श्री दसम् ग्रन्थः

पुटः - 1214


ਤਾ ਕੇ ਸੰਗ ਰੋਸਨਾ ਰਾਈ ॥
ता के संग रोसना राई ॥

रोष्णा रायः तस्य सहमतिम् अकरोत्

ਬਿਬਿਧ ਬਿਧਨ ਤਨ ਪ੍ਰੀਤੁਪਜਾਈ ॥
बिबिध बिधन तन प्रीतुपजाई ॥

बहुधा प्रियः।

ਕਾਮ ਭੋਗ ਤਿਹ ਸੰਗ ਕਮਾਯੋ ॥
काम भोग तिह संग कमायो ॥

तया सह मैथुनं कृतवान्, २.

ਤਾਹਿ ਪੀਰ ਅਪਨੋ ਠਹਿਰਾਯੋ ॥੩॥
ताहि पीर अपनो ठहिरायो ॥३॥

परन्तु सः स्वस्य धैर्यं दर्शितवान्। ३.

ਔਰੰਗ ਸਾਹ ਭੇਦ ਨਹਿ ਜਾਨੈ ॥
औरंग साह भेद नहि जानै ॥

औरङ्गजेबः (एतत्) रहस्यं न जानाति स्म

ਵਹੈ ਮੁਰੀਦ ਭਈ ਤਿਹ ਮਾਨੈ ॥
वहै मुरीद भई तिह मानै ॥

स च मन्यते यत् सा (रोशनरा) तस्य शिष्या अभवत्।

ਪੀਯ ਸਮੁਝਿ ਤਿਹ ਭੋਗ ਕਮਾਵੈ ॥
पीय समुझि तिह भोग कमावै ॥

(रौष्णर) तां प्रिया इव व्यवहारं करोति स्म,

ਪੀਰ ਭਾਖਿ ਸਭਹੂੰਨ ਸੁਨਾਵੈ ॥੪॥
पीर भाखि सभहूंन सुनावै ॥४॥

परन्तु सा सर्वान् Peer इति आह्वयति स्म । ४.

ਇਕ ਦਿਨ ਪੀਰ ਗਯੋ ਅਪਨੇ ਘਰ ॥
इक दिन पीर गयो अपने घर ॥

एकस्मिन् दिने पीरः स्वगृहं गतः।

ਤਾਹਿ ਬਿਨਾ ਤਿਹ ਪਰਤ ਨ ਛਿਨ ਕਰ ॥
ताहि बिना तिह परत न छिन कर ॥

तस्य विना सः अतिशयेन श्रान्तः आसीत् ।

ਰੋਗਨਿ ਤਨ ਅਪਨੇ ਠਹਰਾਈ ॥
रोगनि तन अपने ठहराई ॥

सः आत्मानं रोगी कृतवान्

ਵਾ ਪਹਿ ਬੈਠਿ ਸਾਢਨੀ ਆਈ ॥੫॥
वा पहि बैठि साढनी आई ॥५॥

शय्यायाम् उपविश्य च सा तस्य समीपम् आगता। ५.

ਤਾ ਕੇ ਰਹਤ ਬਹੁਤ ਦਿਨ ਭਈ ॥
ता के रहत बहुत दिन भई ॥

सा तस्य समीपे चिरकालं यावत् स्थितवती।

ਬਹੁਰੌ ਸਹਿਰ ਦਿਲੀ ਮਹਿ ਗਈ ॥
बहुरौ सहिर दिली महि गई ॥

ततः देहलीनगरम् आगतः।

ਭਈ ਅਰੋਗਨਿ ਭਾਖਿ ਅਨਾਈ ॥
भई अरोगनि भाखि अनाई ॥

आगत्य (सः) उक्तवान् यत् (अधुना) अहं स्वस्थः अस्मि।

ਬਾਤ ਭੇਦ ਕੀ ਕਿਨੂੰ ਨ ਪਾਈ ॥੬॥
बात भेद की किनूं न पाई ॥६॥

परन्तु (तस्य) रहस्यं कोऽपि अवगन्तुं न शक्तवान् । ६.

ਭ੍ਰਾਤ ਭਏ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
भ्रात भए इह भाति उचारी ॥

भ्रातरं (औरङ्गजेबं) एवं उक्तवान् ।

ਰੋਗ ਬਡਾ ਪ੍ਰਭੁ ਹਰੀ ਹਮਾਰੀ ॥
रोग बडा प्रभु हरी हमारी ॥

(मम) एकः प्रमुखः रोगः आसीत्, ईश्वरः मां (रोगस्य) चिकित्सां कृतवान्।

ਬੈਦਨ ਅਧਿਕ ਇਨਾਮ ਦਿਲਾਯੋ ॥
बैदन अधिक इनाम दिलायो ॥

(सः) वैद्यं बहु पुरस्कृतवान्।

ਭੇਦ ਅਭੇਦ ਨ ਔਰੰਗ ਪਾਯੋ ॥੭॥
भेद अभेद न औरंग पायो ॥७॥

औरङ्गजेबः तस्य रहस्यं न प्राप्नोत्।7.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਅਠਹਤਰਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੮॥੫੩੫੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ अठहतरि चरित्र समापतम सतु सुभम सतु ॥२७८॥५३५२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २७८तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७८.५३५२ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰੇਮਾਵਤੀ ਨਗਰ ਇਕ ਰਾਜਤ ॥
प्रेमावती नगर इक राजत ॥

तत्र प्रेमवती नाम नगरम्,

ਪ੍ਰੇਮ ਸੈਨ ਜਹ ਨ੍ਰਿਪਤਿ ਬਿਰਾਜਤ ॥
प्रेम सैन जह न्रिपति बिराजत ॥

यत्र प्रेम सेन् नाम राजा आसीत्।

ਪ੍ਰੇਮ ਮੰਜਰੀ ਤਿਹ ਗ੍ਰਿਹ ਦਾਰਾ ॥
प्रेम मंजरी तिह ग्रिह दारा ॥

तस्य गृहे प्रेम मञ्जरी नाम महिला आसीत्

ਜਾ ਸਮ ਦਿਤਿ ਨ ਅਦਿਤਿ ਕੁਮਾਰਾ ॥੧॥
जा सम दिति न अदिति कुमारा ॥१॥

यस्य सदृशाः देवदैत्यपत्न्यः न आसन्। १.

ਤਹਾ ਸਾਹੁ ਕੇ ਪੂਤ ਸੁਘਰ ਅਤਿ ॥
तहा साहु के पूत सुघर अति ॥

तत्र शाहस्य (क) अतीव सुन्दरः पुत्रः आसीत्

ਜਾ ਸਮ ਰਾਜ ਕੁਅਰ ਨ ਕਹੂੰ ਕਤ ॥
जा सम राज कुअर न कहूं कत ॥

तस्य सदृशः राजकुमारः कुत्रापि नासीत् ।

ਜਾ ਕੀ ਪ੍ਰਭਾ ਕਹਨ ਨਹਿ ਆਵੈ ॥
जा की प्रभा कहन नहि आवै ॥

तस्याः सौन्दर्यं वर्णयितुं न शक्यते।

ਹੇਰੈ ਪਲਕ ਨ ਜੋਰੀ ਜਾਵੈ ॥੨॥
हेरै पलक न जोरी जावै ॥२॥

तं दृष्ट्वा पलकानि न निमिषन्ति स्म । २.

ਜਬ ਰਾਨੀ ਤਿਹ ਕੀ ਦੁਤਿ ਲਹੀ ॥
जब रानी तिह की दुति लही ॥

यदा राज्ञी तस्य सौन्दर्यं दृष्ट्वा ।

ਐਸੀ ਭਾਤਿ ਚਿਤ ਮਹਿ ਕਹੀ ॥
ऐसी भाति चित महि कही ॥

अतः मया मनसि एवं चिन्तितम्।

ਕੈ ਇਹ ਕੇ ਸੰਗ ਭੋਗ ਕਮਾਊ ॥
कै इह के संग भोग कमाऊ ॥

अहं वा तस्मिन् प्रवृत्तः अस्मि, .

ਨਾਤਰ ਹ੍ਵੈ ਜੋਗਨਿ ਬਨ ਜਾਊ ॥੩॥
नातर ह्वै जोगनि बन जाऊ ॥३॥

अन्यथा जागृत्य गृहं गच्छतु। ३.

ਏਕ ਸਹਚਰੀ ਤਹਾ ਪਠਾਈ ॥
एक सहचरी तहा पठाई ॥

तत्र दासीं प्रेषितवान्।

ਤਾਹਿ ਪ੍ਰਬੋਧਿ ਤਹਾ ਲੈ ਆਈ ॥
ताहि प्रबोधि तहा लै आई ॥

तं व्याख्याय (दासी) तं तत्र आनयत्।

ਬਨਿ ਠਨਿ ਬੈਠ ਚੰਚਲਾ ਜਹਾ ॥
बनि ठनि बैठ चंचला जहा ॥

यत्र सा स्त्रीवेषं कृत्वा उपविष्टवती ।

ਲੈ ਆਈ ਸਹਚਰਿ ਤਿਹ ਜਹਾ ॥੪॥
लै आई सहचरि तिह जहा ॥४॥

दासी तं तत्र आनयत्। ४.

ਆਤੁਰ ਕੁਅਰਿ ਤਾਹਿ ਲਪਟਾਈ ॥
आतुर कुअरि ताहि लपटाई ॥

(कामात्) उत्सुका राज्ञी तं लसत्

ਬਹੁ ਬਿਧਿ ਭਜ੍ਯੋ ਮਿਤ੍ਰ ਸੁਖਦਾਈ ॥
बहु बिधि भज्यो मित्र सुखदाई ॥

प्रियमित्रैः सह बहुधा च प्रवृत्तः।

ਚਤੁਰ ਪਹਰ ਰਜਨੀ ਰਤਿ ਮਾਨੀ ॥
चतुर पहर रजनी रति मानी ॥

(सः) चतुर्घण्टां यावत् रात्रौ क्रीडां क्रीडति स्म।

ਕਰਤ ਕਾਮ ਕੀ ਕੇਲ ਕਹਾਨੀ ॥੫॥
करत काम की केल कहानी ॥५॥

ते (पूर्णरात्रौ) काम-केलि-कथां कथयन्ति स्म। ५.

ਅਟਕਿ ਗਈ ਅਬਲਾ ਤਿਹ ਸੰਗਾ ॥
अटकि गई अबला तिह संगा ॥

(सा) अबला तस्य समीपे एव अटत्

ਰੰਗਿਤ ਭਈ ਉਹੀ ਕੇ ਰੰਗਾ ॥
रंगित भई उही के रंगा ॥

समानवर्णेन च रञ्जितम्।

ਤਾ ਕਹ ਐਸ ਪ੍ਰਬੋਧ ਦ੍ਰਿੜਾਯੋ ॥
ता कह ऐस प्रबोध द्रिड़ायो ॥

तस्मै एवं व्याख्यातं च

ਆਪੁ ਨ੍ਰਿਪਹਿ ਚਲਿ ਸੀਸ ਝੁਕਾਯੋ ॥੬॥
आपु न्रिपहि चलि सीस झुकायो ॥६॥

(ततः) गत्वा राज्ञः पुरतः शिरः प्रणम्य ।

ਜੋ ਮੁਹਿ ਭਯੋ ਸੁਪਨ ਸੁਨੁ ਰਾਈ ॥
जो मुहि भयो सुपन सुनु राई ॥

(वक्तुं च प्रवृत्तः) हे राजन! मम (क) स्वप्नः आसीत्, .

ਸੋਵਤ ਰੁਦ੍ਰ ਜਗਾਇ ਪਠਾਈ ॥
सोवत रुद्र जगाइ पठाई ॥

(सः) शृणुत । शिवः सुप्तः (माम्) प्रबुद्धः प्रेषितः (भवतः)।