श्री दसम् ग्रन्थः

पुटः - 765


ਦੁਆਰਕੇਾਂਦ੍ਰਨਿਨਿ ਆਦਿ ਉਚਰੀਐ ॥
दुआरकेांद्रनिनि आदि उचरीऐ ॥

प्रथमं 'द्वारकेन्द्रनिणी' (जमुना नदी सहितभूमिः) इति वचनं वदतु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਸੁ ਧਰੀਐ ॥
जा चर कहि पति सबद सु धरीऐ ॥

(ततः) 'जा चार पति' इति शब्दान् संयोजयन्तु।

ਸਤ੍ਰੁ ਸਬਦ ਕੇ ਅੰਤਿ ਬਖਾਨੋ ॥
सत्रु सबद के अंति बखानो ॥

(ततः) अन्ते 'सत्रु' इति शब्दं पठन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਮਾਨੋ ॥੮੫੬॥
सभ स्री नाम तुपक के मानो ॥८५६॥

प्रथमं “द्वारकेन्द्राणि” इति शब्दं वदन्, ततः “जाचार-पतिः शत्रुश्च” इति तुपकस्य सर्वाणि नामानि ज्ञात्वा।८५६।

ਦੁਆਰਾਵਤੇਸ੍ਰਨਿ ਆਦਿ ਬਖਾਨਹੁ ॥
दुआरावतेस्रनि आदि बखानहु ॥

प्रथमं 'दुरावतेसरणी' (जम्ना नदीभूमिः) इति वचनं पठन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਸੁ ਠਾਨਹੁ ॥
जा चर कहि पति सबद सु ठानहु ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਰੀਐ ॥
सत्रु सबद को बहुरि उचरीऐ ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਧਰੀਐ ॥੮੫੭॥
सभ स्री नाम तुपक के धरीऐ ॥८५७॥

“द्वार्वतेश-वर्णि” इति शब्दं वदन् ततः “जाचार-पति-शत्रु” इति उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञात्वा।८५७।

ਜਦ੍ਵੇਸਨਿ ਆਦਿ ਉਚਾਰਨ ਕੀਜੈ ॥
जद्वेसनि आदि उचारन कीजै ॥

प्रथमं 'जदवेस्नी' (जम्ना नदीभूमिः) इति शब्दस्य उच्चारणं कुर्वन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦੀਜੈ ॥
जा चर कहि नाइक पद दीजै ॥

(ततः) 'जा चार नायक' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਪਹਿਚਾਨੋ ॥੮੫੮॥
सभ स्री नाम तुपक पहिचानो ॥८५८॥

प्रथमं “याद्वेष्णि” इति शब्दं वदन्, ततः “जाचार-नायक-शत्रु” इति योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनोतु।८५८।

ਦੁਆਰਾਵਤੀ ਨਾਇਕਨਿਨਿ ਭਾਖਹੁ ॥
दुआरावती नाइकनिनि भाखहु ॥

प्रथमं 'दुरावती नायकनिनी' (शब्द) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਪਦ ਕਹੁ ਰਾਖਹੁ ॥
जा चर कहि पति पद कहु राखहु ॥

(ततः) 'जा चार पति' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨਹੁ ॥੮੫੯॥
सभ स्री नाम तुपक के जानहु ॥८५९॥

प्रथमं द्वार्वती-नायक्नि इति वदतु, ततः “जाचार-पति-शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८५९।

ਜਗਤੇਸਰਨਿਨਿ ਆਦਿ ਭਣਿਜੈ ॥
जगतेसरनिनि आदि भणिजै ॥

प्रथमं 'जगतसर्णिनि' इति शब्दस्य जपः ।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
जा चर कहि नाइक पद दिजै ॥

(ततः) 'जा चार नायक' इति श्लोकान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥੮੬੦॥
सभ स्री नाम तुपक के जानो ॥८६०॥

प्रथमं “जगतेश्वरि” इति वदन्, ततः “जाचार-नायक-शत्रु” इति योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८६०।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਅਨਿਕ ਦੁੰਦਭਜਾ ਬਲਭਨਿ ਆਦਿ ਬਖਾਨੀਐ ॥
अनिक दुंदभजा बलभनि आदि बखानीऐ ॥

प्रथम जप 'अनक दुन्दभजा बलभनी' (कृष्ण की प्रिय भूमि) (पद)।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਬਹੁਰਿ ਪ੍ਰਮਾਨੀਐ ॥
जा चर कहि नाइक पद बहुरि प्रमानीऐ ॥

ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद को ता के अंति उचारीऐ ॥

तस्य अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਮੰਤ੍ਰ ਬਿਚਾਰੀਐ ॥੮੬੧॥
हो सकल तुपक के नाम सुमंत्र बिचारीऐ ॥८६१॥

प्रथमं “अनिक-दुन्दभिजा-वल्लभ्नि” इति वचनं वदन् ततः “जाचार-नायक-शत्रु” इति वचनं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८६१।

ਹਲੀ ਭ੍ਰਾਤਨਿਨਿ ਆਦਿ ਬਖਾਨਨਿ ਕੀਜੀਐ ॥
हली भ्रातनिनि आदि बखाननि कीजीऐ ॥

प्रथमं 'हलि भरतानिनी' (शब्द) जप ।

ਜਾ ਚਰ ਕਹਿ ਕੈ ਪੁਨਿ ਨਾਇਕ ਪਦ ਦੀਜੀਐ ॥
जा चर कहि कै पुनि नाइक पद दीजीऐ ॥

ततः 'जा चार नायक' इति वाक्यं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद को ता के अंति बखानीऐ ॥

तदन्ते शत्रुशब्दं वदन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਬੁਧਿ ਪ੍ਰਮਾਨੀਐ ॥੮੬੨॥
हो सकल तुपक के नाम सुबुधि प्रमानीऐ ॥८६२॥

प्रथमं “हलिभ्रातिनानि” इति शब्दमुच्चारयित्वा ततः “जाचार” इति उक्त्वा “नायक-शत्रु” इति योजयित्वा तुपकस्य सर्वाणि नामानि बुद्धिपूर्वकं ज्ञातव्यानि।८६२।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਲਿ ਆਨੁਜਨਿਨਿ ਆਦਿ ਬਖਾਨੋ ॥
बलि आनुजनिनि आदि बखानो ॥

प्रथमं 'बलि अनुजनिनी' (बलदेवस्य अनुजस्य राज्ञी जमानानद्याः भूमिः) इति शब्दान् पाठयन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
जा चर कहि पति सबद प्रमानो ॥

(पश्चात्) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद कहु बहुरि भणिजै ॥

ततः 'सत्रु' इति वचनम् ।

ਨਾਮ ਤੁਫੰਗ ਚੀਨ ਚਿਤਿ ਲਿਜੈ ॥੮੬੩॥
नाम तुफंग चीन चिति लिजै ॥८६३॥

आदौ “बल-अनु-जननी” इति शब्दं वदन्, ततः “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि परिचिनुत।८६३।

ਬਲਿ ਭਈਅਨਨੀ ਆਦਿ ਬਖਾਨੋ ॥
बलि भईअननी आदि बखानो ॥

प्रथमं 'बलि भैनानी' इति शब्दान् आदौ वदतु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
जा चर कहि पति सबद प्रमानो ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰੋ ਕਹੀਯੋ ॥
सत्रु सबद को बहुरो कहीयो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਯੋ ॥੮੬੪॥
सभ स्री नाम तुपक के लहीयो ॥८६४॥

प्रथमं “बलभाई-अननि” इति उक्त्वा “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।८६४।

ਰਉਹਣੇਅ ਭ੍ਰਾਤਨਨਿ ਭਾਖੁ ॥
रउहणेअ भ्रातननि भाखु ॥

(प्रथम) 'रुहनेया भरतनानी' (रोहिणीपति बलदेवस्य भ्रातुः पत्नी जम्ना नदी सहित भूमि) वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੁ ॥
जा चर कहि नाइक पद राखु ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद को बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਲਹਿ ਲਿਜੈ ॥੮੬੫॥
सभ स्री नाम तुपक लहि लिजै ॥८६५॥

“जाचार-पति-शत्रु” इति शब्दं प्रथमं “रोहिनेय-भ्रातिनी” इति शब्दं उक्त्वा तुपकस्य नामानि ज्ञातव्यम्।८६५।

ਬਲਭਦ੍ਰ ਭ੍ਰਾਤਨਿਨਿ ਆਦਿ ਉਚਾਰੋ ॥
बलभद्र भ्रातनिनि आदि उचारो ॥

प्रथम जप 'बलभद्र भरत्निनी' (शब्द)।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਡਾਰੋ ॥
जा चर कहि नाइक पद डारो ॥

(ततः) 'जा चार नायक' इति श्लोकं वदतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੋ ॥੮੬੬॥
सभ स्री नाम तुपक के जानो ॥८६६॥

प्रथमं “बलभदर-भ्रातिनीनि” इति शब्दान् उच्चारयन्तु, ततः “जाचर, नायक, शत्रु” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८६६।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਪ੍ਰਲੰਬਘਨੁ ਅਨੁਜਨਨੀ ਆਦਿ ਬਖਾਨੀਐ ॥
प्रलंबघनु अनुजननी आदि बखानीऐ ॥

प्रथमं 'प्रलम्बाघनु अनुज्ञानि' (प्रलम्ब रक्षां वधं बलदेवस्य अनुजभ्राता कृष्णराज्ञी जमाना नदीयुक्ता भूमिः) (शब्दः) इति वदन्तु।