श्री दसम् ग्रन्थः

पुटः - 773


ਜਾ ਚਰ ਕਹਿ ਕਰਿ ਨਾਥ ਸਬਦ ਕਹੁ ਠਾਨੀਐ ॥
जा चर कहि करि नाथ सबद कहु ठानीऐ ॥

(ततः) 'जा चार नाथ' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਤਾ ਕੇ ਅੰਤਿ ਭਣੀਜੀਐ ॥
सत्रु सबद कहु ता के अंति भणीजीऐ ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਕਬਿ ਲਹਿ ਲੀਜੀਐ ॥੯੪੦॥
हो सकल तुपक के नाम सुकबि लहि लीजीऐ ॥९४०॥

प्रथमं “मयङ्क-सहोडर्णानि” इति शब्दं वदन् अन्ते “जाचार-नाथ-शत्रु” इति शब्दान् योजयित्वा एवं प्रकारेण हे सुकविः! तुपकस्य सर्वाणि नामानि विद्धि।९४०।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਜ ਅਨੁਜਨਨਿਨਿ ਆਦਿ ਕਹਿਜੈ ॥
अज अनुजननिनि आदि कहिजै ॥

प्रथमे 'अज (चन्द्र) अनुजन्निनी' (शब्द) पाठ करें।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਭਣਿਜੈ ॥
जा चर कहि पति सबद भणिजै ॥

(ततः) 'जा चार पति' इति वचनं पठन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਅੰਤਿ ਉਚਾਰਹੁ ॥
सत्रु सबद कहु अंति उचारहु ॥

(ततः) अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਾਰਹੁ ॥੯੪੧॥
सकल तुपक के नाम बिचारहु ॥९४१॥

प्रथमं “अर्-अनुजननानि” इति शब्दं वदन् अन्ते “जाचार-पति-शतुः” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।९४१।

ਨਿਸਿਸ ਅਨੁਜਨਨਿਨਿ ਆਦਿ ਬਖਾਨਹੁ ॥
निसिस अनुजननिनि आदि बखानहु ॥

प्रथम जप 'निसिस (चन्द्र) अनुज्ञानिनी' (शब्द)।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦਿ ਪ੍ਰਮਾਨਹੁ ॥
जा चर कहि पति सबदि प्रमानहु ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਰੀਐ ॥
सत्रु सबद को बहुरि उचरीऐ ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਰੀਐ ॥੯੪੨॥
सकल तुपक के नाम बिचरीऐ ॥९४२॥

प्रथमं “निशीष-अनुज्जाननानि” इति शब्दं वदन्, “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा, तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४२।

ਨਿਸਿ ਇਸਰਨਨਿਨਿ ਆਦਿ ਕਹਿਜੈ ॥
निसि इसरननिनि आदि कहिजै ॥

प्रथमं 'निसि इसरन्निनी' (चन्द्रनदीयुक्ता भूमिः, रात्रिदेवस्य चन्द्रस्य अनुजः) (शब्दः) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਭਣਿਜੈ ॥
जा चर कहि पति सबद भणिजै ॥

(ततः) 'जा चार पति' इति वचनं वदतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः शत्रुशब्दं जपन्तु ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥੯੪੩॥
सकल तुपक के नाम पछानहु ॥९४३॥

प्रथमं “निशि-इश्वाननिन्” इति शब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनुत।९४३।

ਰੈਨਾਧਿਪਨੀ ਆਦਿ ਬਖਾਨੋ ॥
रैनाधिपनी आदि बखानो ॥

प्रथमं 'रैनाधिपानी' (रात्रेश्वरचन्द्रसंबद्धः नदीचन्द्रः) (शब्दः) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
जा चर कहि नाइक पद ठानो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद कहु बहुरि भणिजै ॥

ततः शत्रुशब्दस्य वर्णनं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਖਿ ਲਿਜੈ ॥੯੪੪॥
नाम तुपक के सभ लखि लिजै ॥९४४॥

प्रथमं “रैनाधिप्नी” इति शब्दं वदन्, “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा, तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४४।

ਰੈਨ ਰਾਟਨਿਨਿ ਆਦਿ ਉਚਰੀਐ ॥
रैन राटनिनि आदि उचरीऐ ॥

प्रथमं 'रण रत्नानि' (शब्द) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਧਰੀਐ ॥
जा चर कहि नाइक पद धरीऐ ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਜਾਨਹੁ ॥੯੪੫॥
नाम तुपक के सभ जीअ जानहु ॥९४५॥

प्रथमं “वृष्टि-रत्नानि” इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयतु नोद तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४५।