(ततः) 'जा चार नाथ' इति शब्दान् योजयतु।
तदन्ते 'सत्रु' इति वचनम् ।
प्रथमं “मयङ्क-सहोडर्णानि” इति शब्दं वदन् अन्ते “जाचार-नाथ-शत्रु” इति शब्दान् योजयित्वा एवं प्रकारेण हे सुकविः! तुपकस्य सर्वाणि नामानि विद्धि।९४०।
चौपाई
प्रथमे 'अज (चन्द्र) अनुजन्निनी' (शब्द) पाठ करें।
(ततः) 'जा चार पति' इति वचनं पठन्तु।
(ततः) अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं “अर्-अनुजननानि” इति शब्दं वदन् अन्ते “जाचार-पति-शतुः” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचार्यताम्।९४१।
प्रथम जप 'निसिस (चन्द्र) अनुज्ञानिनी' (शब्द)।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “निशीष-अनुज्जाननानि” इति शब्दं वदन्, “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा, तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४२।
प्रथमं 'निसि इसरन्निनी' (चन्द्रनदीयुक्ता भूमिः, रात्रिदेवस्य चन्द्रस्य अनुजः) (शब्दः) इति वदन्तु।
(ततः) 'जा चार पति' इति वचनं वदतु।
ततः शत्रुशब्दं जपन्तु ।
प्रथमं “निशि-इश्वाननिन्” इति शब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनुत।९४३।
प्रथमं 'रैनाधिपानी' (रात्रेश्वरचन्द्रसंबद्धः नदीचन्द्रः) (शब्दः) इति वदन्तु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः शत्रुशब्दस्य वर्णनं कुरुत।
प्रथमं “रैनाधिप्नी” इति शब्दं वदन्, “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा, तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४४।
प्रथमं 'रण रत्नानि' (शब्द) इति वदन्तु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “वृष्टि-रत्नानि” इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयतु नोद तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४५।