रोष्णा रायः तस्य सहमतिम् अकरोत्
बहुधा प्रियः।
तया सह मैथुनं कृतवान्, २.
परन्तु सः स्वस्य धैर्यं दर्शितवान्। ३.
औरङ्गजेबः (एतत्) रहस्यं न जानाति स्म
स च मन्यते यत् सा (रोशनरा) तस्य शिष्या अभवत्।
(रौष्णर) तां प्रिया इव व्यवहारं करोति स्म,
परन्तु सा सर्वान् Peer इति आह्वयति स्म । ४.
एकस्मिन् दिने पीरः स्वगृहं गतः।
तस्य विना सः अतिशयेन श्रान्तः आसीत् ।
सः आत्मानं रोगी कृतवान्
शय्यायाम् उपविश्य च सा तस्य समीपम् आगता। ५.
सा तस्य समीपे चिरकालं यावत् स्थितवती।
ततः देहलीनगरम् आगतः।
आगत्य (सः) उक्तवान् यत् (अधुना) अहं स्वस्थः अस्मि।
परन्तु (तस्य) रहस्यं कोऽपि अवगन्तुं न शक्तवान् । ६.
भ्रातरं (औरङ्गजेबं) एवं उक्तवान् ।
(मम) एकः प्रमुखः रोगः आसीत्, ईश्वरः मां (रोगस्य) चिकित्सां कृतवान्।
(सः) वैद्यं बहु पुरस्कृतवान्।
औरङ्गजेबः तस्य रहस्यं न प्राप्नोत्।7.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २७८तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७८.५३५२ इति । गच्छति
चतुर्विंशतिः : १.
तत्र प्रेमवती नाम नगरम्,
यत्र प्रेम सेन् नाम राजा आसीत्।
तस्य गृहे प्रेम मञ्जरी नाम महिला आसीत्
यस्य सदृशाः देवदैत्यपत्न्यः न आसन्। १.
तत्र शाहस्य (क) अतीव सुन्दरः पुत्रः आसीत्
तस्य सदृशः राजकुमारः कुत्रापि नासीत् ।
तस्याः सौन्दर्यं वर्णयितुं न शक्यते।
तं दृष्ट्वा पलकानि न निमिषन्ति स्म । २.
यदा राज्ञी तस्य सौन्दर्यं दृष्ट्वा ।
अतः मया मनसि एवं चिन्तितम्।
अहं वा तस्मिन् प्रवृत्तः अस्मि, .
अन्यथा जागृत्य गृहं गच्छतु। ३.
तत्र दासीं प्रेषितवान्।
तं व्याख्याय (दासी) तं तत्र आनयत्।
यत्र सा स्त्रीवेषं कृत्वा उपविष्टवती ।
दासी तं तत्र आनयत्। ४.
(कामात्) उत्सुका राज्ञी तं लसत्
प्रियमित्रैः सह बहुधा च प्रवृत्तः।
(सः) चतुर्घण्टां यावत् रात्रौ क्रीडां क्रीडति स्म।
ते (पूर्णरात्रौ) काम-केलि-कथां कथयन्ति स्म। ५.
(सा) अबला तस्य समीपे एव अटत्
समानवर्णेन च रञ्जितम्।
तस्मै एवं व्याख्यातं च
(ततः) गत्वा राज्ञः पुरतः शिरः प्रणम्य ।
(वक्तुं च प्रवृत्तः) हे राजन! मम (क) स्वप्नः आसीत्, .
(सः) शृणुत । शिवः सुप्तः (माम्) प्रबुद्धः प्रेषितः (भवतः)।