श्री दसम् ग्रन्थः

पुटः - 1084


ਬੈਠਿ ਸਭਾ ਕਛੁ ਕਾਜ ਸਵਾਰੈ ॥
बैठि सभा कछु काज सवारै ॥

(तस्मिन् समये) सः राज्यसभायां किञ्चित् कार्यं कुर्वन् उपविष्टः आसीत् ।

ਤਾ ਕੇ ਤਿਲਹਿ ਬਿਲੋਕਿਯੋ ਜਬ ਹੀ ॥
ता के तिलहि बिलोकियो जब ही ॥

यदा (सः) स्वस्य तिलं दृष्टवान्

ਭਰਮ ਬਢਿਯੋ ਰਾਜਾ ਕੈ ਤਬ ਹੀ ॥੭॥
भरम बढियो राजा कै तब ही ॥७॥

अतः तस्य संशयः वर्धितः।7.

ਤਬ ਨ੍ਰਿਪ ਤਿਨ ਮੰਤ੍ਰਿਨ ਗਹਿ ਮਾਰਿਯੋ ॥
तब न्रिप तिन मंत्रिन गहि मारियो ॥

अथ राजा तान् मन्त्रिणः (शङ्काधारेण) वधं कृतवान्।

ਇਨ ਰਾਨੀ ਸੌ ਕਾਜ ਬਿਗਾਰਿਯੋ ॥
इन रानी सौ काज बिगारियो ॥

(यतो हि) तया राज्ञ्या सह किमपि दुष्टं कृतम्।

ਦਿਬ੍ਰਯ ਦ੍ਰਿਸਟਿ ਇਨ ਕੇ ਕਤ ਹੋਈ ॥
दिब्रय द्रिसटि इन के कत होई ॥

तेषां द्विगुणदृष्टिः कथं भवेत् ?

ਕੇਲ ਕਰੇ ਬਿਨੁ ਲਖੈ ਨ ਕੋਈ ॥੮॥
केल करे बिनु लखै न कोई ॥८॥

रतिक्रीडं विना कथं द्रष्टुं (इदं तिलम्) । ८.

ਜਬ ਮੰਤ੍ਰੀ ਦੋਊ ਨ੍ਰਿਪ ਮਾਰਿਯੋ ॥
जब मंत्री दोऊ न्रिप मारियो ॥

यदा राजा तौ मन्त्रिद्वयं हतवान्

ਸਾਹ ਤਨੈ ਤਿਨ ਪੂਤ ਪੁਕਾਰਿਯੋ ॥
साह तनै तिन पूत पुकारियो ॥

अतः तेषां पुत्राः राजानं क्रन्दन्ति स्म

ਏਕ ਚਿਤਉਰ ਪਦੁਮਿਨਿ ਨਾਰੀ ॥
एक चितउर पदुमिनि नारी ॥

चित्तौ पद्मणी स्त्री अस्ति इति।

ਜਾ ਸਮ ਕਾਨ ਸੁਨੀ ਨ ਨਿਹਾਰੀ ॥੯॥
जा सम कान सुनी न निहारी ॥९॥

न कर्णैः श्रुतं न चक्षुषा तस्य सदृशम् । ९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਨਿਕ ਭਨਕ ਪਦੁਮਿਨਿ ਜਬ ਸਹ ਕਾਨਨ ਪਰੀ ॥
तनिक भनक पदुमिनि जब सह कानन परी ॥

पद्मणिविषये यदा राज्ञः कर्णे किञ्चित् ज्वलनं आसीत्

ਅਮਿਤ ਸੈਨ ਲੈ ਸੰਗ ਚੜਤ ਤਿਤ ਕੌ ਕਰੀ ॥
अमित सैन लै संग चड़त तित कौ करी ॥

अतः (सः) असंख्यसेनामादाय तत्पार्श्वं प्रति त्वरितवान्।

ਗੜਹਿ ਗਿਰਦ ਕਰਿ ਜੁਧ ਬਹੁਤ ਭਾਤਿਨ ਕਰਿਯੋ ॥
गड़हि गिरद करि जुध बहुत भातिन करियो ॥

(सः) दुर्गं व्याप्य महत् युद्धं कृतवान्।

ਹੋ ਜੈਨ ਲਾਵਦੀ ਤਬੈ ਚਿਤ ਮੈ ਰਿਸਿ ਭਰਿਯੋ ॥੧੦॥
हो जैन लावदी तबै चित मै रिसि भरियो ॥१०॥

अलाउद्दीनः तदा क्रोधेन पूरितः अभवत् । १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਿਜੁ ਕਰਿ ਲਾਇ ਆਂਬ ਤਿਨ ਖਾਏ ॥
निजु करि लाइ आंब तिन खाए ॥

(राजा) हस्तेन आम्रवृक्षान् रोप्य ततः तेषां आम्रं खादितवान् (युद्धं चिरकालं यावत् अभवत् इत्यर्थः)।

ਗੜ ਚਿਤੌਰ ਹਾਥ ਨਹਿ ਆਏ ॥
गड़ चितौर हाथ नहि आए ॥

परन्तु चित्तौ दुर्गं मा स्पृशन्तु।

ਤਬ ਤਿਨ ਸਾਹ ਦਗਾ ਯੌ ਕਿਯੋ ॥
तब तिन साह दगा यौ कियो ॥

तदा राजा एवं वञ्चितवान्

ਲਿਖਿ ਕੈ ਲਿਖੋ ਪਠੈ ਇਕ ਦਿਯੋ ॥੧੧॥
लिखि कै लिखो पठै इक दियो ॥११॥

पत्रं च लिखित्वा प्रेषितवान्। ११.

ਸੁਨੁ ਰਾਨਾ ਜੀ ਮੈ ਅਤਿ ਹਾਰੋ ॥
सुनु राना जी मै अति हारो ॥

(पत्रे लिखितम्) हे राजन् ! शृणोतु; अहं बहु श्रान्तः अस्मि (दुर्गं व्याप्तवान्)।

ਅਬ ਛੋਡਤ ਹੌ ਦੁਰਗ ਤਿਹਾਰੋ ॥
अब छोडत हौ दुरग तिहारो ॥

इदानीं भवतः दुर्गं त्यजामि।

ਏਕ ਸ੍ਵਾਰ ਸੌ ਮੈ ਹ੍ਯਾਂ ਆਊ ॥
एक स्वार सौ मै ह्यां आऊ ॥

अहम् अत्र (दुर्गस्य अन्तः) एकेन एव सवारेन आगमिष्यामि

ਗੜਿਹਿ ਨਿਹਾਰਿ ਘਰਹਿ ਉਠਿ ਜਾਊ ॥੧੨॥
गड़िहि निहारि घरहि उठि जाऊ ॥१२॥

अहं च दुर्गं दृष्ट्वा गृहं गमिष्यामि। १२.

ਰਾਨਾ ਬਾਤ ਤਬੈ ਯਹ ਮਾਨੀ ॥
राना बात तबै यह मानी ॥

तदा राणे इत्यनेन एतत् स्वीकृतम्

ਭੇਦ ਅਭੇਦ ਕੀ ਰੀਤਿ ਨ ਜਾਨੀ ॥
भेद अभेद की रीति न जानी ॥

न च भेदं अवगन्तुं शक्तवान्।

ਏਕ ਸ੍ਵਾਰ ਸੰਗ ਲੈ ਤਹ ਗਯੋ ॥
एक स्वार संग लै तह गयो ॥

(सः) सवारेन सह तत्र गतः

ਤਾ ਕੌ ਸੰਗ ਅਪਨੇ ਕਰਿ ਲਯੋ ॥੧੩॥
ता कौ संग अपने करि लयो ॥१३॥

तं च तस्य समीपे एव स्थापयति स्म। १३.

ਜੋ ਜੋ ਦ੍ਵਾਰ ਉਤਰਤ ਗੜ ਆਵੈ ॥
जो जो द्वार उतरत गड़ आवै ॥

सः दुर्गद्वारात् अवतरति, .

ਤਹੀ ਤਹੀ ਸਿਰਪਾਉ ਬਧਾਵੈ ॥
तही तही सिरपाउ बधावै ॥

तत्र (तस्मै) सिरपाओ अर्पितः।

ਸਪਤ ਦ੍ਵਾਰ ਉਤਰਤ ਜਬ ਭਯੋ ॥
सपत द्वार उतरत जब भयो ॥

यदा सः सप्तमद्वारेण अवतरितुं आरब्धवान्

ਤਬ ਹੀ ਪਕਰਿ ਨਰਾਧਿਪ ਲਯੋ ॥੧੪॥
तब ही पकरि नराधिप लयो ॥१४॥

अतः सः राजानं गृहीतवान्। १४.

ਐਸੀ ਭਾਤਿ ਸਾਹਿ ਛਲ ਕੀਨੋ ॥
ऐसी भाति साहि छल कीनो ॥

इति राजा वञ्चनं कृतवान् ।

ਮੂਰਖ ਭੇਦ ਅਭੇਦ ਨ ਚੀਨੋ ॥
मूरख भेद अभेद न चीनो ॥

मूर्खराजः भेदं न अवगच्छति स्म।

ਜਬ ਲੰਘਿ ਸਭ ਦ੍ਰੁਗ ਦ੍ਵਾਰਨ ਆਯੋ ॥
जब लंघि सभ द्रुग द्वारन आयो ॥

यदा सः दुर्गद्वाराणि सर्वान् गतः।

ਤਬ ਹੀ ਬਾਧਿ ਤਵਨ ਕੌ ਲ੍ਯਾਯੋ ॥੧੫॥
तब ही बाधि तवन कौ ल्यायो ॥१५॥

ततः तं बद्ध्वा आनयत्। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਬ ਰਾਨਾ ਛਲ ਸੌ ਗਹਿਯੋ ਕਹਿਯੋ ਹਨਤ ਹੈ ਤੋਹਿ ॥
जब राना छल सौ गहियो कहियो हनत है तोहि ॥

यदा राणेः युक्त्या गृहीतः तदा सः अवदत् यत् अहं त्वां हनिष्यामि इति।

ਨਾਤਰ ਅਪਨੀ ਪਦੁਮਿਨੀ ਆਨਿ ਦੀਜਿਯੈ ਮੋਹਿ ॥੧੬॥
नातर अपनी पदुमिनी आनि दीजियै मोहि ॥१६॥

अन्यथा मम पद्मणिम् आनय | 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਪਦੁਮਿਨਿ ਇਹ ਚਰਿਤ ਬਨਾਯੋ ॥
तब पदुमिनि इह चरित बनायो ॥

यदा पद्मणिः एतत् पात्रं निर्मितवान्।

ਗੌਰਾ ਬਾਦਿਲ ਨਿਕਟ ਬੁਲਾਯੋ ॥
गौरा बादिल निकट बुलायो ॥

गोरं बादलं च (योद्धा इति) तस्मै आह्वयत्।

ਤਿਨ ਪ੍ਰਤਿ ਕਹਿਯੋ ਕਹਿਯੋ ਮੁਰਿ ਕੀਜੈ ॥
तिन प्रति कहियो कहियो मुरि कीजै ॥

स तान् आह यत् (यूयं) यथा वदामि तथा कुरु

ਹਜਰਤਿ ਸਾਥ ਜ੍ਵਾਬ ਯੌ ਦੀਜੈ ॥੧੭॥
हजरति साथ ज्वाब यौ दीजै ॥१७॥

इदं च उत्तरं राज्ञे ददातु। १७.

ਅਸਟ ਸਹਸ ਪਾਲਕੀ ਸਵਾਰੋ ॥
असट सहस पालकी सवारो ॥

(उवाच च) अष्टसहस्राणि पलाङ्कानि सज्जीकरोतु

ਅਸਟ ਅਸਟ ਤਾ ਮੈ ਭਟ ਡਾਰੋ ॥
असट असट ता मै भट डारो ॥

अष्टौ योद्धान् च तासु पालकेषु निक्षिप्य।

ਗੜ ਲਗਿ ਲਿਆਇ ਸਭਨ ਤਿਨ ਧਰੋ ॥
गड़ लगि लिआइ सभन तिन धरो ॥

तान् दुर्गं प्रति आनय सर्वान् पाहि |