सा नदीं लङ्घ्य गृहम् आगता
लङ्घ्य सा गृहमागत्य सरीसृपेन दष्टमिव शयनं करोति ।
लङ्घ्य सा गृहमागत्य सरीसृपेन दष्टमिव शयनं करोति ।
ततः शीघ्रमेव डोगरः आगतः, परन्तु दरिद्रा बालिका रहस्यं न जानाति स्म।(9)
एवं कालः व्यतीतः।
उ० वर्ष एवम् व्यतीतः, एकवर्षेण अनन्तरं एकः दिवसः आगतः,
अथ स दोगर् एवम् उक्तवान् ।
यदा डोगरः स्त्रियाम् अनुग्रहं कर्तुं प्रार्थितवान्,(१०) ।
(दोगर उवाच-) हे महोदया ! मम कार्यं कुरु
'कृपया भगवन् मम कार्यं कृत्वा गृहात् क्षीर-घृतं आनयतु।'
सा महिला अवदत् अहं न गच्छामि।
नारी उवाच न गमिष्यामि यतः अन्धकारे अहं भीतः अस्मि।’(11)
डोगरः अवदत् यत् (भवतः अकरणेन) अहं बहु क्षमा करोमि।
डोगर उवाच - अहं बहु दुःखितः अस्मि, तत् दिवसं स्मर्यताम्,
यदा त्वं नदीं लङ्घितवान्
'यदा त्वं प्रवाहं पारं गत्वा प्रक्षाल्य तव मित्रं गृहम् आगतः।'(२२)
'यदा त्वं प्रवाहं पारं गत्वा प्रक्षाल्य तव मित्रं गृहम् आगतः।'(२२)
इति श्रुत्वा सा व्याकुला अभवत् यत् सः तस्याः सर्वं रहस्यं जानाति।
अतः (अहं) केवलम् अस्य वयस्कस्य (पतिं) मारयामि।
'तर्हि किं न हत्वा इदानीं कश्चित् चौरेण हतः इति कथयितव्यम्।'(13)
दोहिरा
गृहे अन्धकारे सति सा खड्गं बहिः निष्कासितवती,
भर्तुः वधार्थं सा पञ्चाशत्वारं तमसि प्रहारं कृतवती।(l4)
किन्तु खड्गस्य स्फुरणं अवलोक्य पूर्वमेव महिषस्य अधः निगूढः आसीत् ।
वञ्चना च एवं क्षतिभ्यः आत्मानं तारयति स्म।(15)
सा गत्वा तरितवती यत्र सा मित्रं प्रक्षालितवती आसीत् ।
सा भर्तुः क्षतिं कर्तुं न शक्नोति स्म किन्तु सा न पश्चात्तापं चित्रयति स्म।(l6)(1)
षट्त्रिंशत्तमः शुभचृतारसंवादः राजमन्त्रिणः सम्पन्नः।(३६)(६९५)
दोहिरा
जनमन्त्री चिन्तयित्वा ।
षट्त्रिंशत्तमं चृतारं यथोचितसंशोधनैः सह सम्बद्धम्।(1)
स डोगरोऽतिचिरेण स्वस्त्रीं हतवान् ।
तस्याः कण्ठे पाशं स्थापयित्वा।(2)
सः कुटीरस्य छतौ पाशं बद्धवान् आसीत्,
स्वयं च छतम् आरुह्य उद्घोषयितुं आरब्धवान्।(3)
चौपाई
सः सर्वान् जनान् गृहम् आहूतवान्
सः सर्वान् जनान् आहूय स्वशरीरस्य क्षतान् दर्शितवान्,
ततस्तस्मै स्त्रियं प्रादुर्भूता
अथ च तान् स्त्रियाः शरीरं दर्शयित्वा उच्चैः रुदति स्म।(4)
(वक्तुं च प्रवृत्ता) यदा सा महिला मम व्रणान् दृष्टवती
'मम क्षतिं दृष्ट्वा सा महिला अतीव चिन्तिता अभवत्।'
अहं भिन्नभिन्नजनैः स्थगितः अभवम्
'एकतः मां धक्कायन्ती कण्ठं पाशं कृत्वा स्वर्गं प्रति प्रस्थितवती।(5)
दोहिरा
'तस्याः वत्सः प्राप्तुम् इच्छन् महिषः मां आहतः आसीत् ।
'कथं १ व्याख्यातुं शक्नोति स्म ? खड्ग इव मां छिनत्ति स्म।(6)
चौपाई