श्री दसम् ग्रन्थः

पुटः - 1396


ਚੁ ਕੋਹੇ ਰਵਾ ਹਮ ਚੁ ਦਰੀਆਇ ਨੀਲ ॥੨੭॥
चु कोहे रवा हम चु दरीआइ नील ॥२७॥

यत् तस्य विश्वासपात्रैः अत्यन्तं प्रशंसितम् आसीत्।(27)

ਬਗੀਰਦ ਅਜ਼ੋ ਅਸਪ ਪਾਸਦ ਹਜ਼ਾਰ ॥
बगीरद अज़ो असप पासद हज़ार ॥

तथा प्रगच्छन् द्वादशवर्षस्य अवधिः व्यतीतः आसीत् ।

ਹਮਹ ਜਰ ਵ ਜ਼ੀਨੋ ਹਮਹ ਨੁਕਰਹਵਾਰ ॥੨੮॥
हमह जर व ज़ीनो हमह नुकरहवार ॥२८॥

अक्षीणं च धनं सञ्चितम्।(28)

ਖ਼ਰੀਦੰਦ ਸੇ ਸਦ ਹਜ਼ਾਰੋ ਸ਼ੁਤਰ ॥
क़रीदंद से सद हज़ारो शुतर ॥

राजा सिंहासने विभूतिपूर्वकम् ।

ਹਮਹ ਜ਼ਰਹ ਬਾਰੋ ਹਮਹ ਨੁਕਰਹ ਪੁਰ ॥੨੯॥
हमह ज़रह बारो हमह नुकरह पुर ॥२९॥

यदा सः (मन्त्री) प्रविश्य सप्तमहाद्वीपराजः पृष्टवान्,(२९) ।

ਵਜ਼ਾ ਦਾਲ ਨਉ ਸ਼ਹਿਰ ਆਜ਼ਮ ਬੁਬਸਤ ॥
वज़ा दाल नउ शहिर आज़म बुबसत ॥

'पत्राणि आनय मम समक्षं प्रस्तुत्य, .

ਕਿ ਨਾਮੇ ਅਜ਼ਾ ਸ਼ਹਿਰ ਦਿਹਲੀ ਸ਼ੁਦਸਤ ॥੩੦॥
कि नामे अज़ा शहिर दिहली शुदसत ॥३०॥

'ये मम चतुर्भ्यः पुत्रेभ्यः यत् दत्तं तत् परिगणयन्ति।'(30)

ਦਿਗ਼ਰ ਦਾਨਹ ਰਾ ਬਸਤ ਮੂੰਗੀ ਪਟਨ ॥
दिग़र दानह रा बसत मूंगी पटन ॥

रिकार्डिङ्गलेखकः लेखनीम् उद्धृतवान्,

ਚੁ ਦੋਸਤਾ ਪਸੰਦਸਤੁ ਦੁਸ਼ਮਨ ਫ਼ਿਕਨ ॥੩੧॥
चु दोसता पसंदसतु दुशमन फ़िकन ॥३१॥

प्रत्युत्तरं च (सः) ध्वजमुत्थापितवान्।(31)

ਬ ਗੁਜ਼ਰੀਦ ਦਹ ਦੋ ਬਰ ਈਂ ਨਮਤ ਸਾਲ ॥
ब गुज़रीद दह दो बर ईं नमत साल ॥

(राजः पृष्टवान्,) 'मया तेभ्यः सहस्राणि (रूप्यकाणि) वसीयतानि आसन्,

ਬਸੇ ਗਸ਼ਤ ਜੋ ਦਉਲਤੇ ਬੇ ਜ਼ਵਾਲ ॥੩੨॥
बसे गशत जो दउलते बे ज़वाल ॥३२॥

'कृतं परीक्ष्य जिह्वाम् उद्घाटयतु।(32)

ਚੁ ਬਿਨਸ਼ਸਤ ਬਰ ਤਖ਼ਤ ਮਾਨੋ ਮਹੀਪ ॥
चु बिनशसत बर तक़त मानो महीप ॥

'पत्रात् पठित्वा कथयतु, .

ਬ ਪੁਰਸ਼ਸ ਦਰਾਮਦ ਸਹੇ ਹਫ਼ਤ ਦੀਪ ॥੩੩॥
ब पुरशस दरामद सहे हफ़त दीप ॥३३॥

'एकैकं मया कियत् दत्तम् आसीत्।'(33)

ਬਿਗੋਯਦ ਬ ਪੇਸ਼ੀਨ ਕਾਗ਼ਜ਼ ਬਿਯਾਰ ॥
बिगोयद ब पेशीन काग़ज़ बियार ॥

स यदा नृपस्य आज्ञां श्रुत्वा (शास्त्री) ।

ਚਿ ਬਖ਼ਸ਼ੀਦਅਮ ਮਨ ਬ ਪਿਸਰਾ ਚਹਾਰ ॥੩੪॥
चि बक़शीदअम मन ब पिसरा चहार ॥३४॥

येन स्तुतिः अर्जितः आसीत्, देवानाम् एव स्थितिः।(34)

ਦਬੀਰੇ ਕਲਮ ਬਰ ਕਲਮ ਜਨ ਗਿਰਿਫ਼ਤ ॥
दबीरे कलम बर कलम जन गिरिफ़त ॥

(राजा बोधयति स्म,) 'मया यत् किमपि उपकारं कृतं तत् मम समक्षं प्रस्तुतं कुरु,

ਜਵਾਬੇ ਸੁਖ਼ਨ ਰਾ ਅਲਮਬਰ ਗਰਿਫ਼ਤ ॥੩੫॥
जवाबे सुक़न रा अलमबर गरिफ़त ॥३५॥

'यूयं जगतः ज्योतिः यमनतारकाणि च।'(35)

ਬਗੁਫ਼ਤਾ ਚਿ ਬਖ਼ਸ਼ੀਦ ਏਸ਼ਾ ਹਜ਼ਾਰ ॥
बगुफ़ता चि बक़शीद एशा हज़ार ॥

प्रथमः पुत्रः प्रत्युवाच - 'अधिकांशः गजाः युद्धेषु हताः ।

ਬ ਕਾਗ਼ਜ਼ ਬੁਬੀਂ ਤਾ ਜ਼ੁਬਾਨਸ ਬਿਯਾਰ ॥੩੬॥
ब काग़ज़ बुबीं ता ज़ुबानस बियार ॥३६॥

'याश्च त्राताः भवद्भिः इव दानेन दत्ताः।'(36)

ਬ ਕਾਗ਼ਜ਼ ਬੁਬੀਂ ਤਾ ਬਿਗੋਯਦ ਜ਼ੁਬਾ ॥
ब काग़ज़ बुबीं ता बिगोयद ज़ुबा ॥

सः द्वितीयं पुत्रं पृष्टवान् - किं त्वया अश्वैः कृतम् ?

ਚਿ ਬਖ਼ਸ਼ੀਦ ਸ਼ੁਦ ਬਖ਼ਸ਼ ਹਰਕਸ ਅਜ਼ਾ ॥੩੭॥
चि बक़शीद शुद बक़श हरकस अज़ा ॥३७॥

(सः प्रत्युवाच) मया केचन दाने विसृताः विश्रामः मृत्युमुखः’ (३७) इति ।

ਚੁ ਬਿਸ਼ਨੀਦ ਸੁਖ਼ਨ ਅਜ਼ ਮਹੀਪਾਨ ਮਾਨ ॥
चु बिशनीद सुक़न अज़ महीपान मान ॥

(सः) तृतीयं स्वस्य उष्ट्रान् दर्शयितुं पृष्टवान्।

ਫ਼ਰਿਸ਼ਤਹ ਸਿਫ਼ਤ ਚੂੰ ਮਲਾਯਕ ਮਕਾਨ ॥੩੮॥
फ़रिशतह सिफ़त चूं मलायक मकान ॥३८॥

'कस्मै त्वया तानि निर्दिष्टानि?'(38)

ਬਯਾਰੀ ਮਰਾ ਪੇਸ਼ ਬਖ਼ਸ਼ੀਦਹ ਮਨ ॥
बयारी मरा पेश बक़शीदह मन ॥

स प्रत्युवाच युद्धेषु तेषां संख्या मृता ।

ਚਰਾਗ਼ੇ ਜਹਾ ਆਫ਼ਤਾਬੇ ਯਮਨ ॥੩੯॥
चराग़े जहा आफ़ताबे यमन ॥३९॥

'शेषं च दाने दत्तम्।'(39)

ਬਿਗੋਯਦ ਕਿ ਮੁਰਦੰਦ ਬਾਜੇ ਮੁਹਿੰਮ ॥
बिगोयद कि मुरदंद बाजे मुहिंम ॥

अथ (सः) चतुर्थं पृष्टवान् अहो सौम्य इति ।

ਕਿ ਮਾ ਹਮ ਬਸਾ ਫ਼ੀਲ ਬਖ਼ਸ਼ੀਦਹਅਮ ॥੪੦॥
कि मा हम बसा फ़ील बक़शीदहअम ॥४०॥

'त्वं राजवितानं सिंहासनं च अर्हन्' इति(४०)

ਦਿਗ਼ਰ ਰਾ ਬਪੁਰਸ਼ੀਦ ਅਪਸ ਚ ਕਰਦ ॥
दिग़र रा बपुरशीद अपस च करद ॥

'कुत्र दानं, यत् मया त्वां प्रदत्तम्;

ਕਿ ਬਾਜ਼ੇ ਬਬਖ਼ਸ਼ੀਦੁ ਬਾਜ਼ੇ ਬਿਮੁਰਦ ॥੪੧॥
कि बाज़े बबक़शीदु बाज़े बिमुरद ॥४१॥

'एकं चन्द्रबीजं चनार्धं च?'(41)

ਸਿਅਮ ਰਾ ਬਪੁਰਸ਼ੀਦ ਸ਼ੁਤਰਾ ਨੁਮਾ ॥
सिअम रा बपुरशीद शुतरा नुमा ॥

(सः प्रत्युवाच) 'यदि भवतः आदेशः अनुमन्यते तर्हि अहं भवन्तं प्रस्तुतं करोमि,

ਕੁਜਾ ਤੋ ਬਬਖ਼ਸ਼ੀਦ ਏ ਜਾਨ ਮਾ ॥੪੨॥
कुजा तो बबक़शीद ए जान मा ॥४२॥

'गजाः अश्वाः च बहवः उष्ट्राः च।'(42)

ਬਗੁਫ਼ਤਾ ਕਿ ਬਾਜ਼ੇ ਬਕਾਰ ਆਮਦੰਦ ॥
बगुफ़ता कि बाज़े बकार आमदंद ॥

स दशशतसहस्राणि स्तब्धान् गजान् अग्रे आनयत् ।

ਬਬਖ਼ਸ਼ ਅੰਦਰੂੰ ਬੇਸ਼ੁਮਾਰ ਆਮਦੰਦ ॥੪੩॥
बबक़श अंदरूं बेशुमार आमदंद ॥४३॥

ये सुवर्णरजतजालभूषिताः।(43)

ਚੁਅਮ ਰਾ ਬਪੁਰਸ਼ੀਦ ਕਿ ਏ ਨੇਕ ਬਖ਼ਤ ॥
चुअम रा बपुरशीद कि ए नेक बक़त ॥

स दश द्वादशसहस्राणि अश्वाः,

ਸਜ਼ਾਵਾਰ ਦੇਹੀਮ ਸਾਯਾਨ ਤਖ਼ਤ ॥੪੪॥
सज़ावार देहीम सायान तक़त ॥४४॥

अनेकैः सुवर्णकाष्ठैः अलङ्कृतम्।(४४)

ਕੁਜਾ ਗਸ਼ਤ ਬਖ਼ਸ਼ਸ਼ ਤੁਮਾਰਾ ਫ਼ਹੀਮ ॥
कुजा गशत बक़शश तुमारा फ़हीम ॥

सः इस्पातशिरस्त्राणानि कवचानि च आनयत्,

ਯਕੇ ਦਾਨਹ ਮੁੰਗੋ ਦਿਗ਼ਰ ਨੁਖ਼ਦ ਨੀਮ ॥੪੫॥
यके दानह मुंगो दिग़र नुक़द नीम ॥४५॥

स्वर्णपशुकम्बलबाणमहत्खड्गानि च,(45)

ਸ਼ਵਦ ਗਰ ਹੁਕਮ ਤਾ ਬਿਯਾਰੇਮ ਪੇਸ਼ ॥
शवद गर हुकम ता बियारेम पेश ॥

बगदाद्देशात् उष्ट्राः अलङ्कृतवस्त्रभारयुक्ताः ।

ਹਮਹ ਫ਼ੀਲੁ ਅਸਪੋ ਅਜ਼ੋ ਸ਼ੁਤਰ ਬੇਸ਼ ॥੪੬॥
हमह फ़ीलु असपो अज़ो शुतर बेश ॥४६॥

बहु सुवर्णं, बहुसंख्यं वस्त्रं,(४६)

ਨਜ਼ਰ ਕਰਦ ਫ਼ੀਲੇ ਦੋ ਦਹਿ ਹਜ਼ਾਰ ਮਸਤ ॥
नज़र करद फ़ीले दो दहि हज़ार मसत ॥

दश नीलामानि (मूल्यानि पाषाणानि), अनेके दिनाराणि च, २.

ਪੁਰ ਅਜ਼ ਜ਼ਰ ਬਾਰੋ ਹਮਹ ਨੁਕਰਹ ਬਸਤ ॥੪੭॥
पुर अज़ ज़र बारो हमह नुकरह बसत ॥४७॥

प्रेक्षणेन चक्षुषा अपि कम्पितम्।(47)

ਹੁਮਾ ਅਸਪ ਪਾ ਸਦ ਹਜ਼ਾਰ ਆਵਰੀਦ ॥
हुमा असप पा सद हज़ार आवरीद ॥

एकेन चन्द्रबीजद्वारा सः नगरं उत्थापितवान्,

ਹੁਮਾ ਜ਼ਰ ਜ਼ੀਨ ਬੇਸ਼ੁਮਾਰ ਆਵਰੀਦ ॥੪੮॥
हुमा ज़र ज़ीन बेशुमार आवरीद ॥४८॥

यस्मै मूंगी-पतम् इति नाम्ना दत्तम्।(48)

ਹਮਹ ਖ਼ੋਦ ਖ਼ੁਫ਼ਤਾਨ ਬਰਗਸ਼ਤਵਾ ॥
हमह क़ोद क़ुफ़तान बरगशतवा ॥

अन्येन चणबीजस्य अर्धेन सह अन्यं उत्थापयत् ।

ਬਸੇ ਤੀਰੁ ਸ਼ਮਸ਼ੇਰ ਕੀਮਤ ਗਿਰਾ ॥੪੯॥
बसे तीरु शमशेर कीमत गिरा ॥४९॥

तस्य नाम्ना च संसर्गं कृत्वा देहली इति उच्यते।(49)

ਬਸੇ ਸ਼ੁਤਰ ਬਗਦਾਦ ਜ਼ਰ ਬਫ਼ਤ ਬਾਰ ॥
बसे शुतर बगदाद ज़र बफ़त बार ॥

अयं नवीनतां अनुमोदयित्वा राजा सत्कारं कृतवान् ।

ਜ਼ਰੋ ਜਾਮਹ ਨੀਮ ਆਸਤੀਂ ਬੇਸ਼ੁਮਾਰ ॥੫੦॥
ज़रो जामह नीम आसतीं बेशुमार ॥५०॥

ततः प्रभृति तस्मै राजा दलीप इति नाम दत्तवान्।(50)

ਕਿ ਦਹਿ ਨੀਲੁ ਦਹਿ ਪਦਮ ਦੀਨਾਰ ਜ਼ਰਦ ॥
कि दहि नीलु दहि पदम दीनार ज़रद ॥

तस्मिन् चित्रितानि राजकीयानि शगुनानि ।