श्री दसम् ग्रन्थः

पुटः - 276


ਭਯੋ ਏਕ ਪੁਤ੍ਰੰ ਤਹਾ ਜਾਨਕੀ ਤੈ ॥
भयो एक पुत्रं तहा जानकी तै ॥

तत्र सीतायाः गर्भात् पुत्रः जातः।

ਮਨੋ ਰਾਮ ਕੀਨੋ ਦੁਤੀ ਰਾਮ ਤੇ ਲੈ ॥
मनो राम कीनो दुती राम ते लै ॥

सीता तत्र पुत्रं जनयति स्म रामस्य प्रतिकृतिमात्रम् |

ਵਹੈ ਚਾਰ ਚਿਹਨੰ ਵਹੈ ਉਗ੍ਰ ਤੇਜੰ ॥
वहै चार चिहनं वहै उग्र तेजं ॥

तदेव सुन्दरं चिह्नं तथैव बलवन्तं तेजः,

ਮਨੋ ਅਪ ਅੰਸੰ ਦੁਤੀ ਕਾਢਿ ਭੇਜੰ ॥੭੨੫॥
मनो अप अंसं दुती काढि भेजं ॥७२५॥

तस्य समानवर्णः, मुखौटा, तेजः च आसीत् तथा च रामः स्वभागं बहिः निष्कास्य तस्मै दत्तवान् इव आसीत्।७२५।

ਦੀਯੋ ਏਕ ਪਾਲੰ ਸੁ ਬਾਲੰ ਰਿਖੀਸੰ ॥
दीयो एक पालं सु बालं रिखीसं ॥

ऋखीसुरः (बाल्मिकः) बालस्य कृते पालनं (सीताय) दत्तवान्,

ਲਸੈ ਚੰਦ੍ਰ ਰੂਪੰ ਕਿਧੋ ਦਯੋਸ ਈਸੰ ॥
लसै चंद्र रूपं किधो दयोस ईसं ॥

तं बालकं चन्द्रसदृशं दिवा सूर्यरूपं महामुनिः ।

ਗਯੋ ਏਕ ਦਿਵਸੰ ਰਿਖੀ ਸੰਧਿਯਾਨੰ ॥
गयो एक दिवसं रिखी संधियानं ॥

एकदा मुनिः सन्ध्यापूजनाय गतः |

ਲਯੋ ਬਾਲ ਸੰਗੰ ਗਈ ਸੀਅ ਨਾਨੰ ॥੭੨੬॥
लयो बाल संगं गई सीअ नानं ॥७२६॥

एकदा मुनिः सन्ध्यापूजनार्थं गतः सीता बालकं गृहीत्वा स्नानार्थम् ॥७२६॥

ਰਹੀ ਜਾਤ ਸੀਤਾ ਮਹਾ ਮੋਨ ਜਾਗੇ ॥
रही जात सीता महा मोन जागे ॥

सीतायाः गमनानन्तरं महामुनिः समाधिं उद्घाटितवान्

ਬਿਨਾ ਬਾਲ ਪਾਲੰ ਲਖਯੋ ਸੋਕੁ ਪਾਗੇ ॥
बिना बाल पालं लखयो सोकु पागे ॥

सीताया: गमनानन्तर यदा सः ऋषिः स्वचिन्तनात् बहिः आगतः तदा सः बालकस्य अदर्शनेन उद्विग्नः अभवत्

ਕੁਸਾ ਹਾਥ ਲੈ ਕੈ ਰਚਯੋ ਏਕ ਬਾਲੰ ॥
कुसा हाथ लै कै रचयो एक बालं ॥

(तस्मिन्नेव काले) कुशहस्तेन (बाल्मिकः) बालकं कृतवान्,

ਤਿਸੀ ਰੂਪ ਰੰਗੰ ਅਨੂਪੰ ਉਤਾਲੰ ॥੭੨੭॥
तिसी रूप रंगं अनूपं उतालं ॥७२७॥

सः अन्यं बालकं शीघ्रं समानवर्णरूपं प्रथमबालकवत् हस्ते धारितकुशतृणात् सृजति स्म।७२७।

ਫਿਰੀ ਨਾਇ ਸੀਤਾ ਕਹਾ ਆਨ ਦੇਖਯੋ ॥
फिरी नाइ सीता कहा आन देखयो ॥

(यदा) सीता स्नात्वा पुनः आगत्य दृष्टवती

ਉਹੀ ਰੂਪ ਬਾਲੰ ਸੁਪਾਲੰ ਬਸੇਖਯੋ ॥
उही रूप बालं सुपालं बसेखयो ॥

यदा सीता पुनः आगता, तदा सा अन्यं बालकं समानरूपं तत्र उपविष्टं दृष्टवती सीता अवदत् :

ਕ੍ਰਿਪਾ ਮੋਨ ਰਾਜੰ ਘਨੀ ਜਾਨ ਕੀਨੋ ॥
क्रिपा मोन राजं घनी जान कीनो ॥

(सीता) महामुनिना महती अनुग्रहीता

ਦੁਤੀ ਪੁਤ੍ਰ ਤਾ ਤੇ ਕ੍ਰਿਪਾ ਜਾਨ ਦੀਨੋ ॥੭੨੮॥
दुती पुत्र ता ते क्रिपा जान दीनो ॥७२८॥

महामुने त्वं मयि बहु ललितः भूत्वा ललिततया पुत्रद्वयं दानं दत्तवान् आसीः ।७२८ ।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਦੁਇ ਪੁਤ੍ਰ ਉਤਪੰਨੇ ਧਯਾਇ ਧਯਾਇ ਸਮਾਪਤੰ ॥੨੧॥
इति स्री बचित्र नाटके रामवतार दुइ पुत्र उतपंने धयाइ धयाइ समापतं ॥२१॥

BACHITTAR NATAK.21 इत्यस्मिन् रामावतारे द्वयोः पुत्रयोः जन्म इति अध्यायस्य समाप्तिः।

ਅਥ ਜਗ੍ਰਯ੍ਰਯਾਰੰਭ ਕਥਨੰ ॥
अथ जग्रय्रयारंभ कथनं ॥

अथ यज्ञप्रारम्भकथनम्

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਉਤੈ ਬਾਲ ਪਾਲੈ ਇਤੈ ਅਉਧ ਰਾਜੰ ॥
उतै बाल पालै इतै अउध राजं ॥

तत्र (सीता) बालकान् पालयति, अत्र अयोध्याराजः

ਬੁਲੇ ਬਿਪ ਜਗਯੰ ਤਜਯੋ ਏਕ ਬਾਜੰ ॥
बुले बिप जगयं तजयो एक बाजं ॥

तस्मिन् पार्श्वे बालकाः पालिताः अस्मिन् पार्श्वे रामः अवधराजः ब्राह्मणान् आहूय यज्ञं कृतवान्

ਰਿਪੰ ਨਾਸ ਹੰਤਾ ਦਯੋ ਸੰਗ ਤਾ ਕੈ ॥
रिपं नास हंता दयो संग ता कै ॥

तेन अश्वेन शत्रुघ्नं कृतवान्, २.

ਬਡੀ ਫਉਜ ਲੀਨੇ ਚਲਯੋ ਸੰਗ ਵਾ ਕੈ ॥੭੨੯॥
बडी फउज लीने चलयो संग वा कै ॥७२९॥

एतदर्थं च सः अश्वं मुक्तवान्, शत्रुघ्नः तेन अश्वेन सह महता सेनायाः सह अगच्छत्।७२९।

ਫਿਰਯੋ ਦੇਸ ਦੇਸੰ ਨਰੇਸਾਣ ਬਾਜੰ ॥
फिरयो देस देसं नरेसाण बाजं ॥

(सः) अश्वः राजभूमिषु परिभ्रमति स्म,

ਕਿਨੀ ਨਾਹਿ ਬਾਧਯੋ ਮਿਲੇ ਆਨ ਰਾਜੰ ॥
किनी नाहि बाधयो मिले आन राजं ॥

सः अश्वः नानाराजप्रदेशेषु गतः, किन्तु तेषां कश्चन अपि तं न बद्धवान्

ਮਹਾ ਉਗ੍ਰ ਧਨਿਯਾ ਬਡੀ ਫਉਜ ਲੈ ਕੈ ॥
महा उग्र धनिया बडी फउज लै कै ॥

बहुसैनिकं वहन्तः बृहत् कठोरधनुर्धराः

ਪਰੇ ਆਨ ਪਾਯੰ ਬਡੀ ਭੇਟ ਦੈ ਕੈ ॥੭੩੦॥
परे आन पायं बडी भेट दै कै ॥७३०॥

सन्निधौ शत्रुघ्नस्य चरणौ महाराजा महाबलैः सह।७३०।

ਦਿਸਾ ਚਾਰ ਜੀਤੀ ਫਿਰਯੋ ਫੇਰਿ ਬਾਜੀ ॥
दिसा चार जीती फिरयो फेरि बाजी ॥

चतुर्दिशं जित्वा अश्वः पुनः पतितः पुनः ।

ਗਯੋ ਬਾਲਮੀਕੰ ਰਿਖਿਸਥਾਨ ਤਾਜੀ ॥
गयो बालमीकं रिखिसथान ताजी ॥

चतुर्दिशं भ्रमन् अश्वोऽपि वाल्मीकिमुनेः आश्रमम्

ਜਬੈ ਭਾਲ ਪਤ੍ਰੰ ਲਵੰ ਛੋਰ ਬਾਚਯੋ ॥
जबै भाल पत्रं लवं छोर बाचयो ॥

यदा प्रेम्णः आरम्भादेव पठति स्म (तस्य) ललाटे बद्धं सुवर्णवर्णम्

ਬਡੋ ਉਗ੍ਰਧੰਨਯਾ ਰਸੰ ਰੁਦ੍ਰ ਰਾਚਯੋ ॥੭੩੧॥
बडो उग्रधंनया रसं रुद्र राचयो ॥७३१॥

यत्र लवः सहचराः अश्वशिरसि लिखितं पत्रं पठन्ति स्म, तत्र ते महाक्रोधाः रुद्रसदृशाः आसन्।७३१।

ਬ੍ਰਿਛੰ ਬਾਜ ਬਾਧਯੋ ਲਖਯੋ ਸਸਤ੍ਰ ਧਾਰੀ ॥
ब्रिछं बाज बाधयो लखयो ससत्र धारी ॥

(सः) अश्वं ब्रिच् प्रति बद्धवान्। (यदा शत्रुघ्नस्य) सैनिकाः दृष्टवन्तः,

ਬਡੋ ਨਾਦ ਕੈ ਸਰਬ ਸੈਨਾ ਪੁਕਾਰੀ ॥
बडो नाद कै सरब सैना पुकारी ॥

ते अश्वं वृक्षेण बद्धवन्तः, तत् सर्वं शत्रुघ्नस्य सेना दृष्टवती, सेनायाः योद्धाः उद्घोषयन्ति स्म :

ਕਹਾ ਜਾਤ ਰੇ ਬਾਲ ਲੀਨੇ ਤੁਰੰਗੰ ॥
कहा जात रे बाल लीने तुरंगं ॥

हे बालक ! अश्वं कुत्र नयसि ?

ਤਜੋ ਨਾਹਿ ਯਾ ਕੋ ਸਜੋ ਆਨ ਜੰਗੰ ॥੭੩੨॥
तजो नाहि या को सजो आन जंगं ॥७३२॥

हे बालक ! अश्वं कुत्र नयसि ? त्यजतु वा अस्माभिः सह युद्धं कुरु वा। ७३२ इति ।

ਸੁਣਯੋ ਨਾਮ ਜੁਧੰ ਜਬੈ ਸ੍ਰਉਣ ਸੂਰੰ ॥
सुणयो नाम जुधं जबै स्रउण सूरं ॥

यदा कर्णेन युद्धनाम श्रुत्वा योद्धा |

ਮਹਾ ਸਸਤ੍ਰ ਸਉਡੀ ਮਹਾ ਲੋਹ ਪੂਰੰ ॥
महा ससत्र सउडी महा लोह पूरं ॥

ते शस्त्रधारिणः युद्धनाम श्रुत्वा विपुलं बाणवृष्टिं कृतवन्तः

ਹਠੇ ਬੀਰ ਹਾਠੈ ਸਭੈ ਸਸਤ੍ਰ ਲੈ ਕੈ ॥
हठे बीर हाठै सभै ससत्र लै कै ॥

ये च अतिहठिनः योद्धाः सर्वकवचैः (युद्धाय सज्जाः दृष्टाः)।

ਪਰਯੋ ਮਧਿ ਸੈਣੰ ਬਡੋ ਨਾਦਿ ਕੈ ਕੈ ॥੭੩੩॥
परयो मधि सैणं बडो नादि कै कै ॥७३३॥

सर्वे योद्धाः शस्त्राणि धारयन्तः दृढतया युद्धं कर्तुं आरब्धवन्तः, अत्र लवः भयंकरं गर्जनं शब्दं उत्थापयन् सेनायाः अन्तः प्लवितवान्।७३३।

ਭਲੀ ਭਾਤ ਮਾਰੈ ਪਚਾਰੇ ਸੁ ਸੂਰੰ ॥
भली भात मारै पचारे सु सूरं ॥

(सः) योद्धान् सम्यक् मारितवान् सर्वथा।

ਗਿਰੇ ਜੁਧ ਜੋਧਾ ਰਹੀ ਧੂਰ ਪੂਰੰ ॥
गिरे जुध जोधा रही धूर पूरं ॥

बहवो योद्धा हता भूमौ पतिताः चतुष्टयतः रजः उत्पन्नः

ਉਠੀ ਸਸਤ੍ਰ ਝਾਰੰ ਅਪਾਰੰਤ ਵੀਰੰ ॥
उठी ससत्र झारं अपारंत वीरं ॥

महाबलानां कवचात् अग्निः वर्षति स्म |

ਭ੍ਰਮੇ ਰੁੰਡ ਮੁੰਡ ਤਨੰ ਤਛ ਤੀਰੰ ॥੭੩੪॥
भ्रमे रुंड मुंड तनं तछ तीरं ॥७३४॥

योद्धवः शस्त्रप्रहारं वर्षितुं आरब्धवन्तः, योद्धानां कूपशिरः च इतस्ततः उड्डीयन्ते स्म।७३४।

ਗਿਰੇ ਲੁਥ ਪਥੰ ਸੁ ਜੁਥਤ ਬਾਜੀ ॥
गिरे लुथ पथं सु जुथत बाजी ॥

शिलाः शिलासु शयिताः आसन्, अश्वसमूहाः शयिताः आसन्।

ਭ੍ਰਮੈ ਛੂਛ ਹਾਥੀ ਬਿਨਾ ਸੁਆਰ ਤਾਜੀ ॥
भ्रमै छूछ हाथी बिना सुआर ताजी ॥

अश्वानां गजानां च शवैः पूरितः मार्गः ।

ਗਿਰੇ ਸਸਤ੍ਰ ਹੀਣੰ ਬਿਅਸਤ੍ਰੰਤ ਸੂਰੰ ॥
गिरे ससत्र हीणं बिअसत्रंत सूरं ॥

कति वीरा शस्त्रविहीनाः पतिताः ।

ਹਸੇ ਭੂਤ ਪ੍ਰੇਤੰ ਭ੍ਰਮੀ ਗੈਣ ਹੂਰੰ ॥੭੩੫॥
हसे भूत प्रेतं भ्रमी गैण हूरं ॥७३५॥

अश्वाः च चालकरहिताः धावितुं आरब्धवन्तः, योद्धाः शस्त्रविहीनाः पतिताः, भूताः, दानवाः, स्वर्गकन्याः च स्मितं कृत्वा भ्रमितुं आरब्धवन्तः।७३५।

ਘਣੰ ਘੋਰ ਨੀਸਾਣ ਬਜੇ ਅਪਾਰੰ ॥
घणं घोर नीसाण बजे अपारं ॥

अपारं गर्जनं मेघानां गर्जना इव ध्वनितम्।