श्री गुरु ग्रन्थ साहिबः

पुटः - 967


ਲੰਗਰੁ ਚਲੈ ਗੁਰ ਸਬਦਿ ਹਰਿ ਤੋਟਿ ਨ ਆਵੀ ਖਟੀਐ ॥
लंगरु चलै गुर सबदि हरि तोटि न आवी खटीऐ ॥

लंगर - गुरुस्य शब्दस्य पाकशाला उद्घाटिता अस्ति, तस्य आपूर्तिः कदापि न्यूनीभवति।

ਖਰਚੇ ਦਿਤਿ ਖਸੰਮ ਦੀ ਆਪ ਖਹਦੀ ਖੈਰਿ ਦਬਟੀਐ ॥
खरचे दिति खसंम दी आप खहदी खैरि दबटीऐ ॥

यत् किमपि तस्य स्वामिना दत्तं तत् सः व्ययितवान्; सः सर्वं भक्ष्यं वितरितवान्।

ਹੋਵੈ ਸਿਫਤਿ ਖਸੰਮ ਦੀ ਨੂਰੁ ਅਰਸਹੁ ਕੁਰਸਹੁ ਝਟੀਐ ॥
होवै सिफति खसंम दी नूरु अरसहु कुरसहु झटीऐ ॥

गुरुस्तुतिः गायिता, दिव्यप्रकाशः स्वर्गात् पृथिव्यां अवतरत्।

ਤੁਧੁ ਡਿਠੇ ਸਚੇ ਪਾਤਿਸਾਹ ਮਲੁ ਜਨਮ ਜਨਮ ਦੀ ਕਟੀਐ ॥
तुधु डिठे सचे पातिसाह मलु जनम जनम दी कटीऐ ॥

पश्यन् त्वां सच्चे राजन् असंख्यात अतीतानां मलिनता प्रक्षाल्यते ।

ਸਚੁ ਜਿ ਗੁਰਿ ਫੁਰਮਾਇਆ ਕਿਉ ਏਦੂ ਬੋਲਹੁ ਹਟੀਐ ॥
सचु जि गुरि फुरमाइआ किउ एदू बोलहु हटीऐ ॥

गुरुः सत्याज्ञां दत्तवान्; किमर्थं अस्माभिः एतत् घोषयितुं संकोचः करणीयः ?

ਪੁਤ੍ਰੀ ਕਉਲੁ ਨ ਪਾਲਿਓ ਕਰਿ ਪੀਰਹੁ ਕੰਨੑ ਮੁਰਟੀਐ ॥
पुत्री कउलु न पालिओ करि पीरहु कंन मुरटीऐ ॥

तस्य पुत्राः तस्य वचनं न आज्ञापयन्ति स्म; गुरुत्वेन तं पृष्ठं कृतवन्तः।

ਦਿਲਿ ਖੋਟੈ ਆਕੀ ਫਿਰਨਿੑ ਬੰਨਿੑ ਭਾਰੁ ਉਚਾਇਨਿੑ ਛਟੀਐ ॥
दिलि खोटै आकी फिरनि बंनि भारु उचाइनि छटीऐ ॥

एते दुष्टहृदयाः विद्रोहिणः अभवन्; ते पृष्ठे पापभारं वहन्ति।

ਜਿਨਿ ਆਖੀ ਸੋਈ ਕਰੇ ਜਿਨਿ ਕੀਤੀ ਤਿਨੈ ਥਟੀਐ ॥
जिनि आखी सोई करे जिनि कीती तिनै थटीऐ ॥

गुरुः यदब्रवीत्, लेहना अकरोत्, तथा च सिंहासने स्थापितः।

ਕਉਣੁ ਹਾਰੇ ਕਿਨਿ ਉਵਟੀਐ ॥੨॥
कउणु हारे किनि उवटीऐ ॥२॥

कः पराजितः, केन च विजयः प्राप्तः ? ||२||

ਜਿਨਿ ਕੀਤੀ ਸੋ ਮੰਨਣਾ ਕੋ ਸਾਲੁ ਜਿਵਾਹੇ ਸਾਲੀ ॥
जिनि कीती सो मंनणा को सालु जिवाहे साली ॥

यः कार्यम् अकरोत्, सः गुरुत्वेन स्वीक्रियते; अतः कः श्रेष्ठः - काण्डः वा तण्डुलः वा ?

ਧਰਮ ਰਾਇ ਹੈ ਦੇਵਤਾ ਲੈ ਗਲਾ ਕਰੇ ਦਲਾਲੀ ॥
धरम राइ है देवता लै गला करे दलाली ॥

धर्मन्यायाधीशः तर्कान् विचार्य निर्णयं कृतवान्।

ਸਤਿਗੁਰੁ ਆਖੈ ਸਚਾ ਕਰੇ ਸਾ ਬਾਤ ਹੋਵੈ ਦਰਹਾਲੀ ॥
सतिगुरु आखै सचा करे सा बात होवै दरहाली ॥

यत्किमपि सच्चिगुरुः वदति, सच्चिदानन्दः करोति; तत्क्षणमेव भवति।

ਗੁਰ ਅੰਗਦ ਦੀ ਦੋਹੀ ਫਿਰੀ ਸਚੁ ਕਰਤੈ ਬੰਧਿ ਬਹਾਲੀ ॥
गुर अंगद दी दोही फिरी सचु करतै बंधि बहाली ॥

गुरुः अङ्गदः घोषितः, सच्चिदानन्दः तस्य पुष्टिं कृतवान्।

ਨਾਨਕੁ ਕਾਇਆ ਪਲਟੁ ਕਰਿ ਮਲਿ ਤਖਤੁ ਬੈਠਾ ਸੈ ਡਾਲੀ ॥
नानकु काइआ पलटु करि मलि तखतु बैठा सै डाली ॥

नानकः केवलं स्वशरीरं परिवर्तयति स्म; सः अद्यापि सिंहासने उपविशति, शाखाशतैः प्रसारितैः ।

ਦਰੁ ਸੇਵੇ ਉਮਤਿ ਖੜੀ ਮਸਕਲੈ ਹੋਇ ਜੰਗਾਲੀ ॥
दरु सेवे उमति खड़ी मसकलै होइ जंगाली ॥

तस्य द्वारे स्थित्वा तस्य अनुयायिनः तस्य सेवां कुर्वन्ति; अनेन सेवायाः कृते तेषां जङ्गमः क्षीणः भवति।

ਦਰਿ ਦਰਵੇਸੁ ਖਸੰਮ ਦੈ ਨਾਇ ਸਚੈ ਬਾਣੀ ਲਾਲੀ ॥
दरि दरवेसु खसंम दै नाइ सचै बाणी लाली ॥

सः दरवेशः - साधुः, स्वस्य भगवतः गुरुस्य च द्वारे; सः सत्यनाम, गुरुवचनस्य च बाणीं प्रेम करोति।

ਬਲਵੰਡ ਖੀਵੀ ਨੇਕ ਜਨ ਜਿਸੁ ਬਹੁਤੀ ਛਾਉ ਪਤ੍ਰਾਲੀ ॥
बलवंड खीवी नेक जन जिसु बहुती छाउ पत्राली ॥

बलवन्दः कथयति यत् खिवी गुरुपत्नी आर्यस्त्री अस्ति, या सर्वेभ्यः शान्तं, पत्रच्छायां ददाति।

ਲੰਗਰਿ ਦਉਲਤਿ ਵੰਡੀਐ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਖੀਰਿ ਘਿਆਲੀ ॥
लंगरि दउलति वंडीऐ रसु अंम्रितु खीरि घिआली ॥

सा गुरुस्य लंगरस्य उपहारं वितरति; खीरः - तण्डुलपुडिंगं घृतं च, मधुरं अम्ब्रोसिया इव भवति।

ਗੁਰਸਿਖਾ ਕੇ ਮੁਖ ਉਜਲੇ ਮਨਮੁਖ ਥੀਏ ਪਰਾਲੀ ॥
गुरसिखा के मुख उजले मनमुख थीए पराली ॥

गुरुस्य सिक्खानां मुखानि दीप्तानि उज्ज्वलानि च सन्ति; स्वेच्छा मनमुखाः विवर्णाः, तृणवत्।

ਪਏ ਕਬੂਲੁ ਖਸੰਮ ਨਾਲਿ ਜਾਂ ਘਾਲ ਮਰਦੀ ਘਾਲੀ ॥
पए कबूलु खसंम नालि जां घाल मरदी घाली ॥

गुरुः स्वस्य अनुमोदनं दत्तवान्, यदा अङ्गदः वीरतया परिश्रमं कृतवान्।

ਮਾਤਾ ਖੀਵੀ ਸਹੁ ਸੋਇ ਜਿਨਿ ਗੋਇ ਉਠਾਲੀ ॥੩॥
माता खीवी सहु सोइ जिनि गोइ उठाली ॥३॥

तादृशः पतिः मातुः खिवी; सः जगत् धारयति। ||३||

ਹੋਰਿਂਓ ਗੰਗ ਵਹਾਈਐ ਦੁਨਿਆਈ ਆਖੈ ਕਿ ਕਿਓਨੁ ॥
होरिंओ गंग वहाईऐ दुनिआई आखै कि किओनु ॥

इदं यथा गुरुणा गङ्गां विपरीतदिशि प्रवहति स्म, जगत् आश्चर्यं करोति यत् तेन किं कृतम्?

ਨਾਨਕ ਈਸਰਿ ਜਗਨਾਥਿ ਉਚਹਦੀ ਵੈਣੁ ਵਿਰਿਕਿਓਨੁ ॥
नानक ईसरि जगनाथि उचहदी वैणु विरिकिओनु ॥

नानकः भगवान् जगत्पतेः वचनं उच्चैः उक्तवान्।

ਮਾਧਾਣਾ ਪਰਬਤੁ ਕਰਿ ਨੇਤ੍ਰਿ ਬਾਸਕੁ ਸਬਦਿ ਰਿੜਕਿਓਨੁ ॥
माधाणा परबतु करि नेत्रि बासकु सबदि रिड़किओनु ॥

गिरिं मथनदण्डं कृत्वा सर्पराजं मथनतारं कृत्वा शबादस्य वचनं मथितवान्।

ਚਉਦਹ ਰਤਨ ਨਿਕਾਲਿਅਨੁ ਕਰਿ ਆਵਾ ਗਉਣੁ ਚਿਲਕਿਓਨੁ ॥
चउदह रतन निकालिअनु करि आवा गउणु चिलकिओनु ॥

तस्मात् चतुर्दश रत्नानि निष्कास्य जगत् प्रकाशितवान् ।

ਕੁਦਰਤਿ ਅਹਿ ਵੇਖਾਲੀਅਨੁ ਜਿਣਿ ਐਵਡ ਪਿਡ ਠਿਣਕਿਓਨੁ ॥
कुदरति अहि वेखालीअनु जिणि ऐवड पिड ठिणकिओनु ॥

सः तादृशी सृजनात्मकशक्तिं प्रकाशितवान्, तादृशं महत्त्वं च स्पृशति स्म।

ਲਹਣੇ ਧਰਿਓਨੁ ਛਤ੍ਰੁ ਸਿਰਿ ਅਸਮਾਨਿ ਕਿਆੜਾ ਛਿਕਿਓਨੁ ॥
लहणे धरिओनु छत्रु सिरि असमानि किआड़ा छिकिओनु ॥

सः लेह्नस्य शिरः उपरि तरङ्गयितुं राजवितानं उत्थाप्य, स्वस्य महिमाम् आकाशं प्रति उत्थापितवान्।

ਜੋਤਿ ਸਮਾਣੀ ਜੋਤਿ ਮਾਹਿ ਆਪੁ ਆਪੈ ਸੇਤੀ ਮਿਕਿਓਨੁ ॥
जोति समाणी जोति माहि आपु आपै सेती मिकिओनु ॥

तस्य ज्योतिः ज्योतिषु विलीनः अभवत्, सः तं स्वयमेव मिश्रितवान्।

ਸਿਖਾਂ ਪੁਤ੍ਰਾਂ ਘੋਖਿ ਕੈ ਸਭ ਉਮਤਿ ਵੇਖਹੁ ਜਿ ਕਿਓਨੁ ॥
सिखां पुत्रां घोखि कै सभ उमति वेखहु जि किओनु ॥

गुरुनानकः स्वस्य सिक्खान् स्वपुत्रान् च परीक्षितवान्, सर्वे दृष्टवन्तः यत् किं घटितम्।

ਜਾਂ ਸੁਧੋਸੁ ਤਾਂ ਲਹਣਾ ਟਿਕਿਓਨੁ ॥੪॥
जां सुधोसु तां लहणा टिकिओनु ॥४॥

यदा लेहना एकः शुद्धः लब्धः तदा सः सिंहासने स्थापितः। ||४||

ਫੇਰਿ ਵਸਾਇਆ ਫੇਰੁਆਣਿ ਸਤਿਗੁਰਿ ਖਾਡੂਰੁ ॥
फेरि वसाइआ फेरुआणि सतिगुरि खाडूरु ॥

अथ खदूरवासाय फेरुपुत्रः सच्चो गुरुः |

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਨਾਲਿ ਤੁਧੁ ਹੋਰੁ ਮੁਚੁ ਗਰੂਰੁ ॥
जपु तपु संजमु नालि तुधु होरु मुचु गरूरु ॥

ध्यानं तपः स्वानुशासनं च त्वयि तिष्ठति, अन्ये तु अतिदर्पपूर्णाः ।

ਲਬੁ ਵਿਣਾਹੇ ਮਾਣਸਾ ਜਿਉ ਪਾਣੀ ਬੂਰੁ ॥
लबु विणाहे माणसा जिउ पाणी बूरु ॥

लोभः मानवजातिं नाशयति, यथा जले हरितशैवालाः।

ਵਰ੍ਹਿਐ ਦਰਗਹ ਗੁਰੂ ਕੀ ਕੁਦਰਤੀ ਨੂਰੁ ॥
वर्हिऐ दरगह गुरू की कुदरती नूरु ॥

गुरुदरबारे दिव्यप्रकाशः स्वस्य सृजनात्मकशक्त्या प्रकाशते।

ਜਿਤੁ ਸੁ ਹਾਥ ਨ ਲਭਈ ਤੂੰ ਓਹੁ ਠਰੂਰੁ ॥
जितु सु हाथ न लभई तूं ओहु ठरूरु ॥

त्वं शीतलशान्तिः, यस्य गभीरता न लभ्यते ।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਤੁਧੁ ਵਿਚਿ ਭਰਪੂਰੁ ॥
नउ निधि नामु निधानु है तुधु विचि भरपूरु ॥

नवनिधैर्विह्वलं त्वं नाम निधिं भगवतः नाम ।

ਨਿੰਦਾ ਤੇਰੀ ਜੋ ਕਰੇ ਸੋ ਵੰਞੈ ਚੂਰੁ ॥
निंदा तेरी जो करे सो वंञै चूरु ॥

यः त्वां निन्दति सः सर्वथा नष्टः नश्यति च ।

ਨੇੜੈ ਦਿਸੈ ਮਾਤ ਲੋਕ ਤੁਧੁ ਸੁਝੈ ਦੂਰੁ ॥
नेड़ै दिसै मात लोक तुधु सुझै दूरु ॥

जगतः जनाः केवलं समीपे एव द्रष्टुं शक्नुवन्ति, परन्तु भवन्तः दूरतः परं द्रष्टुं शक्नुवन्ति ।

ਫੇਰਿ ਵਸਾਇਆ ਫੇਰੁਆਣਿ ਸਤਿਗੁਰਿ ਖਾਡੂਰੁ ॥੫॥
फेरि वसाइआ फेरुआणि सतिगुरि खाडूरु ॥५॥

अथ खदूरवासाय फेरुपुत्रः सत्यगुरुः | ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430