श्री दसम् ग्रन्थः

पुटः - 832


ਅਮਿਤ ਰੂਪ ਤਾ ਕੋ ਜਗ ਜਾਨੋ ॥
अमित रूप ता को जग जानो ॥

तस्याः च सौन्दर्यं जगति प्रत्येकं शरीरेण विवेचितम्।

ਅਧਿਕ ਤਰੁਨਿ ਕੋ ਤੇਜ ਬਰਾਜਤ ॥
अधिक तरुनि को तेज बराजत ॥

(सः) स्त्रियाः कृते अतीव आकर्षकः आसीत् ।

ਜਾ ਸਮ ਅਨਤ ਨ ਕਤਹੂੰ ਰਾਜਤ ॥੩॥
जा सम अनत न कतहूं राजत ॥३॥

तस्याः तुल्यः अन्यः कश्चित् नासीत् ।(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਿਸ ਦਿਨ ਬਾਸ ਤਹਾ ਕਰੈ ਮੁਗਲਨ ਅਨਤੈ ਜਾਇ ॥
निस दिन बास तहा करै मुगलन अनतै जाइ ॥

(तस्याः पतिः) अन्यस्य मुगलस्य सङ्गमे गच्छति स्म ।

ਔਰ ਇਸਤ੍ਰਿਯਨ ਸੋ ਭਜੈ ਤ੍ਰਿਯ ਤੋ ਕਛੂ ਨ ਸੰਕਾਇ ॥੪॥
और इसत्रियन सो भजै त्रिय तो कछू न संकाइ ॥४॥

पत्नीं संशयं न कृत्वा अन्यस्त्रीणां प्रेम्णः प्रवर्तते स्म ।(४) ।

ਹੇਰ ਮੁਗਲ ਅਨਤੈ ਰਮਤ ਤਰੁਨਿ ਧਾਰ ਰਿਸਿ ਚਿਤ ॥
हेर मुगल अनतै रमत तरुनि धार रिसि चित ॥

यदा सा तस्य विषये ज्ञातवती, अन्यैः महिलाभिः सह प्रेमालापं कुर्वती, तदा सा आहूतवती यत्...

ਕੀਨਾ ਏਕ ਬੁਲਾਇ ਗ੍ਰਿਹ ਬਾਲ ਬਨਿਕ ਕੋ ਮਿਤ ॥੫॥
कीना एक बुलाइ ग्रिह बाल बनिक को मित ॥५॥

एकस्य शाहस्य पुत्रः स मैत्रीं च सृजत्।(5)

ਏਕ ਦਿਵਸ ਤਾ ਸੌ ਕਹਿਯੋ ਭੇਦ ਸਕਲ ਸਮਝਾਇ ॥
एक दिवस ता सौ कहियो भेद सकल समझाइ ॥

एकदा सा तस्मै सर्वाणि रहस्यानि प्रकटितवती, तस्मात् भीता च सन्

ਪੁਤ੍ਰ ਧਾਮ ਤਿਹ ਰਾਖਿਯੋ ਨਿਜੁ ਪਤਿ ਤੇ ਡਰ ਪਾਇ ॥੬॥
पुत्र धाम तिह राखियो निजु पति ते डर पाइ ॥६॥

पति, तं स्वगृहे स्थापयतु।(6)

ਪਿਯ ਸੋਵਤ ਤ੍ਰਿਯ ਜਾਗਿ ਕੈ ਪਤਿ ਕੌ ਦਿਯੋ ਜਗਾਇ ॥
पिय सोवत त्रिय जागि कै पति कौ दियो जगाइ ॥

यद्यपि पतिः निद्रायां आसीत् तथापि सा जागृता एव आसीत् ।

ਲੈ ਆਗ੍ਯਾ ਸੁਤ ਬਨਕ ਕੇ ਸੰਗ ਬਿਹਾਰੀ ਜਾਇ ॥੭॥
लै आग्या सुत बनक के संग बिहारी जाइ ॥७॥

सा तं जागृत्य तस्य अनुमत्या निर्गतवती, शाहपुत्रेण सह अवैधसम्बन्धं कर्तुं।(7)

ਪਿਯ ਸੋਵਤ ਤ੍ਰਿਯ ਜੋ ਜਗੈ ਕਹੈ ਦੁਸਟ ਕੋਊ ਆਇ ॥
पिय सोवत त्रिय जो जगै कहै दुसट कोऊ आइ ॥

यदि भार्या अद्यापि जागृता, सुप्तेन भर्त्रा सह शयिता, आक्रमणकारी आगतः इति वदति

ਤੁਰਤੁ ਦੋਸਤੀ ਪਤਿ ਤਜੈ ਨਾਤ ਨੇਹ ਛੁਟਿ ਜਾਇ ॥੮॥
तुरतु दोसती पति तजै नात नेह छुटि जाइ ॥८॥

अन्तःकरणस्य मित्रत्वेऽपि तेन सह सर्वः सम्बन्धः विच्छिन्नः भवेत्।(८)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਪਿਯ ਕੋ ਪ੍ਰਿਥਮ ਜਵਾਇ ਆਪੁ ਪੁਨਿ ਖਾਇਯੈ ॥
पिय को प्रिथम जवाइ आपु पुनि खाइयै ॥

(स्त्री) भर्तुः भोजनं कृत्वा भोजनं कुर्यात् ।

ਪਿਯ ਪੂਛੇ ਬਿਨੁ ਨੈਕ ਨ ਲਘੁ ਕਹ ਜਾਇਯੈ ॥
पिय पूछे बिनु नैक न लघु कह जाइयै ॥

तस्य अनुमोदनं विना अपि सा प्रकृतेः आह्वानं मिलितुं न गन्तव्यम्।

ਜੋ ਪਿਯ ਆਇਸੁ ਦੇਇ ਸੁ ਸਿਰ ਪਰ ਲੀਜਿਯੈ ॥
जो पिय आइसु देइ सु सिर पर लीजियै ॥

पतिना प्रदत्ता अनुज्ञां पालनीया, तथा,

ਹੋ ਬਿਨੁ ਤਾ ਕੇ ਕਛੁ ਕਹੇ ਨ ਕਾਰਜ ਕੀਜਿਯੈ ॥੯॥
हो बिनु ता के कछु कहे न कारज कीजियै ॥९॥

तस्य विना न कार्यं कर्तव्यम्।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿਨੁ ਪਿਯ ਕੀ ਆਗ੍ਯਾ ਲਈ ਮੈ ਲਘੁ ਕੋ ਨਹਿ ਜਾਉ ॥
बिनु पिय की आग्या लई मै लघु को नहि जाउ ॥

सा महिला भर्तुः अनुमतिं विना मूत्रं कर्तुं अपि बहिः न गमिष्यामि इति बहानानि प्रस्तुतवती ।

ਕੋਟਿ ਕਸਟ ਤਨ ਪੈ ਸਹੋ ਪਿਯ ਕੋ ਕਹਿਯੋ ਕਮਾਉ ॥੧੦॥
कोटि कसट तन पै सहो पिय को कहियो कमाउ ॥१०॥

(सा उच्चारितवती आसीत्,) 'असह्यव्याधिः मया सह भवितुमर्हति किन्तु मम प्रियस्य भर्तुः सर्वदा आज्ञापालनं करिष्यामि।'(10)

ਸੁਨਤ ਬਚਨ ਮੂਰਖ ਮੁਗਲ ਆਗ੍ਯਾ ਤ੍ਰਿਯ ਕਹ ਦੀਨ ॥
सुनत बचन मूरख मुगल आग्या त्रिय कह दीन ॥

मूर्खः मुगलः स्वपत्न्याः अनुमतिं दत्तवान् आसीत् ।

ਰੀਝਿ ਗਯੋ ਜੜ ਬੈਨ ਸੁਨਿ ਸਕ੍ਯੋ ਨ ਕਛੁ ਛਲ ਚੀਨ ॥੧੧॥
रीझि गयो जड़ बैन सुनि सक्यो न कछु छल चीन ॥११॥

स तुष्टो निष्प्रभो भार्यायाः युक्तिं न विज्ञातवान् ॥११॥

ਸੁਨਤ ਬਚਨ ਤ੍ਰਿਯ ਉਠਿ ਚਲੀ ਪਿਯ ਕੀ ਆਗ੍ਯਾ ਪਾਇ ॥
सुनत बचन त्रिय उठि चली पिय की आग्या पाइ ॥

भर्तुः सहमतिम् प्राप्य सा महिला गता आसीत्, मनोहरतया, यत्

ਰਤਿ ਮਾਨੀ ਸੁਤ ਬਨਿਕ ਸੋ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੧੨॥
रति मानी सुत बनिक सो ह्रिदै हरख उपजाइ ॥१२॥

शाहपुत्रेण सह रोमान्टिकं कुरुत।(12)

ਪਰੈ ਆਪਦਾ ਕੈਸਿਯੈ ਕੋਟ ਕਸਟ ਸਹਿ ਲੇਤ ॥
परै आपदा कैसियै कोट कसट सहि लेत ॥

बुद्धिमान् महतीं कष्टं प्राप्नुयुः, ते च महतीं असुविधां सम्मुखीकुर्वन्ति,

ਤਊ ਸੁਘਰ ਨਰ ਇਸਤ੍ਰਿਯਨ ਭੇਦ ਨ ਅਪਨੋ ਦੇਤ ॥੧੩॥
तऊ सुघर नर इसत्रियन भेद न अपनो देत ॥१३॥

किन्तु ते कदापि स्त्रियाः कृते स्वगुप्तं न प्रकाशयन्ति।(13)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਉਨੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੯॥੩੬੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे उनीसवो चरित्र समापतम सतु सुभम सतु ॥१९॥३६५॥अफजूं॥

उन्नीसवीं दृष्टान्तः शुभचृतारसंवादराजमन्त्रिणः सम्पन्नः।(१९)(३६५)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਬਹੁਰਿ ਬੰਦ ਗ੍ਰਿਹ ਮਾਝ ਨ੍ਰਿਪ ਪੂਤ ਡਾਰਿਯੋ ॥
बहुरि बंद ग्रिह माझ न्रिप पूत डारियो ॥

तदा राजा स्वपुत्रं कारागारं प्रेषितवान्।

ਭਈ ਭੋਰ ਬਹੁਰੌ ਨਿਕਟ ਕੋ ਹਕਾਰਿਯੋ ॥
भई भोर बहुरौ निकट को हकारियो ॥

राजा स्वपुत्रं कारागारे स्थापयित्वा, ततः प्रातःकाले तं पुनः आहूतवान् ।

ਤਬੈ ਮੰਤ੍ਰ ਯੋ ਰਾਇ ਸੋ ਬੈਨ ਭਾਖ੍ਯੋ ॥
तबै मंत्र यो राइ सो बैन भाख्यो ॥

अथ मन्त्री राजानम् एवम् उक्तवान् |

ਚਿਤਰ ਸਿੰਘ ਕੇ ਪੂਤ ਕੌ ਪ੍ਰਾਨ ਰਾਖ੍ਯੋ ॥੧॥
चितर सिंघ के पूत कौ प्रान राख्यो ॥१॥

मन्त्री राजानं उपदेशं दत्त्वा चितरसिंहस्य पुत्रस्य रक्षणं कृतवान् ।(१)

ਸਹਰ ਚੀਨ ਮਾਚੀਨ ਮੈ ਏਕ ਨਾਰੀ ॥
सहर चीन माचीन मै एक नारी ॥

चीन-मचिन-नगरे एकः महिला आसीत्

ਰਹੈ ਆਪਨੇ ਖਾਵੰਦਹਿ ਅਧਿਕ ਪ੍ਯਾਰੀ ॥
रहै आपने खावंदहि अधिक प्यारी ॥

चीनमाचीन्-नगरे भर्तृणा अतीव आदरणीया महिला निवसति स्म ।

ਜੁ ਸੋ ਬੈਨ ਭਾਖੈ ਵਹੀ ਬਾਤ ਮਾਨੈ ॥
जु सो बैन भाखै वही बात मानै ॥

यत् किमपि उक्तवती तत् सा हृदये गृहीतवती।

ਬਿਨਾ ਤਾਹਿ ਪੂਛੇ ਨਹੀ ਕਾਜ ਠਾਨੈ ॥੨॥
बिना ताहि पूछे नही काज ठानै ॥२॥

सदा भार्यायाः इच्छानुसारेण आचरति स्म।(2)

ਦਿਨੋ ਰੈਨ ਡਾਰੇ ਰਹੈ ਤਾਹਿ ਡੇਰੈ ॥
दिनो रैन डारे रहै ताहि डेरै ॥

सः अहोरात्रौ (तस्य समीपे) शिबिरं करोति स्म।

ਬਿਨਾ ਤਾਹਿ ਨਹਿ ਇੰਦ੍ਰ ਕੀ ਹੂਰ ਹੇਰੈ ॥
बिना ताहि नहि इंद्र की हूर हेरै ॥

सः कदापि गृहे एव तिष्ठति स्म, कदापि, अपि, इन्द्रस्य परीः न पश्यति स्म।

ਤ੍ਰਿਯਾ ਰੂਪ ਆਨੂਪ ਲਹਿ ਪੀਯ ਜੀਵੈ ॥
त्रिया रूप आनूप लहि पीय जीवै ॥

पतिः (तस्याः) स्त्रियाः अद्वितीयरूपं दृष्ट्वा जीवति स्म।

ਬਿਨਾ ਨਾਰਿ ਪੂਛੇ ਨਹੀ ਪਾਨ ਪੀਵੈ ॥੩॥
बिना नारि पूछे नही पान पीवै ॥३॥

अस्याः दर्शनेन आनन्दितः जीवति स्म, तस्याः अनुमोदनं विना कदापि जलबिन्दुं न पिबति स्म ।(३) ।

ਮਤੀ ਲਾਲ ਨੀਕੋ ਰਹੈ ਨਾਮ ਬਾਲਾ ॥
मती लाल नीको रहै नाम बाला ॥

लाल मतिः तस्याः स्त्रियाः सुन्दरं नाम आसीत् ।

ਦਿਪੈ ਚਾਰੁ ਆਭਾ ਮਨੋ ਰਾਗ ਮਾਲਾ ॥
दिपै चारु आभा मनो राग माला ॥

सा सुन्दरी लालमतिः इति नाम्ना प्रसिद्धा आसीत्, सा च सङ्गीतस्वरवत् सुन्दरी आसीत् ।

ਸੁਨੀ ਕਾਨ ਐਸੀ ਨ ਵੈਸੀ ਨਿਹਾਰੀ ॥
सुनी कान ऐसी न वैसी निहारी ॥

न तस्याः सदृशः स्तब्धः आसीत्, न स्यात्।(4)

ਭਈ ਹੈ ਨ ਆਗੇ ਨ ਹ੍ਵੈਹੈ ਕੁਮਾਰੀ ॥੪॥
भई है न आगे न ह्वैहै कुमारी ॥४॥

सा ब्रह्मणा एव निर्मिता इव आसीत्।

ਮਨੌ ਆਪੁ ਲੈ ਹਾਥ ਬ੍ਰਹਮੈ ਬਨਾਈ ॥
मनौ आपु लै हाथ ब्रहमै बनाई ॥

देवजानी (शङ्कर-आचार्यस्य पुत्री) इव वा दृश्यते स्म वा

ਕਿਧੌ ਦੇਵ ਜਾਨੀ ਕਿਧੌ ਮੈਨ ਜਾਈ ॥
किधौ देव जानी किधौ मैन जाई ॥

सा कामदेवस्य माध्यमेन उत्पन्ना ।