यत् तस्य विश्वासपात्रैः अत्यन्तं प्रशंसितम् आसीत्।(27)
तथा प्रगच्छन् द्वादशवर्षस्य अवधिः व्यतीतः आसीत् ।
अक्षीणं च धनं सञ्चितम्।(28)
राजा सिंहासने विभूतिपूर्वकम् ।
यदा सः (मन्त्री) प्रविश्य सप्तमहाद्वीपराजः पृष्टवान्,(२९) ।
'पत्राणि आनय मम समक्षं प्रस्तुत्य, .
'ये मम चतुर्भ्यः पुत्रेभ्यः यत् दत्तं तत् परिगणयन्ति।'(30)
रिकार्डिङ्गलेखकः लेखनीम् उद्धृतवान्,
प्रत्युत्तरं च (सः) ध्वजमुत्थापितवान्।(31)
(राजः पृष्टवान्,) 'मया तेभ्यः सहस्राणि (रूप्यकाणि) वसीयतानि आसन्,
'कृतं परीक्ष्य जिह्वाम् उद्घाटयतु।(32)
'पत्रात् पठित्वा कथयतु, .
'एकैकं मया कियत् दत्तम् आसीत्।'(33)
स यदा नृपस्य आज्ञां श्रुत्वा (शास्त्री) ।
येन स्तुतिः अर्जितः आसीत्, देवानाम् एव स्थितिः।(34)
(राजा बोधयति स्म,) 'मया यत् किमपि उपकारं कृतं तत् मम समक्षं प्रस्तुतं कुरु,
'यूयं जगतः ज्योतिः यमनतारकाणि च।'(35)
प्रथमः पुत्रः प्रत्युवाच - 'अधिकांशः गजाः युद्धेषु हताः ।
'याश्च त्राताः भवद्भिः इव दानेन दत्ताः।'(36)
सः द्वितीयं पुत्रं पृष्टवान् - किं त्वया अश्वैः कृतम् ?
(सः प्रत्युवाच) मया केचन दाने विसृताः विश्रामः मृत्युमुखः’ (३७) इति ।
(सः) तृतीयं स्वस्य उष्ट्रान् दर्शयितुं पृष्टवान्।
'कस्मै त्वया तानि निर्दिष्टानि?'(38)
स प्रत्युवाच युद्धेषु तेषां संख्या मृता ।
'शेषं च दाने दत्तम्।'(39)
अथ (सः) चतुर्थं पृष्टवान् अहो सौम्य इति ।
'त्वं राजवितानं सिंहासनं च अर्हन्' इति(४०)
'कुत्र दानं, यत् मया त्वां प्रदत्तम्;
'एकं चन्द्रबीजं चनार्धं च?'(41)
(सः प्रत्युवाच) 'यदि भवतः आदेशः अनुमन्यते तर्हि अहं भवन्तं प्रस्तुतं करोमि,
'गजाः अश्वाः च बहवः उष्ट्राः च।'(42)
स दशशतसहस्राणि स्तब्धान् गजान् अग्रे आनयत् ।
ये सुवर्णरजतजालभूषिताः।(43)
स दश द्वादशसहस्राणि अश्वाः,
अनेकैः सुवर्णकाष्ठैः अलङ्कृतम्।(४४)
सः इस्पातशिरस्त्राणानि कवचानि च आनयत्,
स्वर्णपशुकम्बलबाणमहत्खड्गानि च,(45)
बगदाद्देशात् उष्ट्राः अलङ्कृतवस्त्रभारयुक्ताः ।
बहु सुवर्णं, बहुसंख्यं वस्त्रं,(४६)
दश नीलामानि (मूल्यानि पाषाणानि), अनेके दिनाराणि च, २.
प्रेक्षणेन चक्षुषा अपि कम्पितम्।(47)
एकेन चन्द्रबीजद्वारा सः नगरं उत्थापितवान्,
यस्मै मूंगी-पतम् इति नाम्ना दत्तम्।(48)
अन्येन चणबीजस्य अर्धेन सह अन्यं उत्थापयत् ।
तस्य नाम्ना च संसर्गं कृत्वा देहली इति उच्यते।(49)
अयं नवीनतां अनुमोदयित्वा राजा सत्कारं कृतवान् ।
ततः प्रभृति तस्मै राजा दलीप इति नाम दत्तवान्।(50)
तस्मिन् चित्रितानि राजकीयानि शगुनानि ।