नानक हृदयकाम पूर्तये गुरु गुरु सिद्ध सत्य गुरु को जय, जय। ||४||
हे भगवन् गुरूं मम परममित्रं मिलतु; मिलित्वा भगवतः नाम ध्यायामि।
अहं गुरुतः सत्यगुरुतः भगवतः प्रवचनं अन्वेषयामि; तस्य सह मिलित्वा भगवतः महिमा स्तुतिं गायामि।
प्रत्येकं प्रतिदिनं, सदा, अहं भगवतः स्तुतिं गायामि; तव नाम श्रुत्वा मम मनः जीवति।
हे नानक, तत्क्षणं यदा अहं भगवन्तं गुरुं च विस्मरामि - तस्मिन् क्षणे मम आत्मा म्रियते। ||५||
सर्वे भगवन्तं द्रष्टुम् आकांक्षन्ति, स एव तु तं पश्यति, यस्य दर्शनं भगवता करोति ।
यस्य मम प्रियः प्रसादकटाक्षं प्रयच्छति, सः भगवन्तं हरं हरं सदा पोषयति।
स एव भगवन्तं हरं हरं सदा नित्यं पोषयति, यः मम सिद्धसत्यगुरुं मिलति।
हे नानक भगवतः विनयशीलः सेवकः भगवतः एकः भवति; भगवन्तं ध्यायन् भगवता सह मिश्रयति। ||६||१||३||
वडाहन्स्, पञ्चमः मेहलः, प्रथमं गृहम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तस्य दरबारः, तस्य दरबारः, परमं उच्चैः, उच्चैः च अस्ति।
तस्य अन्त्यं सीमा वा नास्ति ।
कोटिः कोटिः कोटिदशकोटिः अन्विषन्ति, २.
परन्तु ते तस्य भवनस्य किञ्चित् अपि न प्राप्नुवन्ति। ||१||
कः स शुभः क्षणः, यदा ईश्वरः मिलितः। ||१||विराम||
दशसहस्राणि भक्ताः पूजयन्ति पूजयन् ।
दशसहस्राणि तपस्विनः तपः अनुशासनं कुर्वन्ति ।
योगिनः दशसहस्राणि योगिनः ।
भोगार्थिनः दशसहस्राणि भोगार्थिनः | ||२||
सः एकैकं हृदये निवसति, परन्तु कतिपये एव एतत् जानन्ति।
किं कश्चन मित्रः अस्ति यः विरहस्य पटलं विदारयितुं शक्नोति ?
अहं केवलं प्रयासं कर्तुं शक्नोमि, यदि भगवता मयि दयालुः भवति।
तस्मै शरीरं आत्मानं च यजामि। ||३||
एतावत्कालं यावत् परिभ्रमन् अहम् अन्ते सन्तानाम् समीपम् आगतः;
मम सर्वाणि दुःखानि संशयानि च निर्मूलितानि।
ईश्वरः मां स्वसन्निधस्य भवने आहूय, स्वनामस्य अम्ब्रोसियल अमृतेन च आशीर्वादं दत्तवान्।
कथयति नानकः, मम देवः उदात्तः, उच्चः च अस्ति। ||४||१||
वडाहन्स्, पञ्चमः मेहलः : १.
धन्यः स कालः, यदा तस्य दर्शनस्य धन्यदृष्टिः दीयते;
अहं सच्चिगुरुपादयोः यज्ञोऽस्मि। ||१||
त्वं प्राणानां दाता असि, हे मम प्रिये देव।
मम आत्मा ईश्वरस्य नाम चिन्तयित्वा जीवति। ||१||विराम||
सत्यं तव मन्त्रः, अम्ब्रोसियलः तव वचनस्य बाणी।
शीतलं शान्तं च तव सान्निध्यं सर्वज्ञं तव दृष्टिः। ||२||
सत्यं भवतः आज्ञा; त्वं शाश्वतसिंहासनं उपविशसि।
मम शाश्वतः ईश्वरः न आगच्छति न गच्छति। ||३||
त्वं दयालुः स्वामी असि; अहं तव विनयशीलः सेवकः अस्मि।
सर्वत्र सर्वत्र व्याप्तः प्रभुः प्रभुः नानक । ||४||२||
वडाहन्स्, पञ्चमः मेहलः : १.
त्वं अनन्तः असि - कतिचन एव एतत् जानन्ति।
गुरुप्रसादेन शबादस्य वचनस्य माध्यमेन भवन्तं अवगन्तुं केचन आगच्छन्ति। ||१||
तव भृत्यः एतां प्रार्थनां करोति प्रिये।