लंगर - गुरुस्य शब्दस्य पाकशाला उद्घाटिता अस्ति, तस्य आपूर्तिः कदापि न्यूनीभवति।
यत् किमपि तस्य स्वामिना दत्तं तत् सः व्ययितवान्; सः सर्वं भक्ष्यं वितरितवान्।
गुरुस्तुतिः गायिता, दिव्यप्रकाशः स्वर्गात् पृथिव्यां अवतरत्।
पश्यन् त्वां सच्चे राजन् असंख्यात अतीतानां मलिनता प्रक्षाल्यते ।
गुरुः सत्याज्ञां दत्तवान्; किमर्थं अस्माभिः एतत् घोषयितुं संकोचः करणीयः ?
तस्य पुत्राः तस्य वचनं न आज्ञापयन्ति स्म; गुरुत्वेन तं पृष्ठं कृतवन्तः।
एते दुष्टहृदयाः विद्रोहिणः अभवन्; ते पृष्ठे पापभारं वहन्ति।
गुरुः यदब्रवीत्, लेहना अकरोत्, तथा च सिंहासने स्थापितः।
कः पराजितः, केन च विजयः प्राप्तः ? ||२||
यः कार्यम् अकरोत्, सः गुरुत्वेन स्वीक्रियते; अतः कः श्रेष्ठः - काण्डः वा तण्डुलः वा ?
धर्मन्यायाधीशः तर्कान् विचार्य निर्णयं कृतवान्।
यत्किमपि सच्चिगुरुः वदति, सच्चिदानन्दः करोति; तत्क्षणमेव भवति।
गुरुः अङ्गदः घोषितः, सच्चिदानन्दः तस्य पुष्टिं कृतवान्।
नानकः केवलं स्वशरीरं परिवर्तयति स्म; सः अद्यापि सिंहासने उपविशति, शाखाशतैः प्रसारितैः ।
तस्य द्वारे स्थित्वा तस्य अनुयायिनः तस्य सेवां कुर्वन्ति; अनेन सेवायाः कृते तेषां जङ्गमः क्षीणः भवति।
सः दरवेशः - साधुः, स्वस्य भगवतः गुरुस्य च द्वारे; सः सत्यनाम, गुरुवचनस्य च बाणीं प्रेम करोति।
बलवन्दः कथयति यत् खिवी गुरुपत्नी आर्यस्त्री अस्ति, या सर्वेभ्यः शान्तं, पत्रच्छायां ददाति।
सा गुरुस्य लंगरस्य उपहारं वितरति; खीरः - तण्डुलपुडिंगं घृतं च, मधुरं अम्ब्रोसिया इव भवति।
गुरुस्य सिक्खानां मुखानि दीप्तानि उज्ज्वलानि च सन्ति; स्वेच्छा मनमुखाः विवर्णाः, तृणवत्।
गुरुः स्वस्य अनुमोदनं दत्तवान्, यदा अङ्गदः वीरतया परिश्रमं कृतवान्।
तादृशः पतिः मातुः खिवी; सः जगत् धारयति। ||३||
इदं यथा गुरुणा गङ्गां विपरीतदिशि प्रवहति स्म, जगत् आश्चर्यं करोति यत् तेन किं कृतम्?
नानकः भगवान् जगत्पतेः वचनं उच्चैः उक्तवान्।
गिरिं मथनदण्डं कृत्वा सर्पराजं मथनतारं कृत्वा शबादस्य वचनं मथितवान्।
तस्मात् चतुर्दश रत्नानि निष्कास्य जगत् प्रकाशितवान् ।
सः तादृशी सृजनात्मकशक्तिं प्रकाशितवान्, तादृशं महत्त्वं च स्पृशति स्म।
सः लेह्नस्य शिरः उपरि तरङ्गयितुं राजवितानं उत्थाप्य, स्वस्य महिमाम् आकाशं प्रति उत्थापितवान्।
तस्य ज्योतिः ज्योतिषु विलीनः अभवत्, सः तं स्वयमेव मिश्रितवान्।
गुरुनानकः स्वस्य सिक्खान् स्वपुत्रान् च परीक्षितवान्, सर्वे दृष्टवन्तः यत् किं घटितम्।
यदा लेहना एकः शुद्धः लब्धः तदा सः सिंहासने स्थापितः। ||४||
अथ खदूरवासाय फेरुपुत्रः सच्चो गुरुः |
ध्यानं तपः स्वानुशासनं च त्वयि तिष्ठति, अन्ये तु अतिदर्पपूर्णाः ।
लोभः मानवजातिं नाशयति, यथा जले हरितशैवालाः।
गुरुदरबारे दिव्यप्रकाशः स्वस्य सृजनात्मकशक्त्या प्रकाशते।
त्वं शीतलशान्तिः, यस्य गभीरता न लभ्यते ।
नवनिधैर्विह्वलं त्वं नाम निधिं भगवतः नाम ।
यः त्वां निन्दति सः सर्वथा नष्टः नश्यति च ।
जगतः जनाः केवलं समीपे एव द्रष्टुं शक्नुवन्ति, परन्तु भवन्तः दूरतः परं द्रष्टुं शक्नुवन्ति ।
अथ खदूरवासाय फेरुपुत्रः सत्यगुरुः | ||५||