केचन युद्धे लीनाः, मत्ताः, केचन योद्धाः मद्यपानानन्तरं अत्यन्तं मत्ताः इव निर्जीवाः शयिताः सन्ति।१८५८।
अत्यन्तं क्रोधे यादवाः शस्त्राणि धारयन्तः जरासन्धे पतिताः
महाबलाः योद्धाः खड्गं गृहीत्वा सर्वान् आह्वानं कुर्वन्ति
राजा जरासन्धः धनुषं हस्ते गृहीत्वा गर्वेण शत्रून् प्रति बाणान् विसृजति च
एकेन बाणेन अपि अनेकान् मार्गयति, शिरःहीनान् कृत्वा।1859।
कस्यचित् बाहुं छित्त्वा तस्य शिरः छित्त्वा पतनं कृतवान्
कश्चित् यादवः रथात् वंचितः, ततः सः कृष्णं प्रति बाणं कृतवान्
हतान् बहून् अश्वान् गजान् च कृत्वा भूमौ पतितः |
योगिनयः च भूताः, भूताः, शृगालाः इत्यादयः रणक्षेत्रे रक्तसमुद्रे स्नातुं प्रवृत्ताः।१८६०।
कृष्णस्य योद्धान् हत्वा राजा अत्यन्तं क्रुद्धः सन्...
सः एतावत् युद्धे लीनः आसीत् यत् सः स्वस्य शरीरस्य, मनस्य च चैतन्यस्य विस्मृतिम् अकरोत्
श्रीकृष्णस्य सम्पूर्णा ('न') सेना मृता भूमौ शयिता अस्ति।
सः कृष्णस्य सेनाम् अपहृत्य पृथिव्यां विकीर्णवान्, इदं प्रतीयते स्म यत् राजा योद्धाभ्यः तेषां शिरःकरं अवगतवान्।१८६१।
ये सत्यपक्षे भवितुम् इच्छन्ति स्म, ते मुक्ताः, ये च मिथ्यापक्षे आसन्, ते पातिताः
क्षतिग्रस्ताः दण्डिताः अपराधिनः इव युद्धक्षेत्रे शयिताः आसन्
हस्तपादच्छेदेन बहवः हताः, सर्वे तस्य कर्मफलं प्राप्नुवन्
सिंहासनरूपेण रथोपविष्टः राजा पापस्य विषये न्यायं ददाति इति भासते स्म।१८६२।
नृपस्य तादृशं घोरं युद्धं दृष्ट्वा कृष्णः क्रोधः संपूर्णः च
परित्यज्य भयं प्रारब्धं घोरं युद्धं पुरतः यदि राजा |
श्रीकृष्णस्य बाणः हृदयं प्रहृत्य सः पृथिव्यां पतितः
कृष्णस्य बाणः, नृपस्य शुक्लमज्जायां तथा प्रविष्टः यत् सर्पः क्षीरपानमिव इव आसीत्।१८६३।
श्रीकृष्णस्य बाणं (तस्य) वक्षसि धारयन् राजा कृष्णं प्रति बाणं प्रहारितवान्।
कृष्णस्य हृदयं प्रहृतं बाणं सहन् राजा कृष्णं प्रति बाणं प्रक्षिप्तवान्, यः दारुकं प्रहारं कृतवान्, यस्य महती पीडां जनयति स्म
(सः) अचेतनः पतितुं प्रवृत्तः (यतो हि) रथस्य उपविष्टस्य दुष्करं जातम्।