श्री गुरु ग्रन्थ साहिबः

पुटः - 160


ਤਿਨ ਤੂੰ ਵਿਸਰਹਿ ਜਿ ਦੂਜੈ ਭਾਏ ॥
तिन तूं विसरहि जि दूजै भाए ॥

त्वां विस्मरन्ति द्वन्द्वप्रेमिणः ।

ਮਨਮੁਖ ਅਗਿਆਨੀ ਜੋਨੀ ਪਾਏ ॥੨॥
मनमुख अगिआनी जोनी पाए ॥२॥

अज्ञानिनः स्वेच्छा मनुष्यमुखाः पुनर्जन्मनियुक्ताः। ||२||

ਜਿਨ ਇਕ ਮਨਿ ਤੁਠਾ ਸੇ ਸਤਿਗੁਰ ਸੇਵਾ ਲਾਏ ॥
जिन इक मनि तुठा से सतिगुर सेवा लाए ॥

एकेश्वरप्रीता ये नियुक्ताः भवन्ति

ਜਿਨ ਇਕ ਮਨਿ ਤੁਠਾ ਤਿਨ ਹਰਿ ਮੰਨਿ ਵਸਾਏ ॥
जिन इक मनि तुठा तिन हरि मंनि वसाए ॥

तस्य सेवायै तं मनसि निधाय च।

ਗੁਰਮਤੀ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ॥੩॥
गुरमती हरि नामि समाए ॥३॥

गुरुशिक्षाद्वारा ते भगवतः नाम्नि लीनाः भवन्ति। ||३||

ਜਿਨਾ ਪੋਤੈ ਪੁੰਨੁ ਸੇ ਗਿਆਨ ਬੀਚਾਰੀ ॥
जिना पोतै पुंनु से गिआन बीचारी ॥

येषां गुणः निधिः अस्ति, ते आध्यात्मिकं प्रज्ञां चिन्तयन्ति।

ਜਿਨਾ ਪੋਤੈ ਪੁੰਨੁ ਤਿਨ ਹਉਮੈ ਮਾਰੀ ॥
जिना पोतै पुंनु तिन हउमै मारी ॥

येषां गुणः निधिः अस्ति, ते अहङ्कारं वशयन्ति।

ਨਾਨਕ ਜੋ ਨਾਮਿ ਰਤੇ ਤਿਨ ਕਉ ਬਲਿਹਾਰੀ ॥੪॥੭॥੨੭॥
नानक जो नामि रते तिन कउ बलिहारी ॥४॥७॥२७॥

नानकं नाम भगवतः नाम सङ्गतानां यज्ञः। ||४||७||२७||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਤੂੰ ਅਕਥੁ ਕਿਉ ਕਥਿਆ ਜਾਹਿ ॥
तूं अकथु किउ कथिआ जाहि ॥

त्वं अवर्णनीयः असि; कथं त्वां वर्णयामि ?

ਗੁਰਸਬਦੁ ਮਾਰਣੁ ਮਨ ਮਾਹਿ ਸਮਾਹਿ ॥
गुरसबदु मारणु मन माहि समाहि ॥

ये मनः वशं कुर्वन्ति, गुरुशब्दवचनेन ते त्वयि लीनाः भवन्ति।

ਤੇਰੇ ਗੁਣ ਅਨੇਕ ਕੀਮਤਿ ਨਹ ਪਾਹਿ ॥੧॥
तेरे गुण अनेक कीमति नह पाहि ॥१॥

तव महिमा गुणाः असंख्याः सन्ति; तेषां मूल्यं अनुमानयितुं न शक्यते। ||१||

ਜਿਸ ਕੀ ਬਾਣੀ ਤਿਸੁ ਮਾਹਿ ਸਮਾਣੀ ॥
जिस की बाणी तिसु माहि समाणी ॥

तस्य बनिवचनं तस्य एव; तस्मिन् प्रसरति ।

ਤੇਰੀ ਅਕਥ ਕਥਾ ਗੁਰ ਸਬਦਿ ਵਖਾਣੀ ॥੧॥ ਰਹਾਉ ॥
तेरी अकथ कथा गुर सबदि वखाणी ॥१॥ रहाउ ॥

भवतः वाक् वक्तुं न शक्यते; गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य जपः भवति। ||१||विराम||

ਜਹ ਸਤਿਗੁਰੁ ਤਹ ਸਤਸੰਗਤਿ ਬਣਾਈ ॥
जह सतिगुरु तह सतसंगति बणाई ॥

यत्र सच्चः गुरुः अस्ति - तत्र सत्संगतः सत्सङ्घः।

ਜਹ ਸਤਿਗੁਰੁ ਸਹਜੇ ਹਰਿ ਗੁਣ ਗਾਈ ॥
जह सतिगुरु सहजे हरि गुण गाई ॥

यत्र सच्चः गुरुः अस्ति - तत्र भगवतः गौरवपूर्णाः स्तुताः सहजतया गायिताः भवन्ति।

ਜਹ ਸਤਿਗੁਰੁ ਤਹਾ ਹਉਮੈ ਸਬਦਿ ਜਲਾਈ ॥੨॥
जह सतिगुरु तहा हउमै सबदि जलाई ॥२॥

यत्र सच्चः गुरुः अस्ति - तत्र अहंकारः दह्यते, शब्दवचनद्वारा। ||२||

ਗੁਰਮੁਖਿ ਸੇਵਾ ਮਹਲੀ ਥਾਉ ਪਾਏ ॥
गुरमुखि सेवा महली थाउ पाए ॥

गुरमुखाः तस्य सेवां कुर्वन्ति; तस्य सान्निध्यभवने स्थानं प्राप्नुवन्ति।

ਗੁਰਮੁਖਿ ਅੰਤਰਿ ਹਰਿ ਨਾਮੁ ਵਸਾਏ ॥
गुरमुखि अंतरि हरि नामु वसाए ॥

गुरमुखाः मनसः अन्तः नाम निक्षिपन्ति।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ॥੩॥
गुरमुखि भगति हरि नामि समाए ॥३॥

गुरमुखाः भगवन्तं पूजयन्ति, नाम लीना भवन्ति। ||३||

ਆਪੇ ਦਾਤਿ ਕਰੇ ਦਾਤਾਰੁ ॥
आपे दाति करे दातारु ॥

दाता स्वयं दानं ददाति, २.

ਪੂਰੇ ਸਤਿਗੁਰ ਸਿਉ ਲਗੈ ਪਿਆਰੁ ॥
पूरे सतिगुर सिउ लगै पिआरु ॥

यथा वयं सच्चे गुरुं प्रति प्रेम निरूपयामः।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਤਿਨ ਕਉ ਜੈਕਾਰੁ ॥੪॥੮॥੨੮॥
नानक नामि रते तिन कउ जैकारु ॥४॥८॥२८॥

नानकः नाम भगवतः नामानुरूपानाम् उत्सवं करोति। ||४||८||२८||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਏਕਸੁ ਤੇ ਸਭਿ ਰੂਪ ਹਹਿ ਰੰਗਾ ॥
एकसु ते सभि रूप हहि रंगा ॥

सर्वे रूपाणि वर्णाः च एकेश्वरात् एव आगच्छन्ति।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਸਭਿ ਸਹਲੰਗਾ ॥
पउणु पाणी बैसंतरु सभि सहलंगा ॥

वायुः, जलं, अग्निः च सर्वे एकत्र स्थापिताः सन्ति।

ਭਿੰਨ ਭਿੰਨ ਵੇਖੈ ਹਰਿ ਪ੍ਰਭੁ ਰੰਗਾ ॥੧॥
भिंन भिंन वेखै हरि प्रभु रंगा ॥१॥

भगवान् ईश्वरः अनेकान् विविधान् वर्णान् पश्यति। ||१||

ਏਕੁ ਅਚਰਜੁ ਏਕੋ ਹੈ ਸੋਈ ॥
एकु अचरजु एको है सोई ॥

एकः प्रभुः आश्चर्यजनकः आश्चर्यजनकः च अस्ति! स एव एक एव एक एव ।

ਗੁਰਮੁਖਿ ਵੀਚਾਰੇ ਵਿਰਲਾ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि वीचारे विरला कोई ॥१॥ रहाउ ॥

कथं दुर्लभः स गुरमुखः यः भगवन्तं ध्यायति। ||१||विराम||

ਸਹਜਿ ਭਵੈ ਪ੍ਰਭੁ ਸਭਨੀ ਥਾਈ ॥
सहजि भवै प्रभु सभनी थाई ॥

ईश्वरः स्वाभाविकतया सर्वेषु स्थानेषु व्याप्तः अस्ति।

ਕਹਾ ਗੁਪਤੁ ਪ੍ਰਗਟੁ ਪ੍ਰਭਿ ਬਣਤ ਬਣਾਈ ॥
कहा गुपतु प्रगटु प्रभि बणत बणाई ॥

कदाचित् सः गुप्तः भवति, कदाचित् सः प्रकाशितः भवति; एवं ईश्वरः स्वस्य निर्मितस्य जगत् कृतवान्।

ਆਪੇ ਸੁਤਿਆ ਦੇਇ ਜਗਾਈ ॥੨॥
आपे सुतिआ देइ जगाई ॥२॥

सः एव अस्मान् निद्राद् जागरयति। ||२||

ਤਿਸ ਕੀ ਕੀਮਤਿ ਕਿਨੈ ਨ ਹੋਈ ॥
तिस की कीमति किनै न होई ॥

न कश्चित् तस्य मूल्यं अनुमानयितुं शक्नोति,

ਕਹਿ ਕਹਿ ਕਥਨੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
कहि कहि कथनु कहै सभु कोई ॥

यद्यपि सर्वेषां प्रयत्नः कृतः, पुनः पुनः, तस्य वर्णनं कर्तुं।

ਗੁਰ ਸਬਦਿ ਸਮਾਵੈ ਬੂਝੈ ਹਰਿ ਸੋਈ ॥੩॥
गुर सबदि समावै बूझै हरि सोई ॥३॥

ये गुरुशब्दवाचने विलीन होते, भगवान को अवगन्तु आये। ||३||

ਸੁਣਿ ਸੁਣਿ ਵੇਖੈ ਸਬਦਿ ਮਿਲਾਏ ॥
सुणि सुणि वेखै सबदि मिलाए ॥

ते नित्यं शबदं शृण्वन्ति; तं दृष्ट्वा तस्मिन् विलीयन्ते।

ਵਡੀ ਵਡਿਆਈ ਗੁਰ ਸੇਵਾ ਤੇ ਪਾਏ ॥
वडी वडिआई गुर सेवा ते पाए ॥

ते गुरुसेवया महिमामहात्म्यं प्राप्नुवन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ॥੪॥੯॥੨੯॥
नानक नामि रते हरि नामि समाए ॥४॥९॥२९॥

नानक, ये नामानुरूपाः प्रभुनाम्नि लीनाः भवन्ति। ||४||९||२९||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਮਨਮੁਖਿ ਸੂਤਾ ਮਾਇਆ ਮੋਹਿ ਪਿਆਰਿ ॥
मनमुखि सूता माइआ मोहि पिआरि ॥

स्वेच्छा मनमुखाः सुप्ताः, मायां प्रेम्णः सङ्गे च।

ਗੁਰਮੁਖਿ ਜਾਗੇ ਗੁਣ ਗਿਆਨ ਬੀਚਾਰਿ ॥
गुरमुखि जागे गुण गिआन बीचारि ॥

गुरमुखाः जागरिताः सन्ति, आध्यात्मिकप्रज्ञां, ईश्वरस्य महिमा च चिन्तयन्ति।

ਸੇ ਜਨ ਜਾਗੇ ਜਿਨ ਨਾਮ ਪਿਆਰਿ ॥੧॥
से जन जागे जिन नाम पिआरि ॥१॥

ये विनयशीलाः भूताः नाम प्रेम्णा भवन्ति, ते जागरिताः जागरूकाः च सन्ति। ||१||

ਸਹਜੇ ਜਾਗੈ ਸਵੈ ਨ ਕੋਇ ॥
सहजे जागै सवै न कोइ ॥

अस्याः सहजप्रज्ञायां जागरितः न निद्रां गच्छति ।

ਪੂਰੇ ਗੁਰ ਤੇ ਬੂਝੈ ਜਨੁ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
पूरे गुर ते बूझै जनु कोइ ॥१॥ रहाउ ॥

कथं दुर्लभाः सन्ति ये विनयशीलाः सत्त्वाः सम्यक् गुरुद्वारा एतत् अवगच्छन्ति। ||१||विराम||

ਅਸੰਤੁ ਅਨਾੜੀ ਕਦੇ ਨ ਬੂਝੈ ॥
असंतु अनाड़ी कदे न बूझै ॥

असन्तः खण्डशिरः कदापि न अवगमिष्यति।

ਕਥਨੀ ਕਰੇ ਤੈ ਮਾਇਆ ਨਾਲਿ ਲੂਝੈ ॥
कथनी करे तै माइआ नालि लूझै ॥

सः परं च बकबकं करोति, परन्तु सः मायामोहितः अस्ति।

ਅੰਧੁ ਅਗਿਆਨੀ ਕਦੇ ਨ ਸੀਝੈ ॥੨॥
अंधु अगिआनी कदे न सीझै ॥२॥

अन्धः अज्ञानी च कदाचिदपि सुधारः न भविष्यति। ||२||

ਇਸੁ ਜੁਗ ਮਹਿ ਰਾਮ ਨਾਮਿ ਨਿਸਤਾਰਾ ॥
इसु जुग महि राम नामि निसतारा ॥

अस्मिन् युगे भगवतः नाम्ना एव मोक्षः भवति ।

ਵਿਰਲਾ ਕੋ ਪਾਏ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਾ ॥
विरला को पाए गुर सबदि वीचारा ॥

गुरुशब्दस्य वचनचिन्तकाः कथं दुर्लभाः।

ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਉਧਾਰਾ ॥੩॥
आपि तरै सगले कुल उधारा ॥३॥

ते आत्मानं तारयन्ति, सर्वान् कुलपितॄन् अपि तारयन्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430