यदा शक्तिसिंहः करुध्वजं पातितवान् तदा शत्रवः वर्षायां आर्द्रतायाः उद्धारार्थं इतस्ततः धावन्तः जनाः इव अभयार्थं पलायितुं आरब्धवन्तः ।१३०७
स्वय्या
भ्रातरं मृतं दृष्ट्वा कक्ध्वजः परं क्रुद्धः |
सः अनेकयोजनानि (अन्तरप्रमाणं) दन्तं दीर्घं कृत्वा शैलप्रमाणं शरीरं वर्धितवान्
वृक्षा इव केशान् वर्धयन् शस्त्राणि हस्ते गृहीत्वा रणक्षेत्रे आगतः
शक्तिसिंहः धनुषः कर्षणेन, एकेन बाणेन एव तं पातितवान्।1308।
राक्षससेनापतिः तत्र स्थितः, सः शक्तिसिंहस्य उपरि महाक्रोधः पतितः
सः स्वसेनायाः परमं विभागं स्वेन सह गृहीत्वा अतीव क्रुद्धः अग्रे अगच्छत्
अस्य आगतस्य दानवस्य नाम कुरुपः आसीत्
स सावनस्य मेघ इव शत्रून् नाशयितुं अग्रे गतः।1309।
शत्रुस्य विशालं सैन्यं दृष्ट्वा शक्तिसिंह सुरवीरः क्रुद्धः अभवत् ।
शत्रुसेनायाः चतुर्विभागान् दृष्ट्वा शक्तिसिंहः क्रोधपूर्णः अभवत्, परन्तु युद्धक्षेत्रे सहनशीलतायाः कारणात् सः धनुषः बाणान् च हस्ते गृहीतवान्
सः शत्रुसैन्यस्य पुरतः गत्वा तं दृष्ट्वा सर्वे पलायितुं प्रवृत्ताः
राक्षसमेघनाशार्थं स योद्धा वात इव आसीत्।१३१०।
कुरूप' (विशालः) अन्तर्धानं गत्वा आकाशं गत्वा इमानि वचनानि उक्तवान्
कुरूपः अन्तर्धानं कृत्वा आकाशे प्रकटितः सन् आह- हे शक्तिसिंह! क्व गमिष्यसि त्राणार्थम् इत्युक्त्वा गजान् अश्वान् वृक्षान् ।
पाषाणशिलारथसिंहपर्वतऋक्षकृष्णकोबरा |
सर्वे पतिताः पृथिव्यां यस्याः अधः शक्तिसिंहं विहाय सर्वे मर्दिताः हताः च।१३११।
(दानवः) यावन्तः पर्वताः राजा (शक्तिसिंहः) पतितः, तावन्तः सः बाणैः रक्षितः।
राजा (शक्तिसिंहः) तस्य उपरि क्षिप्तं सर्वं बाणैः अवरुद्ध्य सः महाबलः स्वबलेन तत्र प्राप्तः, यत्र राक्षसाः स्थिताः आसन्
अयम् खड्गं हस्ते गृहीत्वा केषाञ्चित् क्षतिं कृत्वा बहूनां वधं कृतवान्
राक्षससेना किमपि सार्थकं कर्तुं न शक्तवती एकः डिट् स्वस्य वञ्चनाविधिना पराजितः आसीत्/१३१२।
धनुर्बाणहस्तं गृहीत्वा राजा कुरुपं लक्ष्यं कृतवान् ।
यः जीवितः आयुधहस्तेषु ,बहुः योद्धा विकुचन्ति स्म
यः कश्चित् युद्धाय अग्रे आगच्छति, सः निष्प्राणः अभवत्, बहवः स्थिताः रक्तसंतृप्ताः च दृष्टाः
वसन्तऋतौ रक्तकेसुपुष्प इव चलन्तः आविर्भूताः।१३१३।
दोहरा
तस्मिन् युद्धे शक्तिसिंहः पुनः शस्त्रं गृहीतवान् अस्ति
तस्मिन् युद्धे शस्त्राणि धारयन् शक्तिसिंहः राक्षससेनायाः बहूनि योद्धान् मारितवान्।१३१४।
स्वय्या
कुरूपस्य 'बिक्रतानन' नामकः भ्राता क्रोधपूर्णः खड्गहस्ते धारयति स्म ।
विकर्तनन् कुरुपभ्राता महता क्रोधेन तस्य खड्गं हस्ते गृहीत्वा शत्रुवधार्थं प्रयत्नम् अकरोत्
रथं वाहयित्वा तत्र आगत्य युद्धकामात् ततो न दूरं गतः |
रथं चालयित्वा युद्धे उत्साहं मनसि कृत्वा तत्र गत्वा अवदत्, हे राजन्! खड्गं धारय, अहं त्वां हन्तुं गच्छामि।1315.
दोहरा
इति वचनं श्रुत्वा शक्तिसिंहः शूलम् उद्धृतवान् ।
इति वचनं श्रुत्वा शक्तिसिंहः स्वशक्तिं हस्ते गृहीत्वा शत्रुं पश्यन् तां शक्तिं सूर्यकिरणसदृशं वेगं विसृजत्।१३१६।
स्वय्या
विकर्तननस्य हृदयं विदारयन्ती शक्तिः शरीरस्य परं पार्श्वे प्रविशति स्म
यस्मिन् शरीरे सुवर्णानि आकृतयः आसन्,
सर्वं रक्तेन रञ्जितम् आसीत्
सा शक्तिः शरीरे चालिता तस्य वैरं स्मृत्वा राहुना ग्रस्तः सूर्यः इव आसीत्।1317।
दोहरा
सुरवीरः (विशालः) शूलेन वक्षसि प्रहारमात्रेण प्राणान् त्यक्तवान् ।
खड्गप्रहारेन सः महाबलः अन्तिमं निःश्वसति स्म, सर्वे महाबलाः योद्धाः भयं मनसि कृत्वा शोचन्ति स्म।१३१८।
यदा बिक्राताननः बलवत् शक्तिसिंहेन हतः |
यदा वीरशक्तिसिंहः विकर्तननस्य वधं कृतवान् तदा कुरुपः भ्रातुः मृत्योः दुःखं न सहितवान्।१३१९।
स्वय्या