(तस्मिन् समये) सः राज्यसभायां किञ्चित् कार्यं कुर्वन् उपविष्टः आसीत् ।
यदा (सः) स्वस्य तिलं दृष्टवान्
अतः तस्य संशयः वर्धितः।7.
अथ राजा तान् मन्त्रिणः (शङ्काधारेण) वधं कृतवान्।
(यतो हि) तया राज्ञ्या सह किमपि दुष्टं कृतम्।
तेषां द्विगुणदृष्टिः कथं भवेत् ?
रतिक्रीडं विना कथं द्रष्टुं (इदं तिलम्) । ८.
यदा राजा तौ मन्त्रिद्वयं हतवान्
अतः तेषां पुत्राः राजानं क्रन्दन्ति स्म
चित्तौ पद्मणी स्त्री अस्ति इति।
न कर्णैः श्रुतं न चक्षुषा तस्य सदृशम् । ९.
अडिगः : १.
पद्मणिविषये यदा राज्ञः कर्णे किञ्चित् ज्वलनं आसीत्
अतः (सः) असंख्यसेनामादाय तत्पार्श्वं प्रति त्वरितवान्।
(सः) दुर्गं व्याप्य महत् युद्धं कृतवान्।
अलाउद्दीनः तदा क्रोधेन पूरितः अभवत् । १०.
चतुर्विंशतिः : १.
(राजा) हस्तेन आम्रवृक्षान् रोप्य ततः तेषां आम्रं खादितवान् (युद्धं चिरकालं यावत् अभवत् इत्यर्थः)।
परन्तु चित्तौ दुर्गं मा स्पृशन्तु।
तदा राजा एवं वञ्चितवान्
पत्रं च लिखित्वा प्रेषितवान्। ११.
(पत्रे लिखितम्) हे राजन् ! शृणोतु; अहं बहु श्रान्तः अस्मि (दुर्गं व्याप्तवान्)।
इदानीं भवतः दुर्गं त्यजामि।
अहम् अत्र (दुर्गस्य अन्तः) एकेन एव सवारेन आगमिष्यामि
अहं च दुर्गं दृष्ट्वा गृहं गमिष्यामि। १२.
तदा राणे इत्यनेन एतत् स्वीकृतम्
न च भेदं अवगन्तुं शक्तवान्।
(सः) सवारेन सह तत्र गतः
तं च तस्य समीपे एव स्थापयति स्म। १३.
सः दुर्गद्वारात् अवतरति, .
तत्र (तस्मै) सिरपाओ अर्पितः।
यदा सः सप्तमद्वारेण अवतरितुं आरब्धवान्
अतः सः राजानं गृहीतवान्। १४.
इति राजा वञ्चनं कृतवान् ।
मूर्खराजः भेदं न अवगच्छति स्म।
यदा सः दुर्गद्वाराणि सर्वान् गतः।
ततः तं बद्ध्वा आनयत्। १५.
द्वयम् : १.
यदा राणेः युक्त्या गृहीतः तदा सः अवदत् यत् अहं त्वां हनिष्यामि इति।
अन्यथा मम पद्मणिम् आनय | 16.
चतुर्विंशतिः : १.
यदा पद्मणिः एतत् पात्रं निर्मितवान्।
गोरं बादलं च (योद्धा इति) तस्मै आह्वयत्।
स तान् आह यत् (यूयं) यथा वदामि तथा कुरु
इदं च उत्तरं राज्ञे ददातु। १७.
(उवाच च) अष्टसहस्राणि पलाङ्कानि सज्जीकरोतु
अष्टौ योद्धान् च तासु पालकेषु निक्षिप्य।
तान् दुर्गं प्रति आनय सर्वान् पाहि |