श्री दसम् ग्रन्थः

पुटः - 265


ਛੋਦ ਕਰੋਟਨ ਓਟਨ ਕੋਟ ਅਟਾਨਮੋ ਜਾਨਕੀ ਬਾਨ ਪਛਾਨੇ ॥੬੧੬॥
छोद करोटन ओटन कोट अटानमो जानकी बान पछाने ॥६१६॥

ते परं प्रविश्य इस्पातकवचान् विदारयित्वा बाणाः पतन्ति स्म, तदा सीता अवगच्छत् यत् एते बाणाः रामेण निर्वृताः।६१६।

ਸ੍ਰੀ ਅਸੁਰਾਰਦਨ ਕੇ ਕਰ ਕੋ ਜਿਨ ਏਕ ਹੀ ਬਾਨ ਬਿਖੈ ਤਨ ਚਾਖਯੋ ॥
स्री असुरारदन के कर को जिन एक ही बान बिखै तन चाखयो ॥

श्रीरामहस्तात् एकः बाणः मांसं आस्वादितवान्,

ਭਾਜ ਸਰਯੋ ਨ ਭਿਰਯੋ ਹਠ ਕੈ ਭਟ ਏਕ ਹੀ ਘਾਇ ਧਰਾ ਪਰ ਰਾਖਯੋ ॥
भाज सरयो न भिरयो हठ कै भट एक ही घाइ धरा पर राखयो ॥

सः रामबाणैः आहतः सः योद्धा तस्मात् स्थानात् न पलायितुं शक्नोति न च युद्धं कर्तुं शक्नोति स्म किन्तु भूमौ मृतः पतितः।

ਛੇਦ ਸਨਾਹ ਸੁਬਾਹਨ ਕੋ ਸਰ ਓਟਨ ਕੋਟ ਕਰੋਟਨ ਨਾਖਯੋ ॥
छेद सनाह सुबाहन को सर ओटन कोट करोटन नाखयो ॥

(श्रीरामबाणाः) योद्धानां कवचान् विदारयन् कोटिशिरसाम् शिरस्त्राणानि च।

ਸੁਆਰ ਜੁਝਾਰ ਅਪਾਰ ਹਠੀ ਰਨ ਹਾਰ ਗਿਰੇ ਧਰ ਹਾਇ ਨ ਭਾਖਯੋ ॥੬੧੭॥
सुआर जुझार अपार हठी रन हार गिरे धर हाइ न भाखयो ॥६१७॥

रामस्य बाणाः योद्धानां कवचं विदारितवन्तः ततः परं महाबलाः योद्धवः चिह्नं विना पृथिव्यां पतितवन्तः।।६१७।।

ਆਨ ਅਰੇ ਸੁ ਮਰੇ ਸਭ ਹੀ ਭਟ ਜੀਤ ਬਚੇ ਰਨ ਛਾਡਿ ਪਰਾਨੇ ॥
आन अरे सु मरे सभ ही भट जीत बचे रन छाडि पराने ॥

रावणः सर्वान् योद्धान् आहूय ते शेषाः योद्धवः पलायिताः

ਦੇਵ ਅਦੇਵਨ ਕੇ ਜਿਤੀਯਾ ਰਨ ਕੋਟ ਹਤੇ ਕਰ ਏਕ ਨ ਜਾਨੇ ॥
देव अदेवन के जितीया रन कोट हते कर एक न जाने ॥

रावणः कोटि-कोटि-देव-दानवान् हतवान्, परन्तु तस्य युद्धक्षेत्रे कोऽपि भेदः नासीत् ।

ਸ੍ਰੀ ਰਘੁਰਾਜ ਪ੍ਰਾਕ੍ਰਮ ਕੋ ਲਖ ਤੇਜ ਸੰਬੂਹ ਸਭੈ ਭਹਰਾਨੇ ॥
स्री रघुराज प्राक्रम को लख तेज संबूह सभै भहराने ॥

रामस्य सामर्थ्यं दृष्ट्वा विक्षिप्ताः यशस्विनः |

ਓਟਨ ਕੂਦ ਕਰੋਟਨ ਫਾਧ ਸੁ ਲੰਕਹਿ ਛਾਡਿ ਬਿਲੰਕ ਸਿਧਾਨੇ ॥੬੧੮॥
ओटन कूद करोटन फाध सु लंकहि छाडि बिलंक सिधाने ॥६१८॥

दुर्गस्य भित्तिषु प्लवमानाः पलायिताः।६१८।

ਰਾਵਨ ਰੋਸ ਭਰਯੋ ਰਨ ਮੋ ਗਹਿ ਬੀਸ ਹੂੰ ਬਾਹਿ ਹਥਯਾਰ ਪ੍ਰਹਾਰੇ ॥
रावन रोस भरयो रन मो गहि बीस हूं बाहि हथयार प्रहारे ॥

रावणः क्रुद्धः सन् विंशतिबाहुयुधं प्रहरत् ।

ਭੂੰਮਿ ਅਕਾਸ ਦਿਸਾ ਬਿਦਿਸਾ ਚਕਿ ਚਾਰ ਰੁਕੇ ਨਹੀ ਜਾਤ ਨਿਹਾਰੇ ॥
भूंमि अकास दिसा बिदिसा चकि चार रुके नही जात निहारे ॥

विंशतिभुजाभ्यां रावणो महाक्रोधेन आक्रम्य तस्य प्रहारैः पृथिवी, आकाशः, चतुःसौ दिक् च अदृश्याः अभवन्

ਫੋਕਨ ਤੈ ਫਲ ਤੈ ਮਧ ਤੈ ਅਧ ਤੈ ਬਧ ਕੈ ਰਣ ਮੰਡਲ ਡਾਰੇ ॥
फोकन तै फल तै मध तै अध तै बध कै रण मंडल डारे ॥

(रामः) बाणान् मध्यमार्गेण छिनत्ति शरदण्डैः शरदण्डैः।

ਛੰਤ੍ਰ ਧੁਜਾ ਬਰ ਬਾਜ ਰਥੀ ਰਥ ਕਾਟਿ ਸਭੈ ਰਘੁਰਾਜ ਉਤਾਰੇ ॥੬੧੯॥
छंत्र धुजा बर बाज रथी रथ काटि सभै रघुराज उतारे ॥६१९॥

रामः शत्रून् युद्धक्षेत्रात् क्षिप्तवान्, फलवत् सहजतया च्छिन्दन्। रावणस्य सर्वान् वितानध्वजान् रथान् च रामः छित्त्वा क्षिप्तवान्।६१९।

ਰਾਵਨ ਚਉਪ ਚਲਯੋ ਚਪ ਕੈ ਨਿਜ ਬਾਜ ਬਿਹੀਨ ਜਬੈ ਰਥ ਜਾਨਯੋ ॥
रावन चउप चलयो चप कै निज बाज बिहीन जबै रथ जानयो ॥

अश्वरहितं रथं दृष्ट्वा रावणः क्रुद्धः हठः ।

ਢਾਲ ਤ੍ਰਿਸੂਲ ਗਦਾ ਬਰਛੀ ਗਹਿ ਸ੍ਰੀ ਰਘੁਨੰਦਨ ਸੋ ਰਨ ਠਾਨਯੋ ॥
ढाल त्रिसूल गदा बरछी गहि स्री रघुनंदन सो रन ठानयो ॥

अश्वविहीनं रथं दृष्ट्वा रावणः शीघ्रं अग्रे गत्वा कवचं, शूलगदां, शूलं च हस्तेषु गृहीत्वा रामेण सह युद्धं कृतवान्।

ਧਾਇ ਪਰਯੋ ਲਲਕਾਰ ਹਠੀ ਕਪ ਪੁੰਜਨ ਕੋ ਕਛੁ ਤ੍ਰਾਸ ਨ ਮਾਨਯੋ ॥
धाइ परयो ललकार हठी कप पुंजन को कछु त्रास न मानयो ॥

निरन्तर रावणः वानरबलभयं विना |

ਅੰਗਦ ਆਦਿ ਹਨਵੰਤ ਤੇ ਲੈ ਭਟ ਕੋਟ ਹੁਤੇ ਕਰ ਏਕ ਨ ਜਾਨਯੋ ॥੬੨੦॥
अंगद आदि हनवंत ते लै भट कोट हुते कर एक न जानयो ॥६२०॥

अग्रे गतः निर्भयः, हिंसकरूपेण उद्घोषयन्। अङ्गदहनुमान् इत्यादयः बहवः योद्धाः आसन्, किन्तु सः कस्यचित् भयं न कृतवान्।६२०।

ਰਾਵਨ ਕੋ ਰਘੁਰਾਜ ਜਬੈ ਰਣ ਮੰਡਲ ਆਵਤ ਮਧਿ ਨਿਹਾਰਯੋ ॥
रावन को रघुराज जबै रण मंडल आवत मधि निहारयो ॥

यदा रावणः रामचन्द्रेण रणभूमिमागच्छन् दृष्टः

ਬੀਸ ਸਿਲਾ ਸਿਤ ਸਾਇਕ ਲੈ ਕਰਿ ਕੋਪੁ ਬਡੋ ਉਰ ਮਧ ਪ੍ਰਹਾਰਯੋ ॥
बीस सिला सित साइक लै करि कोपु बडो उर मध प्रहारयो ॥

राघवगोत्रराजः रावणं अग्रे आगच्छन्तं दृष्ट्वा सः (रामः) वक्षःस्थले पट्टिका इव विंशतिबाणान् विसृज्य तं आक्रमितवान् ।

ਭੇਦ ਚਲੇ ਮਰਮ ਸਥਲ ਕੋ ਸਰ ਸ੍ਰੋਣ ਨਦੀ ਸਰ ਬੀਚ ਪਖਾਰਯੋ ॥
भेद चले मरम सथल को सर स्रोण नदी सर बीच पखारयो ॥

ते बाणाः रावणस्य संवेदनशीलं बिन्दुं विदारयन्ति स्म, (एवं रक्तेन कलङ्किताः अभवन्) रक्तसागरे प्रक्षालिताः इव।

ਆਗੇ ਹੀ ਰੇਾਂਗ ਚਲਯੋ ਹਠਿ ਕੈ ਭਟ ਧਾਮ ਕੋ ਭੂਲ ਨ ਨਾਮ ਉਚਾਰਯੋ ॥੬੨੧॥
आगे ही रेांग चलयो हठि कै भट धाम को भूल न नाम उचारयो ॥६२१॥

एते बाणाः तस्य प्राणाङ्गैः स्नात्वा रक्तधारायां स्नातः । रावणः पतित्वा अग्रे सरति स्म, सः स्वगृहस्य स्थानं अपि विस्मृतवान्।६२१।

ਰੋਸ ਭਰਯੋ ਰਨ ਮੌ ਰਘੁਨਾਥ ਸੁ ਪਾਨ ਕੇ ਬੀਚ ਸਰਾਸਨ ਲੈ ਕੈ ॥
रोस भरयो रन मौ रघुनाथ सु पान के बीच सरासन लै कै ॥

श्रीरामचन्द्रः क्षेत्रे धनुषबाणहस्तेन क्रुद्धः |

ਪਾਚਕ ਪਾਇ ਹਟਾਇ ਦਯੋ ਤਿਹ ਬੀਸਹੂੰ ਬਾਹਿ ਬਿਨਾ ਓਹ ਕੈ ਕੈ ॥
पाचक पाइ हटाइ दयो तिह बीसहूं बाहि बिना ओह कै कै ॥

राघवगोत्रराजः महाक्रोधेन धनुषं हस्ते गृहीत्वा पञ्चपदं पश्चात् कृत्वा सर्वाणि विंशतिबाहूनि छिन्नवान्

ਦੈ ਦਸ ਬਾਨ ਬਿਮਾਨ ਦਸੋ ਸਿਰ ਕਾਟ ਦਏ ਸਿਵ ਲੋਕ ਪਠੈ ਕੈ ॥
दै दस बान बिमान दसो सिर काट दए सिव लोक पठै कै ॥

दश बाणैः तस्य दश शिराः शिवालयं प्रेषणार्थं छिन्नाः

ਸ੍ਰੀ ਰਘੁਰਾਜ ਬਰਯੋ ਸੀਅ ਕੋ ਬਹੁਰੋ ਜਨੁ ਜੁਧ ਸੁਯੰਬਰ ਜੈ ਕੈ ॥੬੨੨॥
स्री रघुराज बरयो सीअ को बहुरो जनु जुध सुयंबर जै कै ॥६२२॥

युद्धानन्तरं रामः पुनः सीतायाः विवाहं कृतवान् यथा स्वय्यम्वरसमारोहे।।६२२।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਦਸ ਸਿਰ ਬਧਹ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति स्री बचित्र नाटके रामवतार दस सिर बधह धिआइ समापतम सतु ॥

BACHITTAR NATAK इत्यस्मिन् रामावतारे दशशिरस्य (रावणस्य) वधः इति अध्यायस्य समाप्तिः।

ਅਥ ਮਦੋਦਰੀ ਸਮੋਧ ਬਭੀਛਨ ਕੋ ਲੰਕ ਰਾਜ ਦੀਬੋ ॥
अथ मदोदरी समोध बभीछन को लंक राज दीबो ॥

अधुना मण्डोदरीसमकालीनज्ञानवर्णनं विभीषणाय लङ्काराज्यप्रदानं च आरभ्यते-

ਸੀਤਾ ਮਿਲਬੋ ਕਥਨੰ ॥
सीता मिलबो कथनं ॥

सीतया सह संयोगस्य वर्णनम् : १.

ਸ੍ਵੈਯਾ ਛੰਦ ॥
स्वैया छंद ॥

स्वय्या स्तन्जा

ਇੰਦ੍ਰ ਡਰਾਕੁਲ ਥੋ ਜਿਹ ਕੇ ਡਰ ਸੂਰਜ ਚੰਦ੍ਰ ਹੁਤੋ ਭਯ ਭੀਤੋ ॥
इंद्र डराकुल थो जिह के डर सूरज चंद्र हुतो भय भीतो ॥

यस्य भयात् शक्रः व्यथितः सूर्यचन्द्रोऽपि भयभीतः |

ਲੂਟ ਲਯੋ ਧਨ ਜਉਨ ਧਨੇਸ ਕੋ ਬ੍ਰਹਮ ਹੁਤੋ ਚਿਤ ਮੋਨਨਿ ਚੀਤੋ ॥
लूट लयो धन जउन धनेस को ब्रहम हुतो चित मोननि चीतो ॥

यस्मात् इन्द्रचन्द्रसूर्यौ विभ्रान्तौ, कुबेरस्य भण्डारं लुण्ठितो यस्य पुरतः ब्रह्मा मौनम् अकरोत्

ਇੰਦ੍ਰ ਸੇ ਭੂਪ ਅਨੇਕ ਲਰੈ ਇਨ ਸੌ ਫਿਰਿ ਕੈ ਗ੍ਰਹ ਜਾਤ ਨ ਜੀਤੋ ॥
इंद्र से भूप अनेक लरै इन सौ फिरि कै ग्रह जात न जीतो ॥

येन सह इन्द्रादयः बहवः भूताः युध्यन्ति स्म, न तु जितुम्

ਸੋ ਰਨ ਆਜ ਭਲੈਂ ਰਘੁਰਾਜ ਸੁ ਜੁਧ ਸੁਯੰਬਰ ਕੈ ਸੀਅ ਜੀਤੋ ॥੬੨੩॥
सो रन आज भलैं रघुराज सु जुध सुयंबर कै सीअ जीतो ॥६२३॥

अद्य रणक्षेत्रे तं जित्वा रामः सीताम् अपि स्वय्यम्वरसमारोहे यथा।।६२३।।

ਅਲਕਾ ਛੰਦ ॥
अलका छंद ॥

ALKA STANZA इति

ਚਟਪਟ ਸੈਣੰ ਖਟਪਟ ਭਾਜੇ ॥
चटपट सैणं खटपट भाजे ॥

आकस्मिकप्रहारकारणात् विशालसेना पलायितवती

ਝਟਪਟ ਜੁਝਯੋ ਲਖ ਰਣ ਰਾਜੇ ॥
झटपट जुझयो लख रण राजे ॥

बलानि शीघ्रं धावित्वा युद्धं कर्तुं प्रवृत्ताः, योद्धाः शीघ्रं धावितवन्तः च

ਸਟਪਟ ਭਾਜੇ ਅਟਪਟ ਸੂਰੰ ॥
सटपट भाजे अटपट सूरं ॥

चञ्चलाः योद्धाः द्रुतं गच्छन्ति स्म

ਝਟਪਟ ਬਿਸਰੀ ਘਟ ਪਟ ਹੂਰੰ ॥੬੨੪॥
झटपट बिसरी घट पट हूरं ॥६२४॥

स्वर्गकन्यानां विषये विचारान् विस्मृतवन्तः।६२४।

ਚਟਪਟ ਪੈਠੇ ਖਟਪਟ ਲੰਕੰ ॥
चटपट पैठे खटपट लंकं ॥

तत्क्षणमेव लङ्कायां कोलाहलः अभवत् ।

ਰਣ ਤਜ ਸੂਰੰ ਸਰ ਧਰ ਬੰਕੰ ॥
रण तज सूरं सर धर बंकं ॥

क्षेत्रं शरान् त्यक्त्वा योधाः लङ्कां प्रविशन् |

ਝਲਹਲ ਬਾਰੰ ਨਰਬਰ ਨੈਣੰ ॥
झलहल बारं नरबर नैणं ॥

रावणस्य नेत्रेभ्यः अश्रुधारा प्रवहति स्म

ਧਕਿ ਧਕਿ ਉਚਰੇ ਭਕਿ ਭਕਿ ਬੈਣੰ ॥੬੨੫॥
धकि धकि उचरे भकि भकि बैणं ॥६२५॥

रामं स्वचक्षुषा दृष्ट्वा शोकवाक्यानि उत्थापितवन्तः ॥६२५॥

ਨਰ ਬਰ ਰਾਮੰ ਬਰਨਰ ਮਾਰੋ ॥
नर बर रामं बरनर मारो ॥

पार्षोत्तं रामो (तत् उक्तवान्) रावणं हन्ति |

ਝਟਪਟ ਬਾਹੰ ਕਟਿ ਕਟਿ ਡਾਰੋ ॥
झटपट बाहं कटि कटि डारो ॥

तान् सर्वान् हत्वा बाहून् च्छिन्नन् रामः उत्तमः |

ਤਬ ਸਭ ਭਾਜੇ ਰਖ ਰਖ ਪ੍ਰਾਣੰ ॥
तब सभ भाजे रख रख प्राणं ॥

सर्वे प्राणान् रक्षित्वा पलायिताः (लङ्का)।

ਖਟਪਟ ਮਾਰੇ ਝਟਪਟ ਬਾਣੰ ॥੬੨੬॥
खटपट मारे झटपट बाणं ॥६२६॥

अथ सर्वे (अन्ये) आत्मानं त्राता, पलायिताः, रामः च तान् धावन्तः योद्धान् बाणवृष्टिं कृतवान्।६२६।

ਚਟਪਟ ਰਾਨੀ ਸਟਪਟ ਧਾਈ ॥
चटपट रानी सटपट धाई ॥

तस्मिन् क्षणे राज्ञीः पलायिताः

ਰਟਪਟ ਰੋਵਤ ਅਟਪਟ ਆਈ ॥
रटपट रोवत अटपट आई ॥

सर्वा राज्ञी रुदन्ती क्षणेन धावित्वा रामपादयोः पतितुं आगता