श्री दसम् ग्रन्थः

पुटः - 428


ਜਿਉ ਬਰਖਾ ਰਿਤੁ ਕੇ ਸਮੈ ਦਉਰ ਪਰੇ ਅਰਿਰਾਇ ॥੧੩੦੭॥
जिउ बरखा रितु के समै दउर परे अरिराइ ॥१३०७॥

यदा शक्तिसिंहः करुध्वजं पातितवान् तदा शत्रवः वर्षायां आर्द्रतायाः उद्धारार्थं इतस्ततः धावन्तः जनाः इव अभयार्थं पलायितुं आरब्धवन्तः ।१३०७

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਕਧੁਜਾ ਨਿਜ ਭ੍ਰਾਤ ਨਿਹਾਰਿ ਹਨ੍ਯੋ ਤਬ ਹੀ ਰਿਸ ਕੈ ਵਹੁ ਧਾਯੋ ॥
काकधुजा निज भ्रात निहारि हन्यो तब ही रिस कै वहु धायो ॥

भ्रातरं मृतं दृष्ट्वा कक्ध्वजः परं क्रुद्धः |

ਦਾਤ ਕੀਏ ਕਈ ਜੋਜਨ ਲਉ ਗਿਰਿ ਸੋ ਤਿਹ ਆਪਨੋ ਰੂਪ ਬਨਾਯੋ ॥
दात कीए कई जोजन लउ गिरि सो तिह आपनो रूप बनायो ॥

सः अनेकयोजनानि (अन्तरप्रमाणं) दन्तं दीर्घं कृत्वा शैलप्रमाणं शरीरं वर्धितवान्

ਰੋਮ ਕੀਏ ਤਰੁ ਸੇ ਤਨ ਮੈ ਕਰਿ ਆਯੁਧ ਲੈ ਰਨਿ ਭੂਮਹਿ ਆਯੋ ॥
रोम कीए तरु से तन मै करि आयुध लै रनि भूमहि आयो ॥

वृक्षा इव केशान् वर्धयन् शस्त्राणि हस्ते गृहीत्वा रणक्षेत्रे आगतः

ਸ੍ਰੀ ਸਕਤੇਸ ਤਨ੍ਰਯੋ ਕਰਿ ਚਾਪ ਸੁ ਏਕ ਹੀ ਬਾਨ ਸਿਉ ਮਾਰਿ ਗਿਰਾਯੋ ॥੧੩੦੮॥
स्री सकतेस तन्रयो करि चाप सु एक ही बान सिउ मारि गिरायो ॥१३०८॥

शक्तिसिंहः धनुषः कर्षणेन, एकेन बाणेन एव तं पातितवान्।1308।

ਦੈਤ ਚਮੂੰ ਪਤਿ ਠਾਢੋ ਹੁਤੋ ਤਿਹ ਕੋ ਬਰ ਕੈ ਨ੍ਰਿਪ ਊਪਰਿ ਧਾਯੋ ॥
दैत चमूं पति ठाढो हुतो तिह को बर कै न्रिप ऊपरि धायो ॥

राक्षससेनापतिः तत्र स्थितः, सः शक्तिसिंहस्य उपरि महाक्रोधः पतितः

ਰਾਛਸ ਸੈਨ ਅਛੂਹਨਿ ਲੈ ਅਪਨੇ ਮਨ ਮੈ ਅਤਿ ਕੋਪ ਬਢਾਯੋ ॥
राछस सैन अछूहनि लै अपने मन मै अति कोप बढायो ॥

सः स्वसेनायाः परमं विभागं स्वेन सह गृहीत्वा अतीव क्रुद्धः अग्रे अगच्छत्

ਬਾਨ ਬਨਾਇ ਚਢਿਯੋ ਰਨ ਕੋ ਤਿਹ ਆਪਨ ਨਾਮੁ ਕੁਰੂਪ ਕਹਾਯੋ ॥
बान बनाइ चढियो रन को तिह आपन नामु कुरूप कहायो ॥

अस्य आगतस्य दानवस्य नाम कुरुपः आसीत्

ਐਸੇ ਚਲਿਯੋ ਅਰਿ ਕੇ ਬਧ ਕੋ ਮਨੋ ਸਾਵਨ ਕੋ ਉਨਏ ਘਨੁ ਆਯੋ ॥੧੩੦੯॥
ऐसे चलियो अरि के बध को मनो सावन को उनए घनु आयो ॥१३०९॥

स सावनस्य मेघ इव शत्रून् नाशयितुं अग्रे गतः।1309।

ਹੇਰਿ ਚਮੂੰ ਬਹੁ ਸਤ੍ਰਨ ਕੀ ਸਕਤੇਸ ਬਲੀ ਮਨਿ ਰੋਸ ਭਯੋ ਹੈ ॥
हेरि चमूं बहु सत्रन की सकतेस बली मनि रोस भयो है ॥

शत्रुस्य विशालं सैन्यं दृष्ट्वा शक्तिसिंह सुरवीरः क्रुद्धः अभवत् ।

ਧੀਰਜ ਬਾਧਿ ਅਯੋਧਨ ਮਾਝਿ ਸਰਾਸਨਿ ਬਾਨ ਸੁ ਪਾਨਿ ਲਯੋ ਹੈ ॥
धीरज बाधि अयोधन माझि सरासनि बान सु पानि लयो है ॥

शत्रुसेनायाः चतुर्विभागान् दृष्ट्वा शक्तिसिंहः क्रोधपूर्णः अभवत्, परन्तु युद्धक्षेत्रे सहनशीलतायाः कारणात् सः धनुषः बाणान् च हस्ते गृहीतवान्

ਤ੍ਰਾਸ ਸਬੈ ਤਜਿ ਕੈ ਲਜਿ ਕੈ ਅਰਿ ਕੇ ਦਲ ਕੇ ਸਮੁਹੇ ਸੁ ਗਯੋ ਹੈ ॥
त्रास सबै तजि कै लजि कै अरि के दल के समुहे सु गयो है ॥

सः शत्रुसैन्यस्य पुरतः गत्वा तं दृष्ट्वा सर्वे पलायितुं प्रवृत्ताः

ਦਾਨਵ ਮੇਘ ਬਿਡਾਰਨ ਕੋ ਰਨ ਮੈ ਮਨੋ ਬੀਰ ਸਮੀਰ ਭਯੋ ਹੈ ॥੧੩੧੦॥
दानव मेघ बिडारन को रन मै मनो बीर समीर भयो है ॥१३१०॥

राक्षसमेघनाशार्थं स योद्धा वात इव आसीत्।१३१०।

ਅੰਤ੍ਰ ਧ੍ਯਾਨ ਕੁਰੂਪ ਭਯੋ ਨਭ ਮੈ ਤਿਹ ਜਾਇ ਕੈ ਬੈਨ ਉਚਾਰੇ ॥
अंत्र ध्यान कुरूप भयो नभ मै तिह जाइ कै बैन उचारे ॥

कुरूप' (विशालः) अन्तर्धानं गत्वा आकाशं गत्वा इमानि वचनानि उक्तवान्

ਜੈਹੋ ਕਹਾ ਹਮ ਤੇ ਭਜਿ ਕੈ ਗਜ ਬਾਜ ਅਨੇਕ ਅਕਾਸ ਤੇ ਡਾਰੇ ॥
जैहो कहा हम ते भजि कै गज बाज अनेक अकास ते डारे ॥

कुरूपः अन्तर्धानं कृत्वा आकाशे प्रकटितः सन् आह- हे शक्तिसिंह! क्व गमिष्यसि त्राणार्थम् इत्युक्त्वा गजान् अश्वान् वृक्षान् ।

ਰੂਖ ਪਖਾਨ ਸਿਲਾ ਰਥ ਸਿੰਘ ਧਰਾਧਰ ਰੀਛ ਮਹਾ ਅਹਿ ਕਾਰੇ ॥
रूख पखान सिला रथ सिंघ धराधर रीछ महा अहि कारे ॥

पाषाणशिलारथसिंहपर्वतऋक्षकृष्णकोबरा |

ਆਨਿ ਪਰੇ ਰਨ ਭੂਮਿ ਮੈ ਜੋਰ ਸੋ ਭੂਪ ਬਚਿਓ ਸਿਗਰੇ ਦਬਿ ਮਾਰੇ ॥੧੩੧੧॥
आनि परे रन भूमि मै जोर सो भूप बचिओ सिगरे दबि मारे ॥१३११॥

सर्वे पतिताः पृथिव्यां यस्याः अधः शक्तिसिंहं विहाय सर्वे मर्दिताः हताः च।१३११।

ਜੇਤਕ ਡਾਰਿ ਦਏ ਨ੍ਰਿਪ ਪੈ ਗਿਰਿ ਤੇਤਕ ਬਾਨਨ ਸਾਥ ਨਿਵਾਰੇ ॥
जेतक डारि दए न्रिप पै गिरि तेतक बानन साथ निवारे ॥

(दानवः) यावन्तः पर्वताः राजा (शक्तिसिंहः) पतितः, तावन्तः सः बाणैः रक्षितः।

ਜੇ ਰਜਨੀਚਰ ਠਾਢੇ ਹੁਤੇ ਸਕਤੇਸ ਬਲੀ ਤਿਹ ਓਰਿ ਪਧਾਰੇ ॥
जे रजनीचर ठाढे हुते सकतेस बली तिह ओरि पधारे ॥

राजा (शक्तिसिंहः) तस्य उपरि क्षिप्तं सर्वं बाणैः अवरुद्ध्य सः महाबलः स्वबलेन तत्र प्राप्तः, यत्र राक्षसाः स्थिताः आसन्

ਪਾਨਿ ਕ੍ਰਿਪਾਨ ਲਏ ਬਲਵਾਨ ਸੁ ਘਾਇਲ ਏਕ ਕਰੇ ਇਕ ਮਾਰੇ ॥
पानि क्रिपान लए बलवान सु घाइल एक करे इक मारे ॥

अयम् खड्गं हस्ते गृहीत्वा केषाञ्चित् क्षतिं कृत्वा बहूनां वधं कृतवान्

ਦੈਤ ਚਮੂੰ ਨ ਬਸਾਤ ਕਛੂ ਅਪਨੇ ਛਲ ਛਿਦ੍ਰਨਿ ਕੈ ਸਬ ਹਾਰੇ ॥੧੩੧੨॥
दैत चमूं न बसात कछू अपने छल छिद्रनि कै सब हारे ॥१३१२॥

राक्षससेना किमपि सार्थकं कर्तुं न शक्तवती एकः डिट् स्वस्य वञ्चनाविधिना पराजितः आसीत्/१३१२।

ਨ੍ਰਿਪ ਨੇ ਬਹੁਰੋ ਧਨੁ ਬਾਨ ਲਯੋ ਰਿਸ ਸਾਥ ਕੁਰੂਪ ਕੇ ਬੀਰ ਹਨੇ ॥
न्रिप ने बहुरो धनु बान लयो रिस साथ कुरूप के बीर हने ॥

धनुर्बाणहस्तं गृहीत्वा राजा कुरुपं लक्ष्यं कृतवान् ।

ਜੇਊ ਜੀਵਤ ਥੇ ਕਰਿ ਆਯੁਧ ਲੈ ਅਰਰਾਇ ਪਰੇ ਬਰਬੀਰ ਘਨੇ ॥
जेऊ जीवत थे करि आयुध लै अरराइ परे बरबीर घने ॥

यः जीवितः आयुधहस्तेषु ,बहुः योद्धा विकुचन्ति स्म

ਜੇਊ ਆਨਿ ਲਰੇ ਬਿਨੁ ਪ੍ਰਾਨ ਕਰੇ ਰੁਪਿ ਠਾਢੇ ਲਰੇ ਕੋਊ ਸ੍ਰਉਨ ਸਨੇ ॥
जेऊ आनि लरे बिनु प्रान करे रुपि ठाढे लरे कोऊ स्रउन सने ॥

यः कश्चित् युद्धाय अग्रे आगच्छति, सः निष्प्राणः अभवत्, बहवः स्थिताः रक्तसंतृप्ताः च दृष्टाः

ਮਨਿ ਯੌ ਉਪਮਾ ਉਪਜੀ ਰਿਤੁਰਾਜ ਸਮੈ ਦ੍ਰੁਮ ਕਿੰਸਕ ਲਾਲ ਬਨੇ ॥੧੩੧੩॥
मनि यौ उपमा उपजी रितुराज समै द्रुम किंसक लाल बने ॥१३१३॥

वसन्तऋतौ रक्तकेसुपुष्प इव चलन्तः आविर्भूताः।१३१३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਕਤਿ ਸਿੰਘ ਤਿਹ ਸਮਰ ਮੈ ਬਹੁਰੋ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ॥
सकति सिंघ तिह समर मै बहुरो ससत्र संभारि ॥

तस्मिन् युद्धे शक्तिसिंहः पुनः शस्त्रं गृहीतवान् अस्ति

ਅਸੁਰ ਸੈਨ ਮੈ ਭਟ ਪ੍ਰਬਲ ਤੇ ਬਹੁ ਦਏ ਸੰਘਾਰ ॥੧੩੧੪॥
असुर सैन मै भट प्रबल ते बहु दए संघार ॥१३१४॥

तस्मिन् युद्धे शस्त्राणि धारयन् शक्तिसिंहः राक्षससेनायाः बहूनि योद्धान् मारितवान्।१३१४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਿਕ੍ਰਤਾਨਨ ਨਾਮ ਕਰੂਪ ਕੋ ਬਾਧਵ ਕੋਪ ਭਯੋ ਅਸਿ ਪਾਨਿ ਗਹਿਓ ॥
बिक्रतानन नाम करूप को बाधव कोप भयो असि पानि गहिओ ॥

कुरूपस्य 'बिक्रतानन' नामकः भ्राता क्रोधपूर्णः खड्गहस्ते धारयति स्म ।

ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਰਨ ਮੈ ਤਿਹ ਕੋ ਮਨ ਮੈ ਅਰਿ ਕੇ ਬਧਬੇ ਕੋ ਚਹਿਓ ॥
कबि स्याम कहै रन मै तिह को मन मै अरि के बधबे को चहिओ ॥

विकर्तनन् कुरुपभ्राता महता क्रोधेन तस्य खड्गं हस्ते गृहीत्वा शत्रुवधार्थं प्रयत्नम् अकरोत्

ਸੁ ਧਵਾਇ ਕੈ ਸ੍ਯੰਦਨ ਆਯੋ ਤਹਾ ਨ ਟਰਿਓ ਵਹ ਜੁਧ ਹੀ ਕੋ ਉਮਹਿਓ ॥
सु धवाइ कै स्यंदन आयो तहा न टरिओ वह जुध ही को उमहिओ ॥

रथं वाहयित्वा तत्र आगत्य युद्धकामात् ततो न दूरं गतः |

ਸੁਨਿ ਰੇ ਸਕਤੇਸ ਸੰਭਾਰਿ ਸੰਘਾਰਤ ਹੋ ਤੁਮ ਕੋ ਇਹ ਭਾਤਿ ਕਹਿਓ ॥੧੩੧੫॥
सुनि रे सकतेस संभारि संघारत हो तुम को इह भाति कहिओ ॥१३१५॥

रथं चालयित्वा युद्धे उत्साहं मनसि कृत्वा तत्र गत्वा अवदत्, हे राजन्! खड्गं धारय, अहं त्वां हन्तुं गच्छामि।1315.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਕਤਿ ਸਿੰਘ ਯਹਿ ਬਚਨਿ ਸੁਨਿ ਲੀਨੀ ਸਕਤਿ ਉਠਾਇ ॥
सकति सिंघ यहि बचनि सुनि लीनी सकति उठाइ ॥

इति वचनं श्रुत्वा शक्तिसिंहः शूलम् उद्धृतवान् ।

ਚਪਲਾ ਸੀ ਰਵਿ ਕਿਰਨ ਸੀ ਅਰਿ ਤਕਿ ਦਈ ਚਲਾਇ ॥੧੩੧੬॥
चपला सी रवि किरन सी अरि तकि दई चलाइ ॥१३१६॥

इति वचनं श्रुत्वा शक्तिसिंहः स्वशक्तिं हस्ते गृहीत्वा शत्रुं पश्यन् तां शक्तिं सूर्यकिरणसदृशं वेगं विसृजत्।१३१६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਲਾਗਿ ਗਈ ਬਿਕ੍ਰਤਾਨਨ ਕੇ ਉਰਿ ਚੀਰ ਕੈ ਤਾ ਤਨ ਪਾਰ ਭਈ ॥
लागि गई बिक्रतानन के उरि चीर कै ता तन पार भई ॥

विकर्तननस्य हृदयं विदारयन्ती शक्तिः शरीरस्य परं पार्श्वे प्रविशति स्म

ਜਿਹ ਊਪਰਿ ਕੰਚਨ ਕੀ ਸਬ ਆਕ੍ਰਿਤ ਹੈ ਸਬ ਹੀ ਸੋਊ ਲੋਹ ਮਈ ॥
जिह ऊपरि कंचन की सब आक्रित है सब ही सोऊ लोह मई ॥

यस्मिन् शरीरे सुवर्णानि आकृतयः आसन्,

ਲਸਕੈ ਉਰਿ ਰਾਕਸ ਕੇ ਮਧ ਯੌ ਉਪਮਾ ਤਿਹ ਕੀ ਕਬਿ ਭਾਖ ਦਈ ॥
लसकै उरि राकस के मध यौ उपमा तिह की कबि भाख दई ॥

सर्वं रक्तेन रञ्जितम् आसीत्

ਮਨੋ ਰਾਹੁ ਬਿਚਾਰ ਕੈ ਪੂਰਬ ਬੈਰ ਕੋ ਸੂਰਜ ਕੀ ਕਰਿ ਲੀਲ ਲਈ ॥੧੩੧੭॥
मनो राहु बिचार कै पूरब बैर को सूरज की करि लील लई ॥१३१७॥

सा शक्तिः शरीरे चालिता तस्य वैरं स्मृत्वा राहुना ग्रस्तः सूर्यः इव आसीत्।1317।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਉਤ ਬਰਛੀ ਕੇ ਲਗਤ ਹੀ ਪ੍ਰਾਨ ਤਜੇ ਬਲਵਾਨ ॥
उत बरछी के लगत ही प्रान तजे बलवान ॥

सुरवीरः (विशालः) शूलेन वक्षसि प्रहारमात्रेण प्राणान् त्यक्तवान् ।

ਸਬ ਦੈਤਨ ਕੋ ਮਨ ਡਰਿਓ ਹਾ ਹਾ ਕੀਓ ਬਖਾਨ ॥੧੩੧੮॥
सब दैतन को मन डरिओ हा हा कीओ बखान ॥१३१८॥

खड्गप्रहारेन सः महाबलः अन्तिमं निःश्वसति स्म, सर्वे महाबलाः योद्धाः भयं मनसि कृत्वा शोचन्ति स्म।१३१८।

ਬਿਕ੍ਰਤਾਨਨ ਜਬ ਮਾਰਿਓ ਸਕਤਿ ਸਿੰਘ ਰਨਧੀਰਿ ॥
बिक्रतानन जब मारिओ सकति सिंघ रनधीरि ॥

यदा बिक्राताननः बलवत् शक्तिसिंहेन हतः |

ਸੋ ਕੁਰੂਪ ਅਵਿਲੋਕ ਕੈ ਸਹਿ ਨ ਸਕਿਓ ਦੁਖੁ ਬੀਰ ॥੧੩੧੯॥
सो कुरूप अविलोक कै सहि न सकिओ दुखु बीर ॥१३१९॥

यदा वीरशक्तिसिंहः विकर्तननस्य वधं कृतवान् तदा कुरुपः भ्रातुः मृत्योः दुःखं न सहितवान्।१३१९।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या