श्री गुरु ग्रन्थ साहिबः

पुटः - 986


ਮੇਰੇ ਮਨ ਹਰਿ ਭਜੁ ਸਭ ਕਿਲਬਿਖ ਕਾਟ ॥
मेरे मन हरि भजु सभ किलबिख काट ॥

मनसि ध्यात्वा स्पन्दस्व सर्वं पापं निर्मूलयेत् ।

ਹਰਿ ਹਰਿ ਉਰ ਧਾਰਿਓ ਗੁਰਿ ਪੂਰੈ ਮੇਰਾ ਸੀਸੁ ਕੀਜੈ ਗੁਰ ਵਾਟ ॥੧॥ ਰਹਾਉ ॥
हरि हरि उर धारिओ गुरि पूरै मेरा सीसु कीजै गुर वाट ॥१॥ रहाउ ॥

गुरुणा मम हृदये हर हर हरं भगवन्तं निहितम्; गुरुमार्गे शिरः स्थापयामि। ||१||विराम||

ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਕੀ ਮੈ ਬਾਤ ਸੁਨਾਵੈ ਤਿਸੁ ਮਨੁ ਦੇਵਉ ਕਟਿ ਕਾਟ ॥
मेरे हरि प्रभ की मै बात सुनावै तिसु मनु देवउ कटि काट ॥

यः मम भगवतः ईश्वरस्य कथाः कथयति, अहं मम मनः खण्डेषु छित्त्वा तस्मै समर्पयामि स्म।

ਹਰਿ ਸਾਜਨੁ ਮੇਲਿਓ ਗੁਰਿ ਪੂਰੈ ਗੁਰ ਬਚਨਿ ਬਿਕਾਨੋ ਹਟਿ ਹਾਟ ॥੧॥
हरि साजनु मेलिओ गुरि पूरै गुर बचनि बिकानो हटि हाट ॥१॥

सिद्धगुरुः मां भगवता मित्रेण सह एकीकृतवान्; गुरुवचनस्य कृते अहं प्रत्येकं भण्डारं विक्रीतवान्। ||१||

ਮਕਰ ਪ੍ਰਾਗਿ ਦਾਨੁ ਬਹੁ ਕੀਆ ਸਰੀਰੁ ਦੀਓ ਅਧ ਕਾਟਿ ॥
मकर प्रागि दानु बहु कीआ सरीरु दीओ अध काटि ॥

प्रयागे दानं दत्त्वा, बनारसे च शरीरं द्विधा छिनत्ति,

ਬਿਨੁ ਹਰਿ ਨਾਮ ਕੋ ਮੁਕਤਿ ਨ ਪਾਵੈ ਬਹੁ ਕੰਚਨੁ ਦੀਜੈ ਕਟਿ ਕਾਟ ॥੨॥
बिनु हरि नाम को मुकति न पावै बहु कंचनु दीजै कटि काट ॥२॥

किन्तु भगवतः नाम विना कोऽपि मुक्तिं न प्राप्नोति, यद्यपि महतीं सुवर्णं दातुं शक्यते। ||२||

ਹਰਿ ਕੀਰਤਿ ਗੁਰਮਤਿ ਜਸੁ ਗਾਇਓ ਮਨਿ ਉਘਰੇ ਕਪਟ ਕਪਾਟ ॥
हरि कीरति गुरमति जसु गाइओ मनि उघरे कपट कपाट ॥

यदा गुरुशिक्षां अनुसृत्य, भगवतः स्तुतिकीर्तनं गायति तदा वञ्चना निरुद्धानि मनसः द्वाराणि पुनः उद्घाटितानि भवन्ति।

ਤ੍ਰਿਕੁਟੀ ਫੋਰਿ ਭਰਮੁ ਭਉ ਭਾਗਾ ਲਜ ਭਾਨੀ ਮਟੁਕੀ ਮਾਟ ॥੩॥
त्रिकुटी फोरि भरमु भउ भागा लज भानी मटुकी माट ॥३॥

त्रयः गुणाः भग्नाः, संशयः भयं च पलायन्ते, जनमतस्य मृत्तिकाघटं च भग्नं भवति। ||३||

ਕਲਜੁਗਿ ਗੁਰੁ ਪੂਰਾ ਤਿਨ ਪਾਇਆ ਜਿਨ ਧੁਰਿ ਮਸਤਕਿ ਲਿਖੇ ਲਿਲਾਟ ॥
कलजुगि गुरु पूरा तिन पाइआ जिन धुरि मसतकि लिखे लिलाट ॥

ते एव अस्मिन् कलियुगस्य कृष्णयुगे सिद्धगुरुं प्राप्नुवन्ति, यस्य ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਜਨ ਨਾਨਕ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਸਭ ਲਾਥੀ ਭੂਖ ਤਿਖਾਟ ॥੪॥੬॥ ਛਕਾ ੧ ॥
जन नानक रसु अंम्रितु पीआ सभ लाथी भूख तिखाट ॥४॥६॥ छका १ ॥

सेवकः नानकः अम्ब्रोसियामृते पिबति; तस्य सर्वा क्षुधा तृष्णा च शाम्यति। ||४||६|| षट् स्तोत्रसमूहः १||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ॥
माली गउड़ा महला ५ ॥

माली गौरा, पञ्चम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰੇ ਮਨ ਟਹਲ ਹਰਿ ਸੁਖ ਸਾਰ ॥
रे मन टहल हरि सुख सार ॥

हे मनसि सत्या शान्तिः भगवतः सेवातः एव भवति।

ਅਵਰ ਟਹਲਾ ਝੂਠੀਆ ਨਿਤ ਕਰੈ ਜਮੁ ਸਿਰਿ ਮਾਰ ॥੧॥ ਰਹਾਉ ॥
अवर टहला झूठीआ नित करै जमु सिरि मार ॥१॥ रहाउ ॥

अन्ये सेवाः मिथ्या, तेषां दण्डरूपेण मृत्युदूतः शिरसि प्रहारं करोति। ||१||विराम||

ਜਿਨਾ ਮਸਤਕਿ ਲੀਖਿਆ ਤੇ ਮਿਲੇ ਸੰਗਾਰ ॥
जिना मसतकि लीखिआ ते मिले संगार ॥

ते एव संगतस्य सङ्घस्य सङ्गच्छन्ति यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति।

ਸੰਸਾਰੁ ਭਉਜਲੁ ਤਾਰਿਆ ਹਰਿ ਸੰਤ ਪੁਰਖ ਅਪਾਰ ॥੧॥
संसारु भउजलु तारिआ हरि संत पुरख अपार ॥१॥

ते भयानकं जगत्-समुद्रं पारं अनन्तस्य सन्तैः, आदिमेश्वरदेवेन वहन्ति। ||१||

ਨਿਤ ਚਰਨ ਸੇਵਹੁ ਸਾਧ ਕੇ ਤਜਿ ਲੋਭ ਮੋਹ ਬਿਕਾਰ ॥
नित चरन सेवहु साध के तजि लोभ मोह बिकार ॥

पवित्रस्य पादयोः सदा सेवां कुरुत; लोभं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च त्यागयन्तु।

ਸਭ ਤਜਹੁ ਦੂਜੀ ਆਸੜੀ ਰਖੁ ਆਸ ਇਕ ਨਿਰੰਕਾਰ ॥੨॥
सभ तजहु दूजी आसड़ी रखु आस इक निरंकार ॥२॥

अन्यान् सर्वान् आशान् परित्यज्य एकनिराकारे आशां स्थापयतु। ||२||

ਇਕਿ ਭਰਮਿ ਭੂਲੇ ਸਾਕਤਾ ਬਿਨੁ ਗੁਰ ਅੰਧ ਅੰਧਾਰ ॥
इकि भरमि भूले साकता बिनु गुर अंध अंधार ॥

केचन अविश्वासिनः निन्दकाः सन्ति, संशयेन मोहिताः; गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਧੁਰਿ ਹੋਵਨਾ ਸੁ ਹੋਇਆ ਕੋ ਨ ਮੇਟਣਹਾਰ ॥੩॥
धुरि होवना सु होइआ को न मेटणहार ॥३॥

यद् पूर्वनिर्धारितं, तत् सम्भवति; न कश्चित् तत् मेटयितुं शक्नोति। ||३||

ਅਗਮ ਰੂਪੁ ਗੋਬਿੰਦ ਕਾ ਅਨਿਕ ਨਾਮ ਅਪਾਰ ॥
अगम रूपु गोबिंद का अनिक नाम अपार ॥

विश्वेश्वरस्य सौन्दर्यं गहनं अगाधं च अस्ति; अनन्तेश्वरस्य नामानि अप्रतिरक्षा भवन्ति।

ਧਨੁ ਧੰਨੁ ਤੇ ਜਨ ਨਾਨਕਾ ਜਿਨ ਹਰਿ ਨਾਮਾ ਉਰਿ ਧਾਰ ॥੪॥੧॥
धनु धंनु ते जन नानका जिन हरि नामा उरि धार ॥४॥१॥

धन्याः धन्याः ते विनयशीलाः नानक, ये भगवतः नाम हृदयेषु निषेधयन्ति। ||४||१||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ॥
माली गउड़ा महला ५ ॥

माली गौरा, पञ्चम मेहलः १.

ਰਾਮ ਨਾਮ ਕਉ ਨਮਸਕਾਰ ॥
राम नाम कउ नमसकार ॥

भगवतः नाम विनयेन नमामि।

ਜਾਸੁ ਜਪਤ ਹੋਵਤ ਉਧਾਰ ॥੧॥ ਰਹਾਉ ॥
जासु जपत होवत उधार ॥१॥ रहाउ ॥

तत् जप्य त्रायते । ||१||विराम||

ਜਾ ਕੈ ਸਿਮਰਨਿ ਮਿਟਹਿ ਧੰਧ ॥
जा कै सिमरनि मिटहि धंध ॥

स्मरणे तं ध्यात्वा विग्रहाः समाप्ताः भवन्ति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਛੂਟਹਿ ਬੰਧ ॥
जा कै सिमरनि छूटहि बंध ॥

तं ध्यात्वा बन्धनानि विमुच्यन्ते ।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਮੂਰਖ ਚਤੁਰ ॥
जा कै सिमरनि मूरख चतुर ॥

तं ध्यात्वा मूढो बुद्धिमान् भवति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਕੁਲਹ ਉਧਰ ॥੧॥
जा कै सिमरनि कुलह उधर ॥१॥

तं ध्यात्वा पितॄणां त्राता भवन्ति। ||१||

ਜਾ ਕੈ ਸਿਮਰਨਿ ਭਉ ਦੁਖ ਹਰੈ ॥
जा कै सिमरनि भउ दुख हरै ॥

तं ध्यात्वा भयं दुःखं च हरन्ति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਅਪਦਾ ਟਰੈ ॥
जा कै सिमरनि अपदा टरै ॥

तं ध्यात्वा दुर्भाग्यं परिहृतं भवति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਮੁਚਤ ਪਾਪ ॥
जा कै सिमरनि मुचत पाप ॥

तं ध्यात्वा पापानि मेट्यन्ते।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਨਹੀ ਸੰਤਾਪ ॥੨॥
जा कै सिमरनि नही संताप ॥२॥

तं ध्यात्वा वेदना समाप्ता भवति। ||२||

ਜਾ ਕੈ ਸਿਮਰਨਿ ਰਿਦ ਬਿਗਾਸ ॥
जा कै सिमरनि रिद बिगास ॥

तं ध्यात्वा हृदयं प्रफुल्लितं भवति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਕਵਲਾ ਦਾਸਿ ॥
जा कै सिमरनि कवला दासि ॥

तं ध्यात्वा माया दासः भवति।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਨਿਧਿ ਨਿਧਾਨ ॥
जा कै सिमरनि निधि निधान ॥

तं ध्यात्वा धननिधैः धन्यः भवति ।

ਜਾ ਕੈ ਸਿਮਰਨਿ ਤਰੇ ਨਿਦਾਨ ॥੩॥
जा कै सिमरनि तरे निदान ॥३॥

तं ध्यात्वा अन्ते तरति । ||३||

ਪਤਿਤ ਪਾਵਨੁ ਨਾਮੁ ਹਰੀ ॥
पतित पावनु नामु हरी ॥

भगवतः नाम पापानां शुद्धिकरणम्।

ਕੋਟਿ ਭਗਤ ਉਧਾਰੁ ਕਰੀ ॥
कोटि भगत उधारु करी ॥

कोटि-कोटि-भक्तानाम् उद्धारः भवति ।

ਹਰਿ ਦਾਸ ਦਾਸਾ ਦੀਨੁ ਸਰਨ ॥
हरि दास दासा दीनु सरन ॥

अहं नम्रः अस्मि; अहं भगवतः दासानाम् अभयारण्यम् अन्वेषयामि।

ਨਾਨਕ ਮਾਥਾ ਸੰਤ ਚਰਨ ॥੪॥੨॥
नानक माथा संत चरन ॥४॥२॥

नानकः सन्तपादयोः ललाटं स्थापयति। ||४||२||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ॥
माली गउड़ा महला ५ ॥

माली गौरा, पञ्चम मेहलः १.

ਐਸੋ ਸਹਾਈ ਹਰਿ ਕੋ ਨਾਮ ॥
ऐसो सहाई हरि को नाम ॥

एषः एव प्रकारः सहायकः भगवतः नाम अस्ति।

ਸਾਧਸੰਗਤਿ ਭਜੁ ਪੂਰਨ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
साधसंगति भजु पूरन काम ॥१॥ रहाउ ॥

साधसंगते पवित्रसङ्घे ध्यानं कृत्वा कस्यचित् कार्याणि सम्यक् निराकृतानि भवन्ति। ||१||विराम||

ਬੂਡਤ ਕਉ ਜੈਸੇ ਬੇੜੀ ਮਿਲਤ ॥
बूडत कउ जैसे बेड़ी मिलत ॥

मज्जमानस्य कृते नौका इव भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430