श्री दसम् ग्रन्थः

पुटः - 483


ਏਕ ਪਰੇ ਭਟ ਪ੍ਰਾਨ ਬਿਨਾ ਮਨੋ ਸੋਵਤ ਹੈ ਮਦਰਾ ਮਦ ਮਾਤੇ ॥੧੮੫੮॥
एक परे भट प्रान बिना मनो सोवत है मदरा मद माते ॥१८५८॥

केचन युद्धे लीनाः, मत्ताः, केचन योद्धाः मद्यपानानन्तरं अत्यन्तं मत्ताः इव निर्जीवाः शयिताः सन्ति।१८५८।

ਜਾਦਵ ਜੇ ਅਤਿ ਕ੍ਰੋਧ ਭਰੇ ਗਹਿ ਆਯੁਧਿ ਸੰਧ ਜਰਾ ਪਹਿ ਧਾਵਤ ॥
जादव जे अति क्रोध भरे गहि आयुधि संध जरा पहि धावत ॥

अत्यन्तं क्रोधे यादवाः शस्त्राणि धारयन्तः जरासन्धे पतिताः

ਅਉਰ ਜਿਤੇ ਸਿਰਦਾਰ ਬਲੀ ਕਰਵਾਰਿ ਸੰਭਾਰਿ ਹਕਾਰਿ ਬੁਲਾਵਤ ॥
अउर जिते सिरदार बली करवारि संभारि हकारि बुलावत ॥

महाबलाः योद्धाः खड्गं गृहीत्वा सर्वान् आह्वानं कुर्वन्ति

ਭੂਪਤਿ ਪਾਨਿ ਲੈ ਬਾਨ ਕਮਾਨ ਗੁਮਾਨ ਭਰਿਯੋ ਰਿਪੁ ਓਰਿ ਚਲਾਵਤ ॥
भूपति पानि लै बान कमान गुमान भरियो रिपु ओरि चलावत ॥

राजा जरासन्धः धनुषं हस्ते गृहीत्वा गर्वेण शत्रून् प्रति बाणान् विसृजति च

ਏਕ ਹੀ ਬਾਨ ਕੇ ਸਾਥ ਕੀਏ ਬਿਨੁ ਮਾਥ ਸੁ ਨਾਥ ਅਨਾਥ ਹੁਇ ਆਵਤ ॥੧੮੫੯॥
एक ही बान के साथ कीए बिनु माथ सु नाथ अनाथ हुइ आवत ॥१८५९॥

एकेन बाणेन अपि अनेकान् मार्गयति, शिरःहीनान् कृत्वा।1859।

ਏਕਨ ਕੀ ਭੁਜ ਕਾਟਿ ਦਈ ਅਰੁ ਏਕਨ ਕੇ ਸਿਰ ਕਾਟਿ ਗਿਰਾਏ ॥
एकन की भुज काटि दई अरु एकन के सिर काटि गिराए ॥

कस्यचित् बाहुं छित्त्वा तस्य शिरः छित्त्वा पतनं कृतवान्

ਜਾਦਵ ਏਕ ਕੀਏ ਬਿਰਥੀ ਪੁਨਿ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਤੀਰ ਲਗਾਏ ॥
जादव एक कीए बिरथी पुनि स्री जदुबीर के तीर लगाए ॥

कश्चित् यादवः रथात् वंचितः, ततः सः कृष्णं प्रति बाणं कृतवान्

ਅਉਰ ਹਨੇ ਗਜਰਾਜ ਘਨੌ ਬਰ ਬਾਜ ਬਨੇ ਹਨਿ ਭੂਮਿ ਗਿਰਾਏ ॥
अउर हने गजराज घनौ बर बाज बने हनि भूमि गिराए ॥

हतान् बहून् अश्वान् गजान् च कृत्वा भूमौ पतितः |

ਜੋਗਿਨ ਭੂਤ ਪਿਸਾਚ ਸਿੰਗਾਲਨ ਸ੍ਰਉਨਤ ਸਾਗਰ ਮਾਝ ਅਨਾਏ ॥੧੮੬੦॥
जोगिन भूत पिसाच सिंगालन स्रउनत सागर माझ अनाए ॥१८६०॥

योगिनयः च भूताः, भूताः, शृगालाः इत्यादयः रणक्षेत्रे रक्तसमुद्रे स्नातुं प्रवृत्ताः।१८६०।

ਬੀਰ ਸੰਘਾਰ ਕੈ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਭੂਪ ਭਯੋ ਅਤਿ ਕੋਪਮਈ ਹੈ ॥
बीर संघार कै स्री जदुबीर के भूप भयो अति कोपमई है ॥

कृष्णस्य योद्धान् हत्वा राजा अत्यन्तं क्रुद्धः सन्...

ਜੁਧ ਬਿਖੈ ਮਨ ਦੇਤ ਭਯੋ ਤਨ ਕੀ ਸਿਗਰੀ ਸੁਧਿ ਭੂਲਿ ਗਈ ਹੈ ॥
जुध बिखै मन देत भयो तन की सिगरी सुधि भूलि गई है ॥

सः एतावत् युद्धे लीनः आसीत् यत् सः स्वस्य शरीरस्य, मनस्य च चैतन्यस्य विस्मृतिम् अकरोत्

ਐਨ ਹੀ ਸੈਨ ਹਨੀ ਪ੍ਰਭ ਕੀ ਸੁ ਪਰੀ ਛਿਤ ਮੈ ਬਿਨ ਪ੍ਰਾਨ ਭਈ ਹੈ ॥
ऐन ही सैन हनी प्रभ की सु परी छित मै बिन प्रान भई है ॥

श्रीकृष्णस्य सम्पूर्णा ('न') सेना मृता भूमौ शयिता अस्ति।

ਭੂਪਤਿ ਮਾਨਹੁ ਸੀਸਨ ਕੀ ਸਭ ਸੂਰਨ ਹੂੰ ਕੀ ਜਗਾਤਿ ਲਈ ਹੈ ॥੧੮੬੧॥
भूपति मानहु सीसन की सभ सूरन हूं की जगाति लई है ॥१८६१॥

सः कृष्णस्य सेनाम् अपहृत्य पृथिव्यां विकीर्णवान्, इदं प्रतीयते स्म यत् राजा योद्धाभ्यः तेषां शिरःकरं अवगतवान्।१८६१।

ਛਾਡਿ ਦਏ ਜਿਤ ਸਾਚ ਕੈ ਮਾਨਹੁ ਮਾਰਿ ਦਏ ਮਨ ਝੂਠ ਨ ਭਾਯੋ ॥
छाडि दए जित साच कै मानहु मारि दए मन झूठ न भायो ॥

ये सत्यपक्षे भवितुम् इच्छन्ति स्म, ते मुक्ताः, ये च मिथ्यापक्षे आसन्, ते पातिताः

ਜੋ ਭਟ ਘਾਇਲ ਭੂਮਿ ਪਰੇ ਮਨੋ ਦੋਸ ਕੀਯੋ ਕਛੁ ਦੰਡੁ ਦਿਵਾਯੋ ॥
जो भट घाइल भूमि परे मनो दोस कीयो कछु दंडु दिवायो ॥

क्षतिग्रस्ताः दण्डिताः अपराधिनः इव युद्धक्षेत्रे शयिताः आसन्

ਏਕ ਹਨੇ ਕਰ ਪਾਇਨ ਤੇ ਜਿਨ ਜੈਸੋ ਕੀਯੋ ਫਲ ਤੈਸੋ ਈ ਪਾਯੋ ॥
एक हने कर पाइन ते जिन जैसो कीयो फल तैसो ई पायो ॥

हस्तपादच्छेदेन बहवः हताः, सर्वे तस्य कर्मफलं प्राप्नुवन्

ਰਾਜ ਸਿੰਘਾਸਨ ਸ੍ਯੰਦਨ ਬੈਠ ਕੈ ਸੂਰਨ ਕੇ ਨ੍ਰਿਪ ਨਿਆਉ ਚੁਕਾਯੋ ॥੧੮੬੨॥
राज सिंघासन स्यंदन बैठ कै सूरन के न्रिप निआउ चुकायो ॥१८६२॥

सिंहासनरूपेण रथोपविष्टः राजा पापस्य विषये न्यायं ददाति इति भासते स्म।१८६२।

ਜਬ ਭੂਪ ਇਤੋ ਰਨ ਪਾਵਤ ਭਯੋ ਤਬ ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਕੋਪ ਭਰਿਯੋ ॥
जब भूप इतो रन पावत भयो तब स्री ब्रिज नाइक कोप भरियो ॥

नृपस्य तादृशं घोरं युद्धं दृष्ट्वा कृष्णः क्रोधः संपूर्णः च

ਨ੍ਰਿਪ ਸਾਮੁਹੇ ਜਾਇ ਕੇ ਜੂਝ ਮਚਾਤ ਭਯੋ ਚਿਤ ਮੈ ਨ ਰਤੀ ਕੁ ਡਰਿਯੋ ॥
न्रिप सामुहे जाइ के जूझ मचात भयो चित मै न रती कु डरियो ॥

परित्यज्य भयं प्रारब्धं घोरं युद्धं पुरतः यदि राजा |

ਬ੍ਰਿਜ ਨਾਇਕ ਸਾਇਕ ਏਕ ਹਨ੍ਯੋ ਨ੍ਰਿਪ ਕੋ ਉਰਿ ਲਾਗ ਕੈ ਭੂਮਿ ਪਰਿਯੋ ॥
ब्रिज नाइक साइक एक हन्यो न्रिप को उरि लाग कै भूमि परियो ॥

श्रीकृष्णस्य बाणः हृदयं प्रहृत्य सः पृथिव्यां पतितः

ਇਮ ਮੇਦ ਸੋ ਬਾਨ ਚਖਿਯੋ ਨ੍ਰਿਪ ਕੋ ਮਨੋ ਪੰਨਗ ਦੂਧ ਕੋ ਪਾਨ ਕਰਿਯੋ ॥੧੮੬੩॥
इम मेद सो बान चखियो न्रिप को मनो पंनग दूध को पान करियो ॥१८६३॥

कृष्णस्य बाणः, नृपस्य शुक्लमज्जायां तथा प्रविष्टः यत् सर्पः क्षीरपानमिव इव आसीत्।१८६३।

ਸਹਿ ਕੈ ਸਰ ਸ੍ਰੀ ਹਰਿ ਕੋ ਉਰ ਮੈ ਨ੍ਰਿਪ ਸ੍ਯਾਮ ਹੀ ਕਉ ਇਕ ਬਾਨ ਲਗਾਯੋ ॥
सहि कै सर स्री हरि को उर मै न्रिप स्याम ही कउ इक बान लगायो ॥

श्रीकृष्णस्य बाणं (तस्य) वक्षसि धारयन् राजा कृष्णं प्रति बाणं प्रहारितवान्।

ਸੂਤ ਕੇ ਏਕ ਲਗਾਵਤ ਭਯੋ ਸਰ ਦਾਰੁਕ ਲਾਗਤ ਹੀ ਦੁਖੁ ਪਾਯੋ ॥
सूत के एक लगावत भयो सर दारुक लागत ही दुखु पायो ॥

कृष्णस्य हृदयं प्रहृतं बाणं सहन् राजा कृष्णं प्रति बाणं प्रक्षिप्तवान्, यः दारुकं प्रहारं कृतवान्, यस्य महती पीडां जनयति स्म

ਹੁਇ ਬਿਸੰਭਾਰ ਗਿਰਿਯੋ ਈ ਚਹੈ ਤਿਹ ਕੋ ਰਥੁ ਆਸਨ ਨ ਠਹਰਾਯੋ ॥
हुइ बिसंभार गिरियो ई चहै तिह को रथु आसन न ठहरायो ॥

(सः) अचेतनः पतितुं प्रवृत्तः (यतो हि) रथस्य उपविष्टस्य दुष्करं जातम्।