10वें गुरु गुरु गोविन्द सिंह जी द्वारा उच्चारित स्तोत्रसमूह।
दिव्यस्तुतिषु भक्तिश्लोकाः।
गुरु गोविन्दसिंह जी की आत्मकथा, उसके आध्यात्मिक वंश सहित।
पौराणिकदेवी चण्डी इत्यस्याः चर्चा। आन्तरिकसन्दर्भानुसारं संस्कृतशास्त्रे मार्कण्डेयपुराणमाश्रितम् अस्ति ।
चण्डी इत्यस्य विमर्शः ।
पञ्जाबीभाषायां चण्डी इत्यस्य चर्चा। न कस्यापि पुराणमाश्रित्य, किन्तु स्वतन्त्राख्यानम्।
ज्ञानस्य जागरणम्
विष्णोः २४ अवतारानाम् एकः आख्यानः ।
ब्रह्मणः सप्तावतारानाम् आख्यानम्।
रुद्रावतारस्य आख्यानं, राजा पारसवनाथस्य मचिन्द्रनाथस्य ऋषिस्य च सुन्दरं वार्तालापं समावेशयति, यत्र काम, क्रोध, लोभ, मोह, अहंकर इत्येतयोः विषये विस्तृतव्याख्यानानि सन्ति।
संन्यासी, योगी, वैरागी इत्यादिभिः संन्यासैः संस्कारस्य आलोचनां कुर्वन्तः दश धर्मस्तोत्राः, मूर्तिपूजायाः च।
३३ छन्दः
खालसां प्रशंसन्तौ काव्यरचनाद्वयम्
शस्त्रनामानां माला
जनानां पात्राणि कथाश्च
विजयपत्रम्, सम्राट् औरङ्गजेबं प्रति लिखितं पत्रम् ।
फारसीभाषायां लिखिताः कथाः। (जफरनामातः पृथक्) २.