श्री दसम् ग्रन्थः

पुटः - 1174


ਰਾਜ ਸਾਜ ਸਭ ਤ੍ਯਾਗਿ ਕਰਿ ਭੇਖ ਅਤਿਥ ਬਨਾਇ ॥
राज साज सभ त्यागि करि भेख अतिथ बनाइ ॥

(राजा) सर्वा राजव्यवस्थां त्यक्त्वा जोगीभक्तः अभवत्

ਤਵਨਿ ਝਰੋਖਾ ਕੇ ਤਰੇ ਬੈਠਿਯੋ ਧੂੰਆ ਲਾਇ ॥੨੨॥
तवनि झरोखा के तरे बैठियो धूंआ लाइ ॥२२॥

तस्य खिडक्याः अधः च धूमं कुर्वन् उपविष्टवान्। २२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰਾਜ ਸੁਤਾ ਭਿਛਾ ਲੈ ਆਵੈ ॥
राज सुता भिछा लै आवै ॥

राजकुमारी दक्षिणाम् आनयत्

ਤਾ ਕਹ ਅਪਨੇ ਹਾਥ ਜਿਵਾਵੈ ॥
ता कह अपने हाथ जिवावै ॥

हस्तेन च तं पोषयति स्म।

ਨਿਸਿ ਕਹ ਲੋਗ ਜਬੈ ਸ੍ਵੈ ਜਾਹੀ ॥
निसि कह लोग जबै स्वै जाही ॥

रात्रौ यदा सर्वे जनाः निद्रां कुर्वन्ति

ਲਪਟਿ ਲਪਟਿ ਦੋਊ ਭੋਗ ਕਮਾਹੀ ॥੨੩॥
लपटि लपटि दोऊ भोग कमाही ॥२३॥

अतः तौ परस्परं रमन्ते स्म । 23.

ਇਹ ਬਿਧਿ ਕੁਅਰਿ ਅਧਿਕ ਸੁਖ ਲੀਏ ॥
इह बिधि कुअरि अधिक सुख लीए ॥

एवं कुमारी महतीं सुखं प्राप्तवती

ਸਭ ਹੀ ਲੋਗ ਬਿਸ੍ਵਾਸਿਤ ਕੀਏ ॥
सभ ही लोग बिस्वासित कीए ॥

सर्वेषां जनानां विश्वासं च कृतवान्।

ਅਤਿਥ ਲੋਗ ਕਹਿ ਤਾਹਿ ਬਖਾਨੈ ॥
अतिथ लोग कहि ताहि बखानै ॥

सर्वे जनाः तं जोगी इति आह्वयन्ति स्म

ਰਾਜਾ ਕਰਿ ਕੋਊ ਨ ਪਛਾਨੈ ॥੨੪॥
राजा करि कोऊ न पछानै ॥२४॥

न च कश्चित् राजा इति (तम्) ज्ञातवान्। २४.

ਇਕ ਦਿਨ ਕੁਅਰਿ ਪਿਤਾ ਪਹਿ ਗਈ ॥
इक दिन कुअरि पिता पहि गई ॥

एकदा कुमारी पितुः समीपं गता

ਬਚਨ ਕਠੋਰ ਬਖਾਨਤ ਭਈ ॥
बचन कठोर बखानत भई ॥

(स च) कठोरं वचनं वक्तुं आरब्धवान्।

ਕੋਪ ਬਹੁਤ ਰਾਜਾ ਤਬ ਭਯੋ ॥
कोप बहुत राजा तब भयो ॥

तदा राजा अतीव क्रुद्धः अभवत्

ਬਨ ਬਾਸਾ ਦੁਹਿਤਾ ਕਹ ਦਯੋ ॥੨੫॥
बन बासा दुहिता कह दयो ॥२५॥

कन्यां च निर्वासितवती। 25.

ਸੁਨ ਬਨਬਾਸ ਪ੍ਰਗਟਿ ਅਤਿ ਰੋਵੈ ॥
सुन बनबास प्रगटि अति रोवै ॥

बाणवाः उपरितः बहु रोदिति स्म ।

ਚਿਤ ਕੇ ਬਿਖੈ ਸਕਲ ਦੁਖ ਖੋਵੈ ॥
चित के बिखै सकल दुख खोवै ॥

परन्तु सा चितात् सर्वं दुःखं हरति स्म (प्रसृष्टा एवम् उक्तवती इत्यर्थः) ।

ਸਿਧਿ ਕਾਜ ਮੋਰਾ ਪ੍ਰਭੁ ਕੀਨਾ ॥
सिधि काज मोरा प्रभु कीना ॥

ईश्वरः मम कार्यं सम्पन्नवान्

ਤਾਤ ਹਮੈ ਬਨ ਬਾਸਾ ਦੀਨਾ ॥੨੬॥
तात हमै बन बासा दीना ॥२६॥

पित्रा मम प्रव्रजः दत्तः इति। २६.

ਸਿਵਕਨ ਸੰਗ ਇਮਿ ਰਾਜ ਉਚਾਰੋ ॥
सिवकन संग इमि राज उचारो ॥

एवम् उक्तवान् राजा भृत्यान् |

ਏਹ ਕੰਨ੍ਯਾ ਕਹ ਬੇਗਿ ਨਿਕਾਰੋ ॥
एह कंन्या कह बेगि निकारो ॥

यत् एषा बालिका शीघ्रं (अत्र) अपसारणीया।

ਜਹ ਬਨ ਹੋਇ ਘੋਰ ਬਿਕਰਾਲਾ ॥
जह बन होइ घोर बिकराला ॥

यत्र घोरं भयंकरं भवति, .

ਤਿਹ ਇਹ ਛਡ ਆਵਹੁ ਤਤਕਾਲਾ ॥੨੭॥
तिह इह छड आवहु ततकाला ॥२७॥

तत्र तत्क्षणमेव मुक्तं कुरुत। 27.

ਲੈ ਸੇਵਕ ਤਿਤ ਸੰਗ ਸਿਧਾਏ ॥
लै सेवक तित संग सिधाए ॥

भृत्याः तं सह नीतवन्तः

ਤਾ ਕੋ ਬਨ ਭੀਤਰ ਤਜਿ ਆਏ ॥
ता को बन भीतर तजि आए ॥

सः च बन्ने विरामं प्राप्तवान्।

ਵਹ ਰਾਜਾ ਆਵਤ ਤਹ ਭਯੋ ॥
वह राजा आवत तह भयो ॥

स राजापि तत्र आगतः

ਤਹੀ ਤਵਨਿ ਤੇ ਆਸਨ ਲਯੋ ॥੨੮॥
तही तवनि ते आसन लयो ॥२८॥

तत्र च सः आसनं गृहीतवान्। २८.

ਦ੍ਰਿੜ ਰਤਿ ਪ੍ਰਥਮ ਤਵਨ ਸੌ ਕਰੀ ॥
द्रिड़ रति प्रथम तवन सौ करी ॥

प्रथमं तस्य सह उत्तमं क्रीडितवान्

ਭਾਤਿ ਭਾਤਿ ਕੈ ਭੋਗਨ ਭਰੀ ॥
भाति भाति कै भोगन भरी ॥

पूरितं च (मनः) नानाविषयेषु प्रवृत्तेन।

ਹੈ ਆਰੂੜਤ ਪੁਨਿ ਤਿਹ ਕੀਨਾ ॥
है आरूड़त पुनि तिह कीना ॥

ततः तं अश्वमारुह्य

ਨਗਰ ਅਪਨ ਕੋ ਮਾਰਗ ਲੀਨਾ ॥੨੯॥
नगर अपन को मारग लीना ॥२९॥

स्वनगरं प्रति मार्गं च गृहीतवान्। २९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸਤਾਵਨ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੫੭॥੪੮੫੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सतावन चरित्र समापतम सतु सुभम सतु ॥२५७॥४८५६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २५७तमस्य चरितस्य समापनम्, सर्वं शुभम्। २५७.४८५६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹੰਸਾ ਧੁਜ ਰਾਜਾ ਇਕ ਸੁਨਿਯਤ ॥
हंसा धुज राजा इक सुनियत ॥

हंस धुज नाम राजा शृणोति स्म

ਬਲ ਪ੍ਰਤਾਪ ਜਿਹ ਅਤਿ ਜਗ ਗੁਨਿਯਤ ॥
बल प्रताप जिह अति जग गुनियत ॥

यस्य बलं तेजश्च सर्वलोकेन विश्वासितम्।

ਕੇਸੋਤਮਾ ਧਾਮ ਤਿਹ ਨਾਰੀ ॥
केसोतमा धाम तिह नारी ॥

तस्य गृहे केसोतमा नाम्ना एका महिला आसीत् ।

ਜਾ ਸਮ ਸੁਨੀ ਨ ਨੈਨ ਨਿਹਾਰੀ ॥੧॥
जा सम सुनी न नैन निहारी ॥१॥

तादृशी (सुन्दरी) पूर्वं न श्रुता न चक्षुषा मे दृष्टा। १.

ਹੰਸ ਮਤੀ ਤਿਹ ਗ੍ਰਿਹ ਦੁਹਿਤਾ ਇਕ ॥
हंस मती तिह ग्रिह दुहिता इक ॥

तेषां गृहे हंसमतिः नाम बालिका आसीत् ।

ਪੜੀ ਬ੍ਯਾਕਰਨ ਕੋਕ ਸਾਸਤ੍ਰਨਿਕ ॥
पड़ी ब्याकरन कोक सासत्रनिक ॥

(सः) व्याकरण, कोक इत्यादिषु अनेकेषु विज्ञानेषु सुशिक्षितः आसीत् ।

ਤਾ ਸਮ ਅਵਰ ਨ ਕੋਊ ਜਗ ਮੈ ॥
ता सम अवर न कोऊ जग मै ॥

तस्य सदृशः अन्यः कोऽपि लोके नासीत् ।

ਥਕਿਤ ਰਹਿਤ ਨਿਰਖਤ ਰਵਿ ਮਗ ਮੈ ॥੨॥
थकित रहित निरखत रवि मग मै ॥२॥

तं दृष्ट्वा सूर्योऽपि मार्गे श्रान्तः भवति स्म। २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਅਤਿ ਸੁੰਦਰਿ ਵਹ ਬਾਲ ਜਗਤ ਮਹਿ ਜਾਨਿਯੈ ॥
अति सुंदरि वह बाल जगत महि जानियै ॥

सा स्त्रियं जगति सुन्दरतमं मन्यते स्म ।

ਜਿਹ ਸਮ ਅਵਰ ਸੁੰਦਰੀ ਕਹੂੰ ਨ ਬਖਾਨਿਯੈ ॥
जिह सम अवर सुंदरी कहूं न बखानियै ॥

तस्याः सदृशी अन्यत् सौन्दर्यं नासीत् ।

ਜੋਬਨ ਜੇਬ ਅਧਿਕ ਤਾ ਕੇ ਤਨ ਰਾਜਈ ॥
जोबन जेब अधिक ता के तन राजई ॥

तस्याः शरीरे जोबन्, सौन्दर्यं च अतीव सुन्दरम् आसीत् ।

ਹੋ ਨਿਰਖਿ ਚੰਦ੍ਰ ਅਰੁ ਸੂਰ ਮਦਨ ਛਬਿ ਲਾਜਈ ॥੩॥
हो निरखि चंद्र अरु सूर मदन छबि लाजई ॥३॥

तस्य प्रतिबिम्बं दृष्ट्वा सूर्यचन्द्रकामदेवः अपि लज्जां प्राप्नुवन् आसीत् । ३.

ਰੂਪ ਕੁਅਰ ਸੁਕੁਮਾਰ ਜਬੈ ਅਬਲਾ ਲਹਾ ॥
रूप कुअर सुकुमार जबै अबला लहा ॥

(एकदा) यदा सा स्त्री सौम्यकन्यारूपं दृष्टवती

ਜਾ ਸਮ ਨਿਰਖਾ ਕਹੂੰ ਨ ਕਹੂੰ ਕਿਨਹੂੰ ਕਹਾ ॥
जा सम निरखा कहूं न कहूं किनहूं कहा ॥

(अतः ते तत् चिन्तयितुं आरब्धवन्तः) न केनापि एतादृशं किमपि दृष्टम् (सुन्दरं) न च केनापि किमपि उक्तम्।