तस्याः च सौन्दर्यं जगति प्रत्येकं शरीरेण विवेचितम्।
(सः) स्त्रियाः कृते अतीव आकर्षकः आसीत् ।
तस्याः तुल्यः अन्यः कश्चित् नासीत् ।(३)
दोहिरा
(तस्याः पतिः) अन्यस्य मुगलस्य सङ्गमे गच्छति स्म ।
पत्नीं संशयं न कृत्वा अन्यस्त्रीणां प्रेम्णः प्रवर्तते स्म ।(४) ।
यदा सा तस्य विषये ज्ञातवती, अन्यैः महिलाभिः सह प्रेमालापं कुर्वती, तदा सा आहूतवती यत्...
एकस्य शाहस्य पुत्रः स मैत्रीं च सृजत्।(5)
एकदा सा तस्मै सर्वाणि रहस्यानि प्रकटितवती, तस्मात् भीता च सन्
पति, तं स्वगृहे स्थापयतु।(6)
यद्यपि पतिः निद्रायां आसीत् तथापि सा जागृता एव आसीत् ।
सा तं जागृत्य तस्य अनुमत्या निर्गतवती, शाहपुत्रेण सह अवैधसम्बन्धं कर्तुं।(7)
यदि भार्या अद्यापि जागृता, सुप्तेन भर्त्रा सह शयिता, आक्रमणकारी आगतः इति वदति
अन्तःकरणस्य मित्रत्वेऽपि तेन सह सर्वः सम्बन्धः विच्छिन्नः भवेत्।(८)
अरिल्
(स्त्री) भर्तुः भोजनं कृत्वा भोजनं कुर्यात् ।
तस्य अनुमोदनं विना अपि सा प्रकृतेः आह्वानं मिलितुं न गन्तव्यम्।
पतिना प्रदत्ता अनुज्ञां पालनीया, तथा,
तस्य विना न कार्यं कर्तव्यम्।(9)
दोहिरा
सा महिला भर्तुः अनुमतिं विना मूत्रं कर्तुं अपि बहिः न गमिष्यामि इति बहानानि प्रस्तुतवती ।
(सा उच्चारितवती आसीत्,) 'असह्यव्याधिः मया सह भवितुमर्हति किन्तु मम प्रियस्य भर्तुः सर्वदा आज्ञापालनं करिष्यामि।'(10)
मूर्खः मुगलः स्वपत्न्याः अनुमतिं दत्तवान् आसीत् ।
स तुष्टो निष्प्रभो भार्यायाः युक्तिं न विज्ञातवान् ॥११॥
भर्तुः सहमतिम् प्राप्य सा महिला गता आसीत्, मनोहरतया, यत्
शाहपुत्रेण सह रोमान्टिकं कुरुत।(12)
बुद्धिमान् महतीं कष्टं प्राप्नुयुः, ते च महतीं असुविधां सम्मुखीकुर्वन्ति,
किन्तु ते कदापि स्त्रियाः कृते स्वगुप्तं न प्रकाशयन्ति।(13)(1)
उन्नीसवीं दृष्टान्तः शुभचृतारसंवादराजमन्त्रिणः सम्पन्नः।(१९)(३६५)
भुजंग छन्द
तदा राजा स्वपुत्रं कारागारं प्रेषितवान्।
राजा स्वपुत्रं कारागारे स्थापयित्वा, ततः प्रातःकाले तं पुनः आहूतवान् ।
अथ मन्त्री राजानम् एवम् उक्तवान् |
मन्त्री राजानं उपदेशं दत्त्वा चितरसिंहस्य पुत्रस्य रक्षणं कृतवान् ।(१)
चीन-मचिन-नगरे एकः महिला आसीत्
चीनमाचीन्-नगरे भर्तृणा अतीव आदरणीया महिला निवसति स्म ।
यत् किमपि उक्तवती तत् सा हृदये गृहीतवती।
सदा भार्यायाः इच्छानुसारेण आचरति स्म।(2)
सः अहोरात्रौ (तस्य समीपे) शिबिरं करोति स्म।
सः कदापि गृहे एव तिष्ठति स्म, कदापि, अपि, इन्द्रस्य परीः न पश्यति स्म।
पतिः (तस्याः) स्त्रियाः अद्वितीयरूपं दृष्ट्वा जीवति स्म।
अस्याः दर्शनेन आनन्दितः जीवति स्म, तस्याः अनुमोदनं विना कदापि जलबिन्दुं न पिबति स्म ।(३) ।
लाल मतिः तस्याः स्त्रियाः सुन्दरं नाम आसीत् ।
सा सुन्दरी लालमतिः इति नाम्ना प्रसिद्धा आसीत्, सा च सङ्गीतस्वरवत् सुन्दरी आसीत् ।
न तस्याः सदृशः स्तब्धः आसीत्, न स्यात्।(4)
सा ब्रह्मणा एव निर्मिता इव आसीत्।
देवजानी (शङ्कर-आचार्यस्य पुत्री) इव वा दृश्यते स्म वा
सा कामदेवस्य माध्यमेन उत्पन्ना ।