दोहिरा
तं बकं गृहीत्वा चोराः पाकं खादितुं च गृहं नीतवन्तः ।
खण्डशिरः बकं त्यक्त्वा वञ्चकं न प्रतीयमानः आसीत्(६) ।
106तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१०६)(१९६६) २.
चौपाई
तत्र कृषकः जोदन देव इति जाटः निवसति स्म ।
तस्य भार्या आसीत् या मां कुंवर इति नाम्ना सम्बोधिता आसीत् ।
यदा जोदान देवः निद्रां गच्छति स्म, .
सा स्वप्रेमिणः समीपं निर्गच्छति स्म।(1)
एकदा जोदान देवः निद्रायां आसीत् तदा
माँ कुँवर जागृता।
पतिं त्यक्त्वा सा कान्तस्य समीपम् आगता परन्तु यदा सा प्रत्यागतवती
सा स्वगृहं भग्नं दृष्टवती।(2)
ततः सा पुनः गृहं प्रत्यागतवती
गृहं प्रविश्य सा जोडनदेवं जागृत्य पृष्टवती यत्,
'भवतः इन्द्रियाणां किं जातम् आसीत् ?
गृहं चोर्यते त्वं न जानासि।'(३)
जोधनस्य जागरणसमये सर्वे जनाः जागरिताः।
जोदानेन सह अन्ये जनाः अपि जागरितवन्तः, चोराः गृहात् बहिः स्खलितुं प्रयतन्ते स्म ।
(तेषां चोराणां) बहवः हताः, बहवः बद्धाः
केचन हताः केचन पलायितुं समर्थाः अभवन्।(4)
जोधन देवः अतीव प्रसन्नः आसीत्
तस्य स्त्रिया गृहं रक्षितवती इति जोदान देवः सन्तुष्टः आसीत् ।
(सः) तां स्त्रियं महतीं महिमाम् अकरोत्,
सः तां स्त्रियं प्रशंसति स्म किन्तु वास्तविकं रहस्यं ज्ञातुं न शक्तवान्।(5)
दोहिरा
सा स्वगृहं रक्षित्वा चौराणां अवनतिं कृतवती ।
एतस्य सर्वस्य परिवर्तनकर्ता माँ कुंवरः प्रशंसनीयः अस्ति।
राजा मन्त्री च शुभचृतारसंवादस्य १०७तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः।(१०७)(१९७२)
दोहिरा
एकदा श्री कपिल मुन्नी एकान्तवासी कस्मिंश्चित् स्थानीये गतः।
तत्र सः रमणीया स्त्रिया अभिभूतः । अधुना तेषां कथां शृणुत।(1)
रुम्बाख्यस्य अप्सरस्य आकर्षणेन मुग्धः ।
मुन्नीस्य वीर्यं तत्क्षणमेव भूमौ निपातितम्।(2)
यदा मुन्नी इत्यस्य वीर्यं भूमौ पतितम्, तदा रुम्बा तत् ग्रहीतुं समर्थः अभवत् ।
तस्मात् कन्या प्रजायत, या सा सिन्धनद्यां प्रक्षाल्य स्वयं स्वर्गं प्रस्थिता।(3)
चौपाई
(सा) कन्या तत्र आगतवती, चलन्ती च
प्लवमानः प्लवमाना च बालिका यत्र सिन्धराजः स्थितः तत्र प्राप्तवती ।
ब्रह्मदत्तः (राजा) तां दृष्ट्वा (कन्याम्) चक्षुषा।
ब्रह्मदत्तः (राजः) तां दृष्ट्वा तां oUt आदाय स्वकन्यायाः रूपेण पालितवान्।(4)
तस्य नाम 'ससिया' (ससी) अभवत् ।
सस्सी कला इति नाम दत्ता, तस्याः प्रचुरसुविधा कृता ।
यदा सा सक्रियताम् अवाप्तवती
यदा सा वयसा अवतरितवती तदा राजा चिन्तयित्वा निश्चयं कृतवान्,(5)
(तस्य वरत्वेन) पुन्नुः राजानं चिन्तयति स्म
राजा पुन्नुं (विवाहार्थं) प्रलोभयितुं सः स्वस्य दूतं प्रेषयित्वा तं आहूतवान् ।
पुन्नुः वचनं श्रुत्वा तत्र आगतः