ते परं प्रविश्य इस्पातकवचान् विदारयित्वा बाणाः पतन्ति स्म, तदा सीता अवगच्छत् यत् एते बाणाः रामेण निर्वृताः।६१६।
श्रीरामहस्तात् एकः बाणः मांसं आस्वादितवान्,
सः रामबाणैः आहतः सः योद्धा तस्मात् स्थानात् न पलायितुं शक्नोति न च युद्धं कर्तुं शक्नोति स्म किन्तु भूमौ मृतः पतितः।
(श्रीरामबाणाः) योद्धानां कवचान् विदारयन् कोटिशिरसाम् शिरस्त्राणानि च।
रामस्य बाणाः योद्धानां कवचं विदारितवन्तः ततः परं महाबलाः योद्धवः चिह्नं विना पृथिव्यां पतितवन्तः।।६१७।।
रावणः सर्वान् योद्धान् आहूय ते शेषाः योद्धवः पलायिताः
रावणः कोटि-कोटि-देव-दानवान् हतवान्, परन्तु तस्य युद्धक्षेत्रे कोऽपि भेदः नासीत् ।
रामस्य सामर्थ्यं दृष्ट्वा विक्षिप्ताः यशस्विनः |
दुर्गस्य भित्तिषु प्लवमानाः पलायिताः।६१८।
रावणः क्रुद्धः सन् विंशतिबाहुयुधं प्रहरत् ।
विंशतिभुजाभ्यां रावणो महाक्रोधेन आक्रम्य तस्य प्रहारैः पृथिवी, आकाशः, चतुःसौ दिक् च अदृश्याः अभवन्
(रामः) बाणान् मध्यमार्गेण छिनत्ति शरदण्डैः शरदण्डैः।
रामः शत्रून् युद्धक्षेत्रात् क्षिप्तवान्, फलवत् सहजतया च्छिन्दन्। रावणस्य सर्वान् वितानध्वजान् रथान् च रामः छित्त्वा क्षिप्तवान्।६१९।
अश्वरहितं रथं दृष्ट्वा रावणः क्रुद्धः हठः ।
अश्वविहीनं रथं दृष्ट्वा रावणः शीघ्रं अग्रे गत्वा कवचं, शूलगदां, शूलं च हस्तेषु गृहीत्वा रामेण सह युद्धं कृतवान्।
निरन्तर रावणः वानरबलभयं विना |
अग्रे गतः निर्भयः, हिंसकरूपेण उद्घोषयन्। अङ्गदहनुमान् इत्यादयः बहवः योद्धाः आसन्, किन्तु सः कस्यचित् भयं न कृतवान्।६२०।
यदा रावणः रामचन्द्रेण रणभूमिमागच्छन् दृष्टः
राघवगोत्रराजः रावणं अग्रे आगच्छन्तं दृष्ट्वा सः (रामः) वक्षःस्थले पट्टिका इव विंशतिबाणान् विसृज्य तं आक्रमितवान् ।
ते बाणाः रावणस्य संवेदनशीलं बिन्दुं विदारयन्ति स्म, (एवं रक्तेन कलङ्किताः अभवन्) रक्तसागरे प्रक्षालिताः इव।
एते बाणाः तस्य प्राणाङ्गैः स्नात्वा रक्तधारायां स्नातः । रावणः पतित्वा अग्रे सरति स्म, सः स्वगृहस्य स्थानं अपि विस्मृतवान्।६२१।
श्रीरामचन्द्रः क्षेत्रे धनुषबाणहस्तेन क्रुद्धः |
राघवगोत्रराजः महाक्रोधेन धनुषं हस्ते गृहीत्वा पञ्चपदं पश्चात् कृत्वा सर्वाणि विंशतिबाहूनि छिन्नवान्
दश बाणैः तस्य दश शिराः शिवालयं प्रेषणार्थं छिन्नाः
युद्धानन्तरं रामः पुनः सीतायाः विवाहं कृतवान् यथा स्वय्यम्वरसमारोहे।।६२२।।
BACHITTAR NATAK इत्यस्मिन् रामावतारे दशशिरस्य (रावणस्य) वधः इति अध्यायस्य समाप्तिः।
अधुना मण्डोदरीसमकालीनज्ञानवर्णनं विभीषणाय लङ्काराज्यप्रदानं च आरभ्यते-
सीतया सह संयोगस्य वर्णनम् : १.
स्वय्या स्तन्जा
यस्य भयात् शक्रः व्यथितः सूर्यचन्द्रोऽपि भयभीतः |
यस्मात् इन्द्रचन्द्रसूर्यौ विभ्रान्तौ, कुबेरस्य भण्डारं लुण्ठितो यस्य पुरतः ब्रह्मा मौनम् अकरोत्
येन सह इन्द्रादयः बहवः भूताः युध्यन्ति स्म, न तु जितुम्
अद्य रणक्षेत्रे तं जित्वा रामः सीताम् अपि स्वय्यम्वरसमारोहे यथा।।६२३।।
ALKA STANZA इति
आकस्मिकप्रहारकारणात् विशालसेना पलायितवती
बलानि शीघ्रं धावित्वा युद्धं कर्तुं प्रवृत्ताः, योद्धाः शीघ्रं धावितवन्तः च
चञ्चलाः योद्धाः द्रुतं गच्छन्ति स्म
स्वर्गकन्यानां विषये विचारान् विस्मृतवन्तः।६२४।
तत्क्षणमेव लङ्कायां कोलाहलः अभवत् ।
क्षेत्रं शरान् त्यक्त्वा योधाः लङ्कां प्रविशन् |
रावणस्य नेत्रेभ्यः अश्रुधारा प्रवहति स्म
रामं स्वचक्षुषा दृष्ट्वा शोकवाक्यानि उत्थापितवन्तः ॥६२५॥
पार्षोत्तं रामो (तत् उक्तवान्) रावणं हन्ति |
तान् सर्वान् हत्वा बाहून् च्छिन्नन् रामः उत्तमः |
सर्वे प्राणान् रक्षित्वा पलायिताः (लङ्का)।
अथ सर्वे (अन्ये) आत्मानं त्राता, पलायिताः, रामः च तान् धावन्तः योद्धान् बाणवृष्टिं कृतवान्।६२६।
तस्मिन् क्षणे राज्ञीः पलायिताः
सर्वा राज्ञी रुदन्ती क्षणेन धावित्वा रामपादयोः पतितुं आगता