श्री दसम् ग्रन्थः

पुटः - 1296


ਰਾਜ ਕੁਆਰੀ ਦੁਹੂੰ ਨਿਹਾਰੋ ॥
राज कुआरी दुहूं निहारो ॥

यदा तौ राजपुत्रौ दृष्टौ (तत् नृपम्) ।

ਦੁਹੂੰ ਹ੍ਰਿਦੈ ਇਹ ਭਾਤਿ ਬਿਚਾਰੋ ॥
दुहूं ह्रिदै इह भाति बिचारो ॥

अतः तौ मनसि एवम् चिन्तितवन्तौ

ਬਿਨੁ ਪੂਛੇ ਪਿਤੁ ਇਹ ਹਮ ਬਰਿ ਹੈ ॥
बिनु पूछे पितु इह हम बरि है ॥

पितरं न पृष्ट्वा अस्माकं रोचते इति ।

ਨਾਤਰ ਮਾਰਿ ਕਟਾਰੀ ਮਰਿ ਹੈ ॥੮॥
नातर मारि कटारी मरि है ॥८॥

अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। ८.

ਤਬ ਲਗੁ ਭੂਪ ਤ੍ਰਿਖਾਤੁਰ ਭਯੋ ॥
तब लगु भूप त्रिखातुर भयो ॥

तावत्पर्यन्तं राजा तृष्णया पीडितः आसीत्।

ਮ੍ਰਿਗ ਕੇ ਸਹਿਤ ਤਹਾ ਚਲਿ ਗਯੋ ॥
म्रिग के सहित तहा चलि गयो ॥

बरसिङ्गे तेन सह तत्र अगच्छत्।

ਸੋ ਮ੍ਰਿਗ ਰਾਜ ਸੁ ਤਨ ਕਹ ਦੀਯੋ ॥
सो म्रिग राज सु तन कह दीयो ॥

राजा तेभ्यः तत् बरसिङ्गं दत्तवान्।

ਤਿਨ ਕੋ ਸੀਤ ਬਾਰਿ ਲੈ ਪੀਯੋ ॥੯॥
तिन को सीत बारि लै पीयो ॥९॥

तेभ्यः शीतं जलं गृहीत्वा पिबत्। ९.

ਬਾਧਾ ਬਾਜ ਏਕ ਦ੍ਰੁਮ ਕੇ ਤਰ ॥
बाधा बाज एक द्रुम के तर ॥

अश्वः लङ्घनस्य अधः बद्धः आसीत्

ਸੋਵਤ ਭਯੋ ਹ੍ਵੈ ਭੂਪ ਸ੍ਰਮਾਤੁਰ ॥
सोवत भयो ह्वै भूप स्रमातुर ॥

राजा च श्रान्तत्वात् निद्रां गतः |

ਰਾਜ ਕੁਆਰਨ ਘਾਤ ਪਛਾਨਾ ॥
राज कुआरन घात पछाना ॥

राज कुमारीस ने इस अवसर को जब्त किया

ਸਖਿਯਨ ਸੋ ਅਸ ਕਿਯਾ ਬਖਾਨਾ ॥੧੦॥
सखियन सो अस किया बखाना ॥१०॥

एवं मित्रान् अवदत्। १०.

ਮਦਰਾ ਬਹੁ ਦੁਹੂੰ ਕੁਅਰਿ ਮੰਗਾਯੋ ॥
मदरा बहु दुहूं कुअरि मंगायो ॥

उभौ राजकुमारौ बहु मद्यं याचितवन्तौ

ਸਾਤ ਬਾਰ ਜੋ ਹੁਤੋ ਚੁਆਯੋ ॥
सात बार जो हुतो चुआयो ॥

यत् सप्तवारं निष्कासितम्।

ਅਪਨ ਸਹਿਤ ਸਖਿਯਨ ਕੌ ਪ੍ਰਯਾਇ ॥
अपन सहित सखियन कौ प्रयाइ ॥

पियै मित्रैः सह

ਅਧਿਕ ਮਤ ਕਰਿ ਦਈ ਸੁਵਾਇ ॥੧੧॥
अधिक मत करि दई सुवाइ ॥११॥

अत्यन्तं मत्तं च कृत्वा निद्रां कृतवान्। ११.

ਜਬ ਜਾਨਾ ਤੇ ਭਈ ਦਿਵਾਨੀ ॥
जब जाना ते भई दिवानी ॥

यदा ते ज्ञातवन्तः तदा (सर्वाः सखीः) अशुद्धाः अभवन्

ਸੋਏ ਸਕਲ ਪਹਰੂਆ ਜਾਨੀ ॥
सोए सकल पहरूआ जानी ॥

तथा च सर्वे रक्षकाः अपि सुप्ताः इति अपि अवगतवान्।

ਦੁਹੂੰ ਸਨਾਹੀ ਲਈ ਮੰਗਾਇ ॥
दुहूं सनाही लई मंगाइ ॥

(अतः तौ) उभौ तरणव्यायामान् आहूतवन्तौ

ਪਹਿਰਿ ਨਦੀ ਮੈ ਧਸੀ ਬਨਾਇ ॥੧੨॥
पहिरि नदी मै धसी बनाइ ॥१२॥

गृहीत्वा च नदीयां पतितः। १२.

ਤਰਤ ਤਰਤ ਆਈ ਤੇ ਤਹਾ ॥
तरत तरत आई ते तहा ॥

ते त्वरया तत्र आगताः, .

ਸੋਵਤ ਸੁਤੋ ਨਰਾਧਿਪ ਜਹਾ ॥
सोवत सुतो नराधिप जहा ॥

यत्र राजा सुप्तः आसीत्।

ਪਕਰਿ ਪਾਵ ਤਿਹ ਦਿਯਾ ਜਗਾਇ ॥
पकरि पाव तिह दिया जगाइ ॥

सः तं पादधारणेन जागरितवान्

ਅਜਾ ਚਰਮ ਪਰ ਲਿਯਾ ਚੜਾਇ ॥੧੩॥
अजा चरम पर लिया चड़ाइ ॥१३॥

आरुह्य च बकचर्मणि (मश्कनिर्मितम्)। १३.

ਭੂਪਤਿ ਲਿਯਾ ਚੜਾਇ ਸਨਾਈ ॥
भूपति लिया चड़ाइ सनाई ॥

राजा मञ्चे स्थापितः

ਸਰਿਤਾ ਬੀਚ ਪਰੀ ਪੁਨਿ ਜਾਈ ॥
सरिता बीच परी पुनि जाई ॥

ते च पुनः नदीयां पतितवन्तः।

ਤਰਤ ਤਰਤ ਅਪਨੋ ਤਜਿ ਦੇਸਾ ॥
तरत तरत अपनो तजि देसा ॥

स्वदेशं त्यक्त्वा

ਪ੍ਰਾਪਤ ਭੀ ਤਿਹ ਦੇਸ ਨਰੇਸਾ ॥੧੪॥
प्रापत भी तिह देस नरेसा ॥१४॥

ते तस्य राज्ञः देशं प्राप्तवन्तः। १४.

ਜਬ ਕਛੁ ਸੁਧਿ ਸਖਿਯਨ ਤਿਨ ਪਾਈ ॥
जब कछु सुधि सखियन तिन पाई ॥

यदा ते मित्राणि किञ्चित् अर्थं प्राप्तवन्तः।

ਨ੍ਰਿਸੰਦੇਹ ਯੌ ਹੀ ਠਹਰਾਈ ॥
न्रिसंदेह यौ ही ठहराई ॥

ते न संशयः तत् गृहीतवन्तः

ਮਦ ਸੌ ਭਈ ਜਾਨੁ ਮਤਵਾਰੀ ॥
मद सौ भई जानु मतवारी ॥

मद्येन मूर्च्छया तत्

ਡੂਬਿ ਮੁਈ ਦੋਊ ਰਾਜ ਦੁਲਾਰੀ ॥੧੫॥
डूबि मुई दोऊ राज दुलारी ॥१५॥

उभौ राजकुमारौ (नद्यां) मग्नौ भवतः।15.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਵੈ ਦੋਊ ਨ੍ਰਿਪ ਸੰਗ ਗਈ ਅਨਿਕ ਹਿਯੇ ਹਰਖਾਤ ॥
वै दोऊ न्रिप संग गई अनिक हिये हरखात ॥

उभौ हृदि महता हर्षेण राज्ञा सह ययुः |

ਅਜਾ ਚਰਮ ਪਰ ਭੂਪ ਬਰ ਦੁਹੂੰਅਨ ਚਲਾ ਬਜਾਤ ॥੧੬॥
अजा चरम पर भूप बर दुहूंअन चला बजात ॥१६॥

बकचर्म (मशकमय) आरोहणेन राजा अपि तैः सह रमन् जगाम । 16.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਤ੍ਰਿਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੩॥੬੩੮੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ त्रितालीस चरित्र समापतम सतु सुभम सतु ॥३४३॥६३८७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूपसाम्बदस्य ३४३तमस्य पात्रस्य समापनम्, सर्वं शुभम्। ३४३.६३८७ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਰਿਦ੍ਵਾਰ ਇਕ ਸੁਨ ਨ੍ਰਿਪਾਲਾ ॥
हरिद्वार इक सुन न्रिपाला ॥

हरिद्वारस्य कश्चन राजा शृणोति स्म,

ਤੇਜਿਮਾਨ ਦੁਤਿਮਾਨ ਛਿਤਾਲਾ ॥
तेजिमान दुतिमान छिताला ॥

यः अतीव उज्ज्वलः, सुन्दरः, बुद्धिमान् च आसीत्।

ਸ੍ਰੀ ਰਸਰੰਗ ਮਤੀ ਤਿਹ ਜਾਈ ॥
स्री रसरंग मती तिह जाई ॥

तस्य पुत्री रास रङ्ग मति

ਜਿਹ ਸਮ ਦੂਸਰਿ ਬਿਧਿ ਨ ਬਨਾਈ ॥੧॥
जिह सम दूसरि बिधि न बनाई ॥१॥

विधाता इव परं यो न अकरोत्। १.

ਜਬ ਵਹੁ ਤਰੁਨਿ ਤਰੁਨ ਅਤਿ ਭਈ ॥
जब वहु तरुनि तरुन अति भई ॥

यदा सा राज कुमारी भरः युवा अभवत्

ਭੂਪ ਸੈਨ ਨ੍ਰਿਪ ਕਹਿ ਪਿਤ ਦਈ ॥
भूप सैन न्रिप कहि पित दई ॥

अतः पिता (विवाहे) तत् भूप सन् राजानम् अददात्।

ਸਿਰੀ ਨਗਰ ਭੀਤਰ ਜਬ ਆਈ ॥
सिरी नगर भीतर जब आई ॥

यदा (राज कुमारी) सिरीनगरम् आगतवान्, तदा

ਲਖਿ ਚੰਡਾਲਿਕ ਅਧਿਕ ਲੁਭਾਈ ॥੨॥
लखि चंडालिक अधिक लुभाई ॥२॥

अतः सा एकं चण्डालं द्रष्टुं बहु प्रलोभिता अभवत्। २.

ਪਠੈ ਸਹਚਰੀ ਲਿਯਾ ਬੁਲਾਈ ॥
पठै सहचरी लिया बुलाई ॥

मित्रं प्रेषयित्वा (तस्याः) आहूतः

ਨ੍ਰਿਪ ਸੌ ਭੋਗ ਕਥਾ ਬਿਸਰਾਈ ॥
न्रिप सौ भोग कथा बिसराई ॥

राज्ञा सह मैथुनं च विस्मृतवान्।

ਰੈਨਿ ਦਿਵਸ ਤਿਹ ਲੇਤ ਬੁਲਾਈ ॥
रैनि दिवस तिह लेत बुलाई ॥

सा तं दिवारात्रौ आह्वयति स्म