्वे कामाः सिद्ध्यन्ते सखि ।