तत्र सीतायाः गर्भात् पुत्रः जातः।
सीता तत्र पुत्रं जनयति स्म रामस्य प्रतिकृतिमात्रम् |
तदेव सुन्दरं चिह्नं तथैव बलवन्तं तेजः,
तस्य समानवर्णः, मुखौटा, तेजः च आसीत् तथा च रामः स्वभागं बहिः निष्कास्य तस्मै दत्तवान् इव आसीत्।७२५।
ऋखीसुरः (बाल्मिकः) बालस्य कृते पालनं (सीताय) दत्तवान्,
तं बालकं चन्द्रसदृशं दिवा सूर्यरूपं महामुनिः ।
एकदा मुनिः सन्ध्यापूजनाय गतः |
एकदा मुनिः सन्ध्यापूजनार्थं गतः सीता बालकं गृहीत्वा स्नानार्थम् ॥७२६॥
सीतायाः गमनानन्तरं महामुनिः समाधिं उद्घाटितवान्
सीताया: गमनानन्तर यदा सः ऋषिः स्वचिन्तनात् बहिः आगतः तदा सः बालकस्य अदर्शनेन उद्विग्नः अभवत्
(तस्मिन्नेव काले) कुशहस्तेन (बाल्मिकः) बालकं कृतवान्,
सः अन्यं बालकं शीघ्रं समानवर्णरूपं प्रथमबालकवत् हस्ते धारितकुशतृणात् सृजति स्म।७२७।
(यदा) सीता स्नात्वा पुनः आगत्य दृष्टवती
यदा सीता पुनः आगता, तदा सा अन्यं बालकं समानरूपं तत्र उपविष्टं दृष्टवती सीता अवदत् :
(सीता) महामुनिना महती अनुग्रहीता
महामुने त्वं मयि बहु ललितः भूत्वा ललिततया पुत्रद्वयं दानं दत्तवान् आसीः ।७२८ ।
BACHITTAR NATAK.21 इत्यस्मिन् रामावतारे द्वयोः पुत्रयोः जन्म इति अध्यायस्य समाप्तिः।
अथ यज्ञप्रारम्भकथनम्
भुजंग प्रयात स्तन्जा
तत्र (सीता) बालकान् पालयति, अत्र अयोध्याराजः
तस्मिन् पार्श्वे बालकाः पालिताः अस्मिन् पार्श्वे रामः अवधराजः ब्राह्मणान् आहूय यज्ञं कृतवान्
तेन अश्वेन शत्रुघ्नं कृतवान्, २.
एतदर्थं च सः अश्वं मुक्तवान्, शत्रुघ्नः तेन अश्वेन सह महता सेनायाः सह अगच्छत्।७२९।
(सः) अश्वः राजभूमिषु परिभ्रमति स्म,
सः अश्वः नानाराजप्रदेशेषु गतः, किन्तु तेषां कश्चन अपि तं न बद्धवान्
बहुसैनिकं वहन्तः बृहत् कठोरधनुर्धराः
सन्निधौ शत्रुघ्नस्य चरणौ महाराजा महाबलैः सह।७३०।
चतुर्दिशं जित्वा अश्वः पुनः पतितः पुनः ।
चतुर्दिशं भ्रमन् अश्वोऽपि वाल्मीकिमुनेः आश्रमम्
यदा प्रेम्णः आरम्भादेव पठति स्म (तस्य) ललाटे बद्धं सुवर्णवर्णम्
यत्र लवः सहचराः अश्वशिरसि लिखितं पत्रं पठन्ति स्म, तत्र ते महाक्रोधाः रुद्रसदृशाः आसन्।७३१।
(सः) अश्वं ब्रिच् प्रति बद्धवान्। (यदा शत्रुघ्नस्य) सैनिकाः दृष्टवन्तः,
ते अश्वं वृक्षेण बद्धवन्तः, तत् सर्वं शत्रुघ्नस्य सेना दृष्टवती, सेनायाः योद्धाः उद्घोषयन्ति स्म :
हे बालक ! अश्वं कुत्र नयसि ?
हे बालक ! अश्वं कुत्र नयसि ? त्यजतु वा अस्माभिः सह युद्धं कुरु वा। ७३२ इति ।
यदा कर्णेन युद्धनाम श्रुत्वा योद्धा |
ते शस्त्रधारिणः युद्धनाम श्रुत्वा विपुलं बाणवृष्टिं कृतवन्तः
ये च अतिहठिनः योद्धाः सर्वकवचैः (युद्धाय सज्जाः दृष्टाः)।
सर्वे योद्धाः शस्त्राणि धारयन्तः दृढतया युद्धं कर्तुं आरब्धवन्तः, अत्र लवः भयंकरं गर्जनं शब्दं उत्थापयन् सेनायाः अन्तः प्लवितवान्।७३३।
(सः) योद्धान् सम्यक् मारितवान् सर्वथा।
बहवो योद्धा हता भूमौ पतिताः चतुष्टयतः रजः उत्पन्नः
महाबलानां कवचात् अग्निः वर्षति स्म |
योद्धवः शस्त्रप्रहारं वर्षितुं आरब्धवन्तः, योद्धानां कूपशिरः च इतस्ततः उड्डीयन्ते स्म।७३४।
शिलाः शिलासु शयिताः आसन्, अश्वसमूहाः शयिताः आसन्।
अश्वानां गजानां च शवैः पूरितः मार्गः ।
कति वीरा शस्त्रविहीनाः पतिताः ।
अश्वाः च चालकरहिताः धावितुं आरब्धवन्तः, योद्धाः शस्त्रविहीनाः पतिताः, भूताः, दानवाः, स्वर्गकन्याः च स्मितं कृत्वा भ्रमितुं आरब्धवन्तः।७३५।
अपारं गर्जनं मेघानां गर्जना इव ध्वनितम्।