मनसि ध्यात्वा स्पन्दस्व सर्वं पापं निर्मूलयेत् ।
गुरुणा मम हृदये हर हर हरं भगवन्तं निहितम्; गुरुमार्गे शिरः स्थापयामि। ||१||विराम||
यः मम भगवतः ईश्वरस्य कथाः कथयति, अहं मम मनः खण्डेषु छित्त्वा तस्मै समर्पयामि स्म।
सिद्धगुरुः मां भगवता मित्रेण सह एकीकृतवान्; गुरुवचनस्य कृते अहं प्रत्येकं भण्डारं विक्रीतवान्। ||१||
प्रयागे दानं दत्त्वा, बनारसे च शरीरं द्विधा छिनत्ति,
किन्तु भगवतः नाम विना कोऽपि मुक्तिं न प्राप्नोति, यद्यपि महतीं सुवर्णं दातुं शक्यते। ||२||
यदा गुरुशिक्षां अनुसृत्य, भगवतः स्तुतिकीर्तनं गायति तदा वञ्चना निरुद्धानि मनसः द्वाराणि पुनः उद्घाटितानि भवन्ति।
त्रयः गुणाः भग्नाः, संशयः भयं च पलायन्ते, जनमतस्य मृत्तिकाघटं च भग्नं भवति। ||३||
ते एव अस्मिन् कलियुगस्य कृष्णयुगे सिद्धगुरुं प्राप्नुवन्ति, यस्य ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
सेवकः नानकः अम्ब्रोसियामृते पिबति; तस्य सर्वा क्षुधा तृष्णा च शाम्यति। ||४||६|| षट् स्तोत्रसमूहः १||
माली गौरा, पञ्चम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मनसि सत्या शान्तिः भगवतः सेवातः एव भवति।
अन्ये सेवाः मिथ्या, तेषां दण्डरूपेण मृत्युदूतः शिरसि प्रहारं करोति। ||१||विराम||
ते एव संगतस्य सङ्घस्य सङ्गच्छन्ति यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति।
ते भयानकं जगत्-समुद्रं पारं अनन्तस्य सन्तैः, आदिमेश्वरदेवेन वहन्ति। ||१||
पवित्रस्य पादयोः सदा सेवां कुरुत; लोभं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च त्यागयन्तु।
अन्यान् सर्वान् आशान् परित्यज्य एकनिराकारे आशां स्थापयतु। ||२||
केचन अविश्वासिनः निन्दकाः सन्ति, संशयेन मोहिताः; गुरुं विना केवलं पिच अन्धकारः एव भवति।
यद् पूर्वनिर्धारितं, तत् सम्भवति; न कश्चित् तत् मेटयितुं शक्नोति। ||३||
विश्वेश्वरस्य सौन्दर्यं गहनं अगाधं च अस्ति; अनन्तेश्वरस्य नामानि अप्रतिरक्षा भवन्ति।
धन्याः धन्याः ते विनयशीलाः नानक, ये भगवतः नाम हृदयेषु निषेधयन्ति। ||४||१||
माली गौरा, पञ्चम मेहलः १.
भगवतः नाम विनयेन नमामि।
तत् जप्य त्रायते । ||१||विराम||
स्मरणे तं ध्यात्वा विग्रहाः समाप्ताः भवन्ति।
तं ध्यात्वा बन्धनानि विमुच्यन्ते ।
तं ध्यात्वा मूढो बुद्धिमान् भवति।
तं ध्यात्वा पितॄणां त्राता भवन्ति। ||१||
तं ध्यात्वा भयं दुःखं च हरन्ति।
तं ध्यात्वा दुर्भाग्यं परिहृतं भवति।
तं ध्यात्वा पापानि मेट्यन्ते।
तं ध्यात्वा वेदना समाप्ता भवति। ||२||
तं ध्यात्वा हृदयं प्रफुल्लितं भवति।
तं ध्यात्वा माया दासः भवति।
तं ध्यात्वा धननिधैः धन्यः भवति ।
तं ध्यात्वा अन्ते तरति । ||३||
भगवतः नाम पापानां शुद्धिकरणम्।
कोटि-कोटि-भक्तानाम् उद्धारः भवति ।
अहं नम्रः अस्मि; अहं भगवतः दासानाम् अभयारण्यम् अन्वेषयामि।
नानकः सन्तपादयोः ललाटं स्थापयति। ||४||२||
माली गौरा, पञ्चम मेहलः १.
एषः एव प्रकारः सहायकः भगवतः नाम अस्ति।
साधसंगते पवित्रसङ्घे ध्यानं कृत्वा कस्यचित् कार्याणि सम्यक् निराकृतानि भवन्ति। ||१||विराम||
मज्जमानस्य कृते नौका इव भवति।