देव्या हविषा च तत्र चतुर्वेदविमर्शः ॥२५७॥
वेदान् सर्वान् पठति, २.
तस्य संन्यासस्य कृते सर्वश्रुतिपाठः सुयोग्यस्थाने कृतः
सः महान् योगाभ्यासकः अस्ति
योगस्य महान् अभ्यासः कृतः वैराग्यस्य वातावरणं च आसीत्।258।
षट् शास्त्राणि चर्चां कुर्वन्ति, २.
वेदान् जपति पूजयति च, २.
महान् मौनेन गर्वितः
षट्शास्त्रविमर्शं च वेदपाठसंन्यासीनां च महामौनम् ॥२५९॥
दत्तः अग्रे गतः, .
तदा दत्तः अद्यापि अधिकं गच्छति तं दृष्ट्वा पापाः पलायिताः
(सः) कन्याम् अपश्यत्
तत्र कन्या भूत्वा त्रिलोकं धन्यं कृत्वा।२६०।
(दत्तः) महान् ब्रह्मचारी, .
श्रेष्ठः धर्मस्य अधिकारः ।
तस्याः (कन्यायाः) हस्ते
धर्माधिकारोऽयं महाब्रह्मचारी च पुतलीं ददर्श हस्ते ॥२६१॥
(सा) तेन सह क्रीडति।
(तया सह) तादृशः व्याजः अस्ति
सा (सा) जलं पिबितुं न आगच्छति
क्रीडन्ती सा च एतावत् प्रियं यत् जलं पिबति क्रीडति स्म।२६२।
महान् मौनः (दत्तः) तत्र ययौ
(तत् बालकं च) दृष्टिगतं च आनयत्।
(तत्) बालः तु न दृष्टवान् (तत्) ।
ते सर्वे मौनदर्शिनः योगिनः तत्पार्श्वं गत्वा तां दृष्टवन्तः, परन्तु सा बालिका तान् न दृष्ट्वा क्रीडनं न त्यक्तवती,२६३।
दत्तः (तत्) कन्याम् अपश्यत्, २.
दन्ताः कन्या पुष्पमाला इव आसन्
सः सर्वथा क्रीडायां मग्नः आसीत्,
लता इव लता वृक्षे लसन् विहारेषु लीना आसीत्।२६४।
तदा दत्तराजः गत्वा तं दृष्टवान्
गुरुत्वेन च गृहीत्वा (तथा च) ।
महामन्त्रे (इञ्ज) निमज्जयेत्
अथ दत्तः तां दृष्ट्वा तां स्तुत्वा गुरुत्वेन स्वीकृत्य महामन्त्रेण लीनः अभवत्।२६५।
सः गुरु इति नाम्ना प्रसिद्धः अभवत् ।
सः तां स्वगुरुत्वेन स्वीकृत्य एवं प्रकारेण, मन्त्रं स्वीकृतवान्
द्वादशं निधिरूपं गुरुः
एवं दत्तः स्वस्य द्वादशगुरुं स्वीकृतवान्।२६६।
RUNJHUN STANZA
बालस्य प्रतिबिम्बं दृष्टवान्
तस्याः बालिकायाः सौन्दर्यं अद्वितीयं अद्भुतं च आसीत्
(तस्य) अद्भुतं रूपम् आसीत्, .
बुद्धिसञ्चय इव भासन् तां दृष्ट्वा मुनिः ॥२६७॥
पश्यन् (तं) पुनः पुनः, २.
सुप्रसिद्धा, २.
हृदयेन ज्ञातव्यम्
अथ तां दृष्ट्वा पुनः पुनः नानाविधा गुणं मनसि शरीरे च स्वीकृतवान् ॥२६८॥
तं गुरुं कृतवान्, २.
बहु अधिकं प्राप्तवान्।