श्री दसम् ग्रन्थः

पुटः - 656


ਚਤੁਰ ਬੇਦ ਚਰਚਾ ॥੨੫੭॥
चतुर बेद चरचा ॥२५७॥

देव्या हविषा च तत्र चतुर्वेदविमर्शः ॥२५७॥

ਸ੍ਰੁਤੰ ਸਰਬ ਪਾਠੰ ॥
स्रुतं सरब पाठं ॥

वेदान् सर्वान् पठति, २.

ਸੁ ਸੰਨ੍ਯਾਸ ਰਾਠੰ ॥
सु संन्यास राठं ॥

तस्य संन्यासस्य कृते सर्वश्रुतिपाठः सुयोग्यस्थाने कृतः

ਮਹਾਜੋਗ ਨ੍ਯਾਸੰ ॥
महाजोग न्यासं ॥

सः महान् योगाभ्यासकः अस्ति

ਸਦਾਈ ਉਦਾਸੰ ॥੨੫੮॥
सदाई उदासं ॥२५८॥

योगस्य महान् अभ्यासः कृतः वैराग्यस्य वातावरणं च आसीत्।258।

ਖਟੰ ਸਾਸਤ੍ਰ ਚਰਚਾ ॥
खटं सासत्र चरचा ॥

षट् शास्त्राणि चर्चां कुर्वन्ति, २.

ਰਟੈ ਬੇਦ ਅਰਚਾ ॥
रटै बेद अरचा ॥

वेदान् जपति पूजयति च, २.

ਮਹਾ ਮੋਨ ਮਾਨੀ ॥
महा मोन मानी ॥

महान् मौनेन गर्वितः

ਕਿ ਸੰਨ੍ਯਾਸ ਧਾਨੀ ॥੨੫੯॥
कि संन्यास धानी ॥२५९॥

षट्शास्त्रविमर्शं च वेदपाठसंन्यासीनां च महामौनम् ॥२५९॥

ਚਲਾ ਦਤ ਆਗੈ ॥
चला दत आगै ॥

दत्तः अग्रे गतः, .

ਲਖੇ ਪਾਪ ਭਾਗੈ ॥
लखे पाप भागै ॥

तदा दत्तः अद्यापि अधिकं गच्छति तं दृष्ट्वा पापाः पलायिताः

ਲਖੀ ਏਕ ਕੰਨਿਆ ॥
लखी एक कंनिआ ॥

(सः) कन्याम् अपश्यत्

ਤਿਹੂੰ ਲੋਗ ਧੰਨਿਆ ॥੨੬੦॥
तिहूं लोग धंनिआ ॥२६०॥

तत्र कन्या भूत्वा त्रिलोकं धन्यं कृत्वा।२६०।

ਮਹਾ ਬ੍ਰਹਮਚਾਰੀ ॥
महा ब्रहमचारी ॥

(दत्तः) महान् ब्रह्मचारी, .

ਸੁ ਧਰਮਾਧਿਕਾਰੀ ॥
सु धरमाधिकारी ॥

श्रेष्ठः धर्मस्य अधिकारः ।

ਲਖੀ ਪਾਨਿ ਵਾ ਕੇ ॥
लखी पानि वा के ॥

तस्याः (कन्यायाः) हस्ते

ਗੁਡੀ ਬਾਲਿ ਤਾ ਕੇ ॥੨੬੧॥
गुडी बालि ता के ॥२६१॥

धर्माधिकारोऽयं महाब्रह्मचारी च पुतलीं ददर्श हस्ते ॥२६१॥

ਖਿਲੈ ਖੇਲ ਤਾ ਸੋ ॥
खिलै खेल ता सो ॥

(सा) तेन सह क्रीडति।

ਇਸੋ ਹੇਤ ਵਾ ਸੋ ॥
इसो हेत वा सो ॥

(तया सह) तादृशः व्याजः अस्ति

ਪੀਐ ਪਾਨਿ ਨ ਆਵੈ ॥
पीऐ पानि न आवै ॥

सा (सा) जलं पिबितुं न आगच्छति

ਇਸੋ ਖੇਲ ਭਾਵੈ ॥੨੬੨॥
इसो खेल भावै ॥२६२॥

क्रीडन्ती सा च एतावत् प्रियं यत् जलं पिबति क्रीडति स्म।२६२।

ਗਏ ਮੋਨਿ ਮਾਨੀ ॥
गए मोनि मानी ॥

महान् मौनः (दत्तः) तत्र ययौ

ਤਰੈ ਦਿਸਟ ਆਨੀ ॥
तरै दिसट आनी ॥

(तत् बालकं च) दृष्टिगतं च आनयत्।

ਨ ਬਾਲਾ ਨਿਹਾਰ੍ਯੋ ॥
न बाला निहार्यो ॥

(तत्) बालः तु न दृष्टवान् (तत्) ।

ਨ ਖੇਲੰ ਬਿਸਾਰ੍ਯੋ ॥੨੬੩॥
न खेलं बिसार्यो ॥२६३॥

ते सर्वे मौनदर्शिनः योगिनः तत्पार्श्वं गत्वा तां दृष्टवन्तः, परन्तु सा बालिका तान् न दृष्ट्वा क्रीडनं न त्यक्तवती,२६३।

ਲਖੀ ਦਤ ਬਾਲਾ ॥
लखी दत बाला ॥

दत्तः (तत्) कन्याम् अपश्यत्, २.

ਮਨੋ ਰਾਗਮਾਲਾ ॥
मनो रागमाला ॥

दन्ताः कन्या पुष्पमाला इव आसन्

ਰੰਗੀ ਰੰਗਿ ਖੇਲੰ ॥
रंगी रंगि खेलं ॥

सः सर्वथा क्रीडायां मग्नः आसीत्,

ਮਨੋ ਨਾਗ੍ਰ ਬੇਲੰ ॥੨੬੪॥
मनो नाग्र बेलं ॥२६४॥

लता इव लता वृक्षे लसन् विहारेषु लीना आसीत्।२६४।

ਤਬੈ ਦਤ ਰਾਯੰ ॥
तबै दत रायं ॥

तदा दत्तराजः गत्वा तं दृष्टवान्

ਲਖੇ ਤਾਸ ਜਾਯੰ ॥
लखे तास जायं ॥

गुरुत्वेन च गृहीत्वा (तथा च) ।

ਗੁਰੂ ਤਾਸ ਕੀਨਾ ॥
गुरू तास कीना ॥

महामन्त्रे (इञ्ज) निमज्जयेत्

ਮਹਾ ਮੰਤ੍ਰ ਭੀਨਾ ॥੨੬੫॥
महा मंत्र भीना ॥२६५॥

अथ दत्तः तां दृष्ट्वा तां स्तुत्वा गुरुत्वेन स्वीकृत्य महामन्त्रेण लीनः अभवत्।२६५।

ਗੁਰੂ ਤਾਸ ਜਾਨ੍ਯੋ ॥
गुरू तास जान्यो ॥

सः गुरु इति नाम्ना प्रसिद्धः अभवत् ।

ਇਮੰ ਮੰਤ੍ਰ ਠਾਨ੍ਰਯੋ ॥
इमं मंत्र ठान्रयो ॥

सः तां स्वगुरुत्वेन स्वीकृत्य एवं प्रकारेण, मन्त्रं स्वीकृतवान्

ਦਸੰ ਦ੍ਵੈ ਨਿਧਾਨੰ ॥
दसं द्वै निधानं ॥

द्वादशं निधिरूपं गुरुः

ਗੁਰੂ ਦਤ ਜਾਨੰ ॥੨੬੬॥
गुरू दत जानं ॥२६६॥

एवं दत्तः स्वस्य द्वादशगुरुं स्वीकृतवान्।२६६।

ਰੁਣਝੁਣ ਛੰਦ ॥
रुणझुण छंद ॥

RUNJHUN STANZA

ਲਖਿ ਛਬਿ ਬਾਲੀ ॥
लखि छबि बाली ॥

बालस्य प्रतिबिम्बं दृष्टवान्

ਅਤਿ ਦੁਤਿ ਵਾਲੀ ॥
अति दुति वाली ॥

तस्याः बालिकायाः सौन्दर्यं अद्वितीयं अद्भुतं च आसीत्

ਅਤਿਭੁਤ ਰੂਪੰ ॥
अतिभुत रूपं ॥

(तस्य) अद्भुतं रूपम् आसीत्, .

ਜਣੁ ਬੁਧਿ ਕੂਪੰ ॥੨੬੭॥
जणु बुधि कूपं ॥२६७॥

बुद्धिसञ्चय इव भासन् तां दृष्ट्वा मुनिः ॥२६७॥

ਫਿਰ ਫਿਰ ਪੇਖਾ ॥
फिर फिर पेखा ॥

पश्यन् (तं) पुनः पुनः, २.

ਬਹੁ ਬਿਧਿ ਲੇਖਾ ॥
बहु बिधि लेखा ॥

सुप्रसिद्धा, २.

ਤਨ ਮਨ ਜਾਨਾ ॥
तन मन जाना ॥

हृदयेन ज्ञातव्यम्

ਗੁਨ ਗਨ ਮਾਨਾ ॥੨੬੮॥
गुन गन माना ॥२६८॥

अथ तां दृष्ट्वा पुनः पुनः नानाविधा गुणं मनसि शरीरे च स्वीकृतवान् ॥२६८॥

ਤਿਹ ਗੁਰ ਕੀਨਾ ॥
तिह गुर कीना ॥

तं गुरुं कृतवान्, २.

ਅਤਿ ਜਸੁ ਲੀਨਾ ॥
अति जसु लीना ॥

बहु अधिकं प्राप्तवान्।