श्री गुरु ग्रन्थ साहिबः

पुटः - 562


ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਗੁਰ ਸਤਿਗੁਰੁ ਪੂਰਾ ਨਾਨਕ ਮਨਿ ਆਸ ਪੁਜਾਏ ॥੪॥
धनु धंनु गुरू गुर सतिगुरु पूरा नानक मनि आस पुजाए ॥४॥

नानक हृदयकाम पूर्तये गुरु गुरु सिद्ध सत्य गुरु को जय, जय। ||४||

ਗੁਰੁ ਸਜਣੁ ਮੇਰਾ ਮੇਲਿ ਹਰੇ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵਾ ॥
गुरु सजणु मेरा मेलि हरे जितु मिलि हरि नामु धिआवा ॥

हे भगवन् गुरूं मम परममित्रं मिलतु; मिलित्वा भगवतः नाम ध्यायामि।

ਗੁਰ ਸਤਿਗੁਰ ਪਾਸਹੁ ਹਰਿ ਗੋਸਟਿ ਪੂਛਾਂ ਕਰਿ ਸਾਂਝੀ ਹਰਿ ਗੁਣ ਗਾਵਾਂ ॥
गुर सतिगुर पासहु हरि गोसटि पूछां करि सांझी हरि गुण गावां ॥

अहं गुरुतः सत्यगुरुतः भगवतः प्रवचनं अन्वेषयामि; तस्य सह मिलित्वा भगवतः महिमा स्तुतिं गायामि।

ਗੁਣ ਗਾਵਾ ਨਿਤ ਨਿਤ ਸਦ ਹਰਿ ਕੇ ਮਨੁ ਜੀਵੈ ਨਾਮੁ ਸੁਣਿ ਤੇਰਾ ॥
गुण गावा नित नित सद हरि के मनु जीवै नामु सुणि तेरा ॥

प्रत्येकं प्रतिदिनं, सदा, अहं भगवतः स्तुतिं गायामि; तव नाम श्रुत्वा मम मनः जीवति।

ਨਾਨਕ ਜਿਤੁ ਵੇਲਾ ਵਿਸਰੈ ਮੇਰਾ ਸੁਆਮੀ ਤਿਤੁ ਵੇਲੈ ਮਰਿ ਜਾਇ ਜੀਉ ਮੇਰਾ ॥੫॥
नानक जितु वेला विसरै मेरा सुआमी तितु वेलै मरि जाइ जीउ मेरा ॥५॥

हे नानक, तत्क्षणं यदा अहं भगवन्तं गुरुं च विस्मरामि - तस्मिन् क्षणे मम आत्मा म्रियते। ||५||

ਹਰਿ ਵੇਖਣ ਕਉ ਸਭੁ ਕੋਈ ਲੋਚੈ ਸੋ ਵੇਖੈ ਜਿਸੁ ਆਪਿ ਵਿਖਾਲੇ ॥
हरि वेखण कउ सभु कोई लोचै सो वेखै जिसु आपि विखाले ॥

सर्वे भगवन्तं द्रष्टुम् आकांक्षन्ति, स एव तु तं पश्यति, यस्य दर्शनं भगवता करोति ।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਮੇਰਾ ਪਿਆਰਾ ਸੋ ਹਰਿ ਹਰਿ ਸਦਾ ਸਮਾਲੇ ॥
जिस नो नदरि करे मेरा पिआरा सो हरि हरि सदा समाले ॥

यस्य मम प्रियः प्रसादकटाक्षं प्रयच्छति, सः भगवन्तं हरं हरं सदा पोषयति।

ਸੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਦਾ ਸਦਾ ਸਮਾਲੇ ਜਿਸੁ ਸਤਗੁਰੁ ਪੂਰਾ ਮੇਰਾ ਮਿਲਿਆ ॥
सो हरि हरि नामु सदा सदा समाले जिसु सतगुरु पूरा मेरा मिलिआ ॥

स एव भगवन्तं हरं हरं सदा नित्यं पोषयति, यः मम सिद्धसत्यगुरुं मिलति।

ਨਾਨਕ ਹਰਿ ਜਨ ਹਰਿ ਇਕੇ ਹੋਏ ਹਰਿ ਜਪਿ ਹਰਿ ਸੇਤੀ ਰਲਿਆ ॥੬॥੧॥੩॥
नानक हरि जन हरि इके होए हरि जपि हरि सेती रलिआ ॥६॥१॥३॥

हे नानक भगवतः विनयशीलः सेवकः भगवतः एकः भवति; भगवन्तं ध्यायन् भगवता सह मिश्रयति। ||६||१||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
वडहंसु महला ५ घरु १ ॥

वडाहन्स्, पञ्चमः मेहलः, प्रथमं गृहम् : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਤਿ ਊਚਾ ਤਾ ਕਾ ਦਰਬਾਰਾ ॥
अति ऊचा ता का दरबारा ॥

तस्य दरबारः, तस्य दरबारः, परमं उच्चैः, उच्चैः च अस्ति।

ਅੰਤੁ ਨਾਹੀ ਕਿਛੁ ਪਾਰਾਵਾਰਾ ॥
अंतु नाही किछु पारावारा ॥

तस्य अन्त्यं सीमा वा नास्ति ।

ਕੋਟਿ ਕੋਟਿ ਕੋਟਿ ਲਖ ਧਾਵੈ ॥
कोटि कोटि कोटि लख धावै ॥

कोटिः कोटिः कोटिदशकोटिः अन्विषन्ति, २.

ਇਕੁ ਤਿਲੁ ਤਾ ਕਾ ਮਹਲੁ ਨ ਪਾਵੈ ॥੧॥
इकु तिलु ता का महलु न पावै ॥१॥

परन्तु ते तस्य भवनस्य किञ्चित् अपि न प्राप्नुवन्ति। ||१||

ਸੁਹਾਵੀ ਕਉਣੁ ਸੁ ਵੇਲਾ ਜਿਤੁ ਪ੍ਰਭ ਮੇਲਾ ॥੧॥ ਰਹਾਉ ॥
सुहावी कउणु सु वेला जितु प्रभ मेला ॥१॥ रहाउ ॥

कः स शुभः क्षणः, यदा ईश्वरः मिलितः। ||१||विराम||

ਲਾਖ ਭਗਤ ਜਾ ਕਉ ਆਰਾਧਹਿ ॥
लाख भगत जा कउ आराधहि ॥

दशसहस्राणि भक्ताः पूजयन्ति पूजयन् ।

ਲਾਖ ਤਪੀਸਰ ਤਪੁ ਹੀ ਸਾਧਹਿ ॥
लाख तपीसर तपु ही साधहि ॥

दशसहस्राणि तपस्विनः तपः अनुशासनं कुर्वन्ति ।

ਲਾਖ ਜੋਗੀਸਰ ਕਰਤੇ ਜੋਗਾ ॥
लाख जोगीसर करते जोगा ॥

योगिनः दशसहस्राणि योगिनः ।

ਲਾਖ ਭੋਗੀਸਰ ਭੋਗਹਿ ਭੋਗਾ ॥੨॥
लाख भोगीसर भोगहि भोगा ॥२॥

भोगार्थिनः दशसहस्राणि भोगार्थिनः | ||२||

ਘਟਿ ਘਟਿ ਵਸਹਿ ਜਾਣਹਿ ਥੋਰਾ ॥
घटि घटि वसहि जाणहि थोरा ॥

सः एकैकं हृदये निवसति, परन्तु कतिपये एव एतत् जानन्ति।

ਹੈ ਕੋਈ ਸਾਜਣੁ ਪਰਦਾ ਤੋਰਾ ॥
है कोई साजणु परदा तोरा ॥

किं कश्चन मित्रः अस्ति यः विरहस्य पटलं विदारयितुं शक्नोति ?

ਕਰਉ ਜਤਨ ਜੇ ਹੋਇ ਮਿਹਰਵਾਨਾ ॥
करउ जतन जे होइ मिहरवाना ॥

अहं केवलं प्रयासं कर्तुं शक्नोमि, यदि भगवता मयि दयालुः भवति।

ਤਾ ਕਉ ਦੇਈ ਜੀਉ ਕੁਰਬਾਨਾ ॥੩॥
ता कउ देई जीउ कुरबाना ॥३॥

तस्मै शरीरं आत्मानं च यजामि। ||३||

ਫਿਰਤ ਫਿਰਤ ਸੰਤਨ ਪਹਿ ਆਇਆ ॥
फिरत फिरत संतन पहि आइआ ॥

एतावत्कालं यावत् परिभ्रमन् अहम् अन्ते सन्तानाम् समीपम् आगतः;

ਦੂਖ ਭ੍ਰਮੁ ਹਮਾਰਾ ਸਗਲ ਮਿਟਾਇਆ ॥
दूख भ्रमु हमारा सगल मिटाइआ ॥

मम सर्वाणि दुःखानि संशयानि च निर्मूलितानि।

ਮਹਲਿ ਬੁਲਾਇਆ ਪ੍ਰਭ ਅੰਮ੍ਰਿਤੁ ਭੂੰਚਾ ॥
महलि बुलाइआ प्रभ अंम्रितु भूंचा ॥

ईश्वरः मां स्वसन्निधस्य भवने आहूय, स्वनामस्य अम्ब्रोसियल अमृतेन च आशीर्वादं दत्तवान्।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭੁ ਮੇਰਾ ਊਚਾ ॥੪॥੧॥
कहु नानक प्रभु मेरा ऊचा ॥४॥१॥

कथयति नानकः, मम देवः उदात्तः, उच्चः च अस्ति। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਧਨੁ ਸੁ ਵੇਲਾ ਜਿਤੁ ਦਰਸਨੁ ਕਰਣਾ ॥
धनु सु वेला जितु दरसनु करणा ॥

धन्यः स कालः, यदा तस्य दर्शनस्य धन्यदृष्टिः दीयते;

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਚਰਣਾ ॥੧॥
हउ बलिहारी सतिगुर चरणा ॥१॥

अहं सच्चिगुरुपादयोः यज्ञोऽस्मि। ||१||

ਜੀਅ ਕੇ ਦਾਤੇ ਪ੍ਰੀਤਮ ਪ੍ਰਭ ਮੇਰੇ ॥
जीअ के दाते प्रीतम प्रभ मेरे ॥

त्वं प्राणानां दाता असि, हे मम प्रिये देव।

ਮਨੁ ਜੀਵੈ ਪ੍ਰਭ ਨਾਮੁ ਚਿਤੇਰੇ ॥੧॥ ਰਹਾਉ ॥
मनु जीवै प्रभ नामु चितेरे ॥१॥ रहाउ ॥

मम आत्मा ईश्वरस्य नाम चिन्तयित्वा जीवति। ||१||विराम||

ਸਚੁ ਮੰਤ੍ਰੁ ਤੁਮਾਰਾ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
सचु मंत्रु तुमारा अंम्रित बाणी ॥

सत्यं तव मन्त्रः, अम्ब्रोसियलः तव वचनस्य बाणी।

ਸੀਤਲ ਪੁਰਖ ਦ੍ਰਿਸਟਿ ਸੁਜਾਣੀ ॥੨॥
सीतल पुरख द्रिसटि सुजाणी ॥२॥

शीतलं शान्तं च तव सान्निध्यं सर्वज्ञं तव दृष्टिः। ||२||

ਸਚੁ ਹੁਕਮੁ ਤੁਮਾਰਾ ਤਖਤਿ ਨਿਵਾਸੀ ॥
सचु हुकमु तुमारा तखति निवासी ॥

सत्यं भवतः आज्ञा; त्वं शाश्वतसिंहासनं उपविशसि।

ਆਇ ਨ ਜਾਵੈ ਮੇਰਾ ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ॥੩॥
आइ न जावै मेरा प्रभु अबिनासी ॥३॥

मम शाश्वतः ईश्वरः न आगच्छति न गच्छति। ||३||

ਤੁਮ ਮਿਹਰਵਾਨ ਦਾਸ ਹਮ ਦੀਨਾ ॥
तुम मिहरवान दास हम दीना ॥

त्वं दयालुः स्वामी असि; अहं तव विनयशीलः सेवकः अस्मि।

ਨਾਨਕ ਸਾਹਿਬੁ ਭਰਪੁਰਿ ਲੀਣਾ ॥੪॥੨॥
नानक साहिबु भरपुरि लीणा ॥४॥२॥

सर्वत्र सर्वत्र व्याप्तः प्रभुः प्रभुः नानक । ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਤੂ ਬੇਅੰਤੁ ਕੋ ਵਿਰਲਾ ਜਾਣੈ ॥
तू बेअंतु को विरला जाणै ॥

त्वं अनन्तः असि - कतिचन एव एतत् जानन्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਕੋ ਸਬਦਿ ਪਛਾਣੈ ॥੧॥
गुरप्रसादि को सबदि पछाणै ॥१॥

गुरुप्रसादेन शबादस्य वचनस्य माध्यमेन भवन्तं अवगन्तुं केचन आगच्छन्ति। ||१||

ਸੇਵਕ ਕੀ ਅਰਦਾਸਿ ਪਿਆਰੇ ॥
सेवक की अरदासि पिआरे ॥

तव भृत्यः एतां प्रार्थनां करोति प्रिये।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430