श्री दसम् ग्रन्थः

पुटः - 855


ਪੈਰਿ ਧਾਮ ਸਰਿਤਾ ਕਹ ਆਈ ॥
पैरि धाम सरिता कह आई ॥

सा नदीं लङ्घ्य गृहम् आगता

ਪੌਢਿ ਰਹੀ ਜਨੁ ਸਾਪ ਚਬਾਈ ॥
पौढि रही जनु साप चबाई ॥

लङ्घ्य सा गृहमागत्य सरीसृपेन दष्टमिव शयनं करोति ।

ਪਾਛੇ ਤਰਿ ਡੋਗਰ ਹੂੰ ਆਯੋ ॥
पाछे तरि डोगर हूं आयो ॥

लङ्घ्य सा गृहमागत्य सरीसृपेन दष्टमिव शयनं करोति ।

ਮੂਰਖ ਨਾਰਿ ਭੇਦ ਨਹਿ ਪਾਯੋ ॥੯॥
मूरख नारि भेद नहि पायो ॥९॥

ततः शीघ्रमेव डोगरः आगतः, परन्तु दरिद्रा बालिका रहस्यं न जानाति स्म।(9)

ਐਸ ਭਾਤਿ ਸੋ ਕਾਲ ਬਿਹਾਨ੍ਰਯੋ ॥
ऐस भाति सो काल बिहान्रयो ॥

एवं कालः व्यतीतः।

ਬੀਤਾ ਬਰਖ ਏਕ ਦਿਨ ਜਾਨ੍ਯੋ ॥
बीता बरख एक दिन जान्यो ॥

उ० वर्ष एवम् व्यतीतः, एकवर्षेण अनन्तरं एकः दिवसः आगतः,

ਤਬ ਡੋਗਰ ਇਹ ਭਾਤਿ ਉਚਾਰੋ ॥
तब डोगर इह भाति उचारो ॥

अथ स दोगर् एवम् उक्तवान् ।

ਕਰੋ ਨਾਰਿ ਇਕਿ ਕਾਜ ਹਮਾਰੋ ॥੧੦॥
करो नारि इकि काज हमारो ॥१०॥

यदा डोगरः स्त्रियाम् अनुग्रहं कर्तुं प्रार्थितवान्,(१०) ।

ਏਕ ਤ੍ਰਿਯਾ ਕਾਰਜ ਮੁਰ ਕੀਜਹੁ ॥
एक त्रिया कारज मुर कीजहु ॥

(दोगर उवाच-) हे महोदया ! मम कार्यं कुरु

ਮਖਨੀ ਕਾਢਿ ਧਾਮ ਤੇ ਦੀਜਹੁ ॥
मखनी काढि धाम ते दीजहु ॥

'कृपया भगवन् मम कार्यं कृत्वा गृहात् क्षीर-घृतं आनयतु।'

ਜਾਤ ਕਹਿਯੋ ਤਹ ਤ੍ਰਿਯ ਮੈ ਨਾਹੀ ॥
जात कहियो तह त्रिय मै नाही ॥

सा महिला अवदत् अहं न गच्छामि।

ਹੇਰਿ ਅੰਧੇਰ ਡਰੋ ਮਨ ਮਾਹੀ ॥੧੧॥
हेरि अंधेर डरो मन माही ॥११॥

नारी उवाच न गमिष्यामि यतः अन्धकारे अहं भीतः अस्मि।’(11)

ਡੋਗਰ ਕਹਾ ਲਗਤ ਦੁਖੁ ਮੋ ਕੋ ॥
डोगर कहा लगत दुखु मो को ॥

डोगरः अवदत् यत् (भवतः अकरणेन) अहं बहु क्षमा करोमि।

ਭੂਲਿ ਗਯੋ ਵਹ ਦਿਨ ਤ੍ਰਿਯ ਤੋ ਕੋ ॥
भूलि गयो वह दिन त्रिय तो को ॥

डोगर उवाच - अहं बहु दुःखितः अस्मि, तत् दिवसं स्मर्यताम्,

ਨਦੀ ਪੈਰਿ ਕਰਿ ਪਾਰ ਪਰਾਈ ॥
नदी पैरि करि पार पराई ॥

यदा त्वं नदीं लङ्घितवान्

ਜਾਰ ਬਹਾਇ ਬਹੁਰਿ ਘਰ ਆਈ ॥੧੨॥
जार बहाइ बहुरि घर आई ॥१२॥

'यदा त्वं प्रवाहं पारं गत्वा प्रक्षाल्य तव मित्रं गृहम् आगतः।'(२२)

ਚਮਕਿ ਉਠੀ ਜਬ ਬਚਨ ਉਚਾਰੇ ॥
चमकि उठी जब बचन उचारे ॥

'यदा त्वं प्रवाहं पारं गत्वा प्रक्षाल्य तव मित्रं गृहम् आगतः।'(२२)

ਮੋਰ ਭੇਦ ਇਨ ਸਕਲ ਨਿਹਾਰੇ ॥
मोर भेद इन सकल निहारे ॥

इति श्रुत्वा सा व्याकुला अभवत् यत् सः तस्याः सर्वं रहस्यं जानाति।

ਤਾ ਤੇ ਅਬ ਹੀ ਯਾਰਿ ਸੰਘਾਰੋ ॥
ता ते अब ही यारि संघारो ॥

अतः (अहं) केवलम् अस्य वयस्कस्य (पतिं) मारयामि।

ਮਾਰਿ ਚੋਰ ਇਹ ਗਏ ਉਚਾਰੋ ॥੧੩॥
मारि चोर इह गए उचारो ॥१३॥

'तर्हि किं न हत्वा इदानीं कश्चित् चौरेण हतः इति कथयितव्यम्।'(13)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੈਠਿ ਅੰਧੇਰੇ ਧਾਮ ਮਹਿ ਕਾਢਿ ਲਈ ਕਰਵਾਰਿ ॥
पैठि अंधेरे धाम महि काढि लई करवारि ॥

गृहे अन्धकारे सति सा खड्गं बहिः निष्कासितवती,

ਨਿਜੁ ਪਤਿ ਪੈ ਹਤ ਕੇ ਨਿਮਿਤਿ ਕਰੇ ਪਚਾਸਿਕ ਵਾਰਿ ॥੧੪॥
निजु पति पै हत के निमिति करे पचासिक वारि ॥१४॥

भर्तुः वधार्थं सा पञ्चाशत्वारं तमसि प्रहारं कृतवती।(l4)

ਨਿਰਖਿ ਚਮਕ ਤਰਵਾਰ ਕੀ ਦੁਰਯਾ ਮਹਿਖ ਤਰ ਜਾਇ ॥
निरखि चमक तरवार की दुरया महिख तर जाइ ॥

किन्तु खड्गस्य स्फुरणं अवलोक्य पूर्वमेव महिषस्य अधः निगूढः आसीत् ।

ਤਨਿਕ ਨ ਬ੍ਰਿਣ ਲਾਗਨ ਦਈ ਇਹ ਛਲ ਗਯੋ ਬਚਾਇ ॥੧੫॥
तनिक न ब्रिण लागन दई इह छल गयो बचाइ ॥१५॥

वञ्चना च एवं क्षतिभ्यः आत्मानं तारयति स्म।(15)

ਪੈਰਿ ਨਦੀ ਗਈ ਮਿਤ੍ਰ ਕੋ ਆਈ ਤਹੀ ਬਹਾਇ ॥
पैरि नदी गई मित्र को आई तही बहाइ ॥

सा गत्वा तरितवती यत्र सा मित्रं प्रक्षालितवती आसीत् ।

ਨਿਜੁ ਪਤਿ ਕੋ ਘਾਇਲ ਕਿਯਾ ਨੈਕ ਨ ਰਹੀ ਲਜਾਇ ॥੧੬॥
निजु पति को घाइल किया नैक न रही लजाइ ॥१६॥

सा भर्तुः क्षतिं कर्तुं न शक्नोति स्म किन्तु सा न पश्चात्तापं चित्रयति स्म।(l6)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਛਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੬॥੬੯੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे छतीसवो चरित्र समापतम सतु सुभम सतु ॥३६॥६९५॥अफजूं॥

षट्त्रिंशत्तमः शुभचृतारसंवादः राजमन्त्रिणः सम्पन्नः।(३६)(६९५)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਰ ਚਰਿਤ੍ਰ ਨ੍ਰਿਪ ਕੇ ਨਿਕਟਿ ਮੰਤ੍ਰੀ ਕਹਾ ਬਿਚਾਰਿ ॥
नर चरित्र न्रिप के निकटि मंत्री कहा बिचारि ॥

जनमन्त्री चिन्तयित्वा ।

ਤਬੈ ਕਥਾ ਛਤੀਸਵੀ ਇਹ ਬਿਧਿ ਕਹੀ ਸੁਧਾਰਿ ॥੧॥
तबै कथा छतीसवी इह बिधि कही सुधारि ॥१॥

षट्त्रिंशत्तमं चृतारं यथोचितसंशोधनैः सह सम्बद्धम्।(1)

ਤਵਨ ਤ੍ਰਿਯਾ ਕੋ ਤੁਰਤੁ ਹੀ ਡੋਗਰ ਘਾਉ ਉਬਾਰਿ ॥
तवन त्रिया को तुरतु ही डोगर घाउ उबारि ॥

स डोगरोऽतिचिरेण स्वस्त्रीं हतवान् ।

ਤਾਹਿ ਤੁਰਤੁ ਮਾਰਤ ਭਯੋ ਗਰੇ ਰਸਹਿਯ ਡਾਰਿ ॥੨॥
ताहि तुरतु मारत भयो गरे रसहिय डारि ॥२॥

तस्याः कण्ठे पाशं स्थापयित्वा।(2)

ਵਾ ਰਸਿਯਾ ਕਹ ਛਾਨਿ ਕੈ ਬਾਧਿਸਿ ਬਰੋ ਬਨਾਇ ॥
वा रसिया कह छानि कै बाधिसि बरो बनाइ ॥

सः कुटीरस्य छतौ पाशं बद्धवान् आसीत्,

ਆਪੁ ਊਚ ਕੂਕਤ ਭਯੋ ਲੋਗਨ ਸਭਨ ਸੁਨਾਇ ॥੩॥
आपु ऊच कूकत भयो लोगन सभन सुनाइ ॥३॥

स्वयं च छतम् आरुह्य उद्घोषयितुं आरब्धवान्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਭ ਲੋਗਨ ਕਹ ਧਾਮ ਬੁਲਾਯੋ ॥
सभ लोगन कह धाम बुलायो ॥

सः सर्वान् जनान् गृहम् आहूतवान्

ਨਿਜੁ ਦੇਹੀ ਕੋ ਘਾਵ ਦਿਖਾਯੋ ॥
निजु देही को घाव दिखायो ॥

सः सर्वान् जनान् आहूय स्वशरीरस्य क्षतान् दर्शितवान्,

ਪੁਨਿ ਤਿਨ ਕੋ ਲੈ ਨਾਰਿ ਦਿਖਾਰੀ ॥
पुनि तिन को लै नारि दिखारी ॥

ततस्तस्मै स्त्रियं प्रादुर्भूता

ਰੋਇ ਕੂਕ ਊਚੇ ਕਰਿ ਮਾਰੀ ॥੪॥
रोइ कूक ऊचे करि मारी ॥४॥

अथ च तान् स्त्रियाः शरीरं दर्शयित्वा उच्चैः रुदति स्म।(4)

ਜਬ ਮੋਰੇ ਤ੍ਰਿਯ ਘਾਵ ਨਿਹਾਰਿਯੋ ॥
जब मोरे त्रिय घाव निहारियो ॥

(वक्तुं च प्रवृत्ता) यदा सा महिला मम व्रणान् दृष्टवती

ਅਧਿਕ ਸੋਕ ਚਿਤ ਮਾਝ ਬਿਚਾਰਿਯੋ ॥
अधिक सोक चित माझ बिचारियो ॥

'मम क्षतिं दृष्ट्वा सा महिला अतीव चिन्तिता अभवत्।'

ਭੇਦ ਪਾਇ ਦਿਯ ਮੁਹਿ ਕਹ ਟਾਰੀ ॥
भेद पाइ दिय मुहि कह टारी ॥

अहं भिन्नभिन्नजनैः स्थगितः अभवम्

ਲੈ ਪਾਸੀ ਸੁਰ ਲੋਕ ਬਿਹਾਰੀ ॥੫॥
लै पासी सुर लोक बिहारी ॥५॥

'एकतः मां धक्कायन्ती कण्ठं पाशं कृत्वा स्वर्गं प्रति प्रस्थितवती।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੂਧ ਦੁਹਤ ਕਟਿਯਾ ਨਿਮਤਿ ਮਹਿਖੀ ਮਾਰਿਸ ਮੋਹਿ ॥
दूध दुहत कटिया निमति महिखी मारिस मोहि ॥

'तस्याः वत्सः प्राप्तुम् इच्छन् महिषः मां आहतः आसीत् ।

ਘਾਵ ਭਯੋ ਤਰਵਾਰ ਸੋ ਕਹਾ ਬਤਾਊ ਤੋਹ ॥੬॥
घाव भयो तरवार सो कहा बताऊ तोह ॥६॥

'कथं १ व्याख्यातुं शक्नोति स्म ? खड्ग इव मां छिनत्ति स्म।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई