श्री दसम् ग्रन्थः

पुटः - 950


ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਿਨ ਚਾਰੌ ਗਹਿ ਤਿਹ ਲਯੋ ਭਖਿਯੋ ਤਾ ਕਹ ਜਾਇ ॥
तिन चारौ गहि तिह लयो भखियो ता कह जाइ ॥

तं बकं गृहीत्वा चोराः पाकं खादितुं च गृहं नीतवन्तः ।

ਅਜਿ ਤਜ ਭਜਿ ਜੜਿ ਘਰ ਗਯੋ ਛਲ ਨਹਿ ਲਖ੍ਯੋ ਬਨਾਇ ॥੬॥
अजि तज भजि जड़ि घर गयो छल नहि लख्यो बनाइ ॥६॥

खण्डशिरः बकं त्यक्त्वा वञ्चकं न प्रतीयमानः आसीत्(६) ।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਛਟਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੦੬॥੧੯੬੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे इक सौ छटि चरित्र समापतम सतु सुभम सतु ॥१०६॥१९६८॥अफजूं॥

106तमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१०६)(१९६६) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋਧਨ ਦੇਵ ਜਾਟ ਇਕ ਰਹੈ ॥
जोधन देव जाट इक रहै ॥

तत्र कृषकः जोदन देव इति जाटः निवसति स्म ।

ਮੈਨ ਕੁਅਰਿ ਤਿਹ ਤ੍ਰਿਯ ਜਗ ਅਹੈ ॥
मैन कुअरि तिह त्रिय जग अहै ॥

तस्य भार्या आसीत् या मां कुंवर इति नाम्ना सम्बोधिता आसीत् ।

ਜੋਧਨ ਦੇਵ ਸੋਇ ਜਬ ਜਾਵੈ ॥
जोधन देव सोइ जब जावै ॥

यदा जोदान देवः निद्रां गच्छति स्म, .

ਜਾਰ ਤੀਰ ਤਬ ਤ੍ਰਿਯਾ ਸਿਧਾਵੈ ॥੧॥
जार तीर तब त्रिया सिधावै ॥१॥

सा स्वप्रेमिणः समीपं निर्गच्छति स्म।(1)

ਜਬ ਸੋਯੋ ਜੋਧਨ ਬਡਭਾਗੀ ॥
जब सोयो जोधन बडभागी ॥

एकदा जोदान देवः निद्रायां आसीत् तदा

ਤਬ ਹੀ ਮੈਨ ਕੁਅਰਿ ਜੀ ਜਾਗੀ ॥
तब ही मैन कुअरि जी जागी ॥

माँ कुँवर जागृता।

ਪਤਿ ਕੌ ਛੋਰਿ ਜਾਰ ਪੈ ਗਈ ॥
पति कौ छोरि जार पै गई ॥

पतिं त्यक्त्वा सा कान्तस्य समीपम् आगता परन्तु यदा सा प्रत्यागतवती

ਲਾਗੀ ਸਾਧਿ ਦ੍ਰਿਸਟਿ ਪਰ ਗਈ ॥੨॥
लागी साधि द्रिसटि पर गई ॥२॥

सा स्वगृहं भग्नं दृष्टवती।(2)

ਤਬ ਗ੍ਰਿਹ ਪਲਟਿ ਬਹੁਰਿ ਵਹੁ ਆਈ ॥
तब ग्रिह पलटि बहुरि वहु आई ॥

ततः सा पुनः गृहं प्रत्यागतवती

ਜੋਧਨ ਦੇਵਹਿ ਦਯੋ ਜਗਾਈ ॥
जोधन देवहि दयो जगाई ॥

गृहं प्रविश्य सा जोडनदेवं जागृत्य पृष्टवती यत्,

ਤੇਰੀ ਮਤਿ ਕੌਨ ਕਹੁ ਹਰੀ ॥
तेरी मति कौन कहु हरी ॥

'भवतः इन्द्रियाणां किं जातम् आसीत् ?

ਲਾਗੀ ਸੰਧਿ ਦ੍ਰਿਸਟਿ ਨਹਿ ਪਰੀ ॥੩॥
लागी संधि द्रिसटि नहि परी ॥३॥

गृहं चोर्यते त्वं न जानासि।'(३)

ਜੋਧਨ ਜਗਤ ਲੋਗ ਸਭ ਜਾਗੇ ॥
जोधन जगत लोग सभ जागे ॥

जोधनस्य जागरणसमये सर्वे जनाः जागरिताः।

ਗ੍ਰਿਹ ਤੇ ਨਿਕਸਿ ਚੋਰ ਤਬ ਭਾਗੇ ॥
ग्रिह ते निकसि चोर तब भागे ॥

जोदानेन सह अन्ये जनाः अपि जागरितवन्तः, चोराः गृहात् बहिः स्खलितुं प्रयतन्ते स्म ।

ਕੇਤੇ ਹਨੇ ਬਾਧਿ ਕਈ ਲਏ ॥
केते हने बाधि कई लए ॥

(तेषां चोराणां) बहवः हताः, बहवः बद्धाः

ਕੇਤੇ ਤ੍ਰਸਤ ਭਾਜਿ ਕੈ ਗਏ ॥੪॥
केते त्रसत भाजि कै गए ॥४॥

केचन हताः केचन पलायितुं समर्थाः अभवन्।(4)

ਜੋਧਨ ਦੇਵ ਫੁਲਿਤ ਭਯੋ ॥
जोधन देव फुलित भयो ॥

जोधन देवः अतीव प्रसन्नः आसीत्

ਮੇਰੌ ਧਾਮ ਰਾਖਿ ਇਹ ਲਯੋ ॥
मेरौ धाम राखि इह लयो ॥

तस्य स्त्रिया गृहं रक्षितवती इति जोदान देवः सन्तुष्टः आसीत् ।

ਤ੍ਰਿਯ ਕੀ ਅਧਿਕ ਬਡਾਈ ਕਰੀ ॥
त्रिय की अधिक बडाई करी ॥

(सः) तां स्त्रियं महतीं महिमाम् अकरोत्,

ਜੜ ਕੌ ਕਛੂ ਖਬਰ ਨਹਿ ਪਰੀ ॥੫॥
जड़ कौ कछू खबर नहि परी ॥५॥

सः तां स्त्रियं प्रशंसति स्म किन्तु वास्तविकं रहस्यं ज्ञातुं न शक्तवान्।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਧਾਮ ਉਬਾਰਿਯੋ ਆਪਨੋ ਕੀਨੋ ਚੋਰ ਖੁਆਰ ॥
धाम उबारियो आपनो कीनो चोर खुआर ॥

सा स्वगृहं रक्षित्वा चौराणां अवनतिं कृतवती ।

ਮੀਤ ਜਗਾਯੋ ਆਨਿ ਕੈ ਧੰਨਿ ਸੁ ਮੈਨ ਕੁਆਰ ॥੬॥
मीत जगायो आनि कै धंनि सु मैन कुआर ॥६॥

एतस्य सर्वस्य परिवर्तनकर्ता माँ कुंवरः प्रशंसनीयः अस्ति।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਸਾਤ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੦੭॥੧੯੭੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ सात चरित्र समापतम सतु सुभम सतु ॥१०७॥१९७४॥अफजूं॥

राजा मन्त्री च शुभचृतारसंवादस्य १०७तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः।(१०७)(१९७२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਦਿਵਸ ਸ੍ਰੀ ਕਪਿਲ ਮੁਨਿ ਇਕ ਠਾ ਕਿਯੋ ਪਯਾਨ ॥
एक दिवस स्री कपिल मुनि इक ठा कियो पयान ॥

एकदा श्री कपिल मुन्नी एकान्तवासी कस्मिंश्चित् स्थानीये गतः।

ਹੇਰਿ ਅਪਸਰਾ ਬਸਿ ਭਯੋ ਸੋ ਤੁਮ ਸੁਨਹੁ ਸੁਜਾਨ ॥੧॥
हेरि अपसरा बसि भयो सो तुम सुनहु सुजान ॥१॥

तत्र सः रमणीया स्त्रिया अभिभूतः । अधुना तेषां कथां शृणुत।(1)

ਰੰਭਾ ਨਾਮਾ ਅਪਸਰਾ ਤਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿ ॥
रंभा नामा अपसरा ता को रूप निहारि ॥

रुम्बाख्यस्य अप्सरस्य आकर्षणेन मुग्धः ।

ਮੁਨਿ ਕੋ ਗਿਰਿਯੋ ਤੁਰਤ ਹੀ ਬੀਰਜ ਭੂਮਿ ਮਝਾਰ ॥੨॥
मुनि को गिरियो तुरत ही बीरज भूमि मझार ॥२॥

मुन्नीस्य वीर्यं तत्क्षणमेव भूमौ निपातितम्।(2)

ਗਿਰਿਯੋ ਰੇਤਿ ਮੁਨਿ ਕੇ ਜਬੈ ਰੰਭਾ ਰਹਿਯੋ ਅਧਾਨ ॥
गिरियो रेति मुनि के जबै रंभा रहियो अधान ॥

यदा मुन्नी इत्यस्य वीर्यं भूमौ पतितम्, तदा रुम्बा तत् ग्रहीतुं समर्थः अभवत् ।

ਡਾਰਿ ਸਿੰਧੁ ਸਰਿਤਾ ਤਿਸੈ ਸੁਰ ਪੁਰ ਕਰਿਯੋ ਪਯਾਨ ॥੩॥
डारि सिंधु सरिता तिसै सुर पुर करियो पयान ॥३॥

तस्मात् कन्या प्रजायत, या सा सिन्धनद्यां प्रक्षाल्य स्वयं स्वर्गं प्रस्थिता।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਹਤ ਬਹਤ ਕੰਨਿਯਾ ਤਹ ਆਈ ॥
बहत बहत कंनिया तह आई ॥

(सा) कन्या तत्र आगतवती, चलन्ती च

ਆਗੇ ਜਹਾ ਸਿੰਧ ਕੋ ਰਾਈ ॥
आगे जहा सिंध को राई ॥

प्लवमानः प्लवमाना च बालिका यत्र सिन्धराजः स्थितः तत्र प्राप्तवती ।

ਬ੍ਰਹਮਦਤ ਸੋ ਨੈਨ ਨਿਹਾਰੀ ॥
ब्रहमदत सो नैन निहारी ॥

ब्रह्मदत्तः (राजा) तां दृष्ट्वा (कन्याम्) चक्षुषा।

ਤਹ ਤੇ ਕਾਢਿ ਸੁਤਾ ਕਰਿ ਪਾਰੀ ॥੪॥
तह ते काढि सुता करि पारी ॥४॥

ब्रह्मदत्तः (राजः) तां दृष्ट्वा तां oUt आदाय स्वकन्यायाः रूपेण पालितवान्।(4)

ਸਸਿਯਾ ਸੰਖਿਯਾ ਤਾ ਕੀ ਧਰੀ ॥
ससिया संखिया ता की धरी ॥

तस्य नाम 'ससिया' (ससी) अभवत् ।

ਭਾਤਿ ਭਾਤਿ ਸੋ ਸੇਵਾ ਕਰੀ ॥
भाति भाति सो सेवा करी ॥

सस्सी कला इति नाम दत्ता, तस्याः प्रचुरसुविधा कृता ।

ਜਬ ਜੋਬਨ ਤਾ ਕੇ ਹ੍ਵੈ ਆਯੋ ॥
जब जोबन ता के ह्वै आयो ॥

यदा सा सक्रियताम् अवाप्तवती

ਤਬ ਰਾਜੇ ਇਹ ਮੰਤ੍ਰ ਪਕਾਯੋ ॥੫॥
तब राजे इह मंत्र पकायो ॥५॥

यदा सा वयसा अवतरितवती तदा राजा चिन्तयित्वा निश्चयं कृतवान्,(5)

ਪੁੰਨੂ ਪਾਤਿਸਾਹ ਕੌ ਚੀਨੋ ॥
पुंनू पातिसाह कौ चीनो ॥

(तस्य वरत्वेन) पुन्नुः राजानं चिन्तयति स्म

ਪਠੈ ਦੂਤ ਤਾ ਕੋ ਇਕ ਦੀਨੋ ॥
पठै दूत ता को इक दीनो ॥

राजा पुन्नुं (विवाहार्थं) प्रलोभयितुं सः स्वस्य दूतं प्रेषयित्वा तं आहूतवान् ।

ਪੁੰਨੂ ਬਚਨ ਸੁਨਤ ਤਹ ਆਯੋ ॥
पुंनू बचन सुनत तह आयो ॥

पुन्नुः वचनं श्रुत्वा तत्र आगतः