श्री दसम् ग्रन्थः

पुटः - 725


ਦਸਲਾ ਕਰਭਿਖ ਆਦਿ ਕਹਿ ਅੰਤਿ ਸਬਦ ਅਰਿ ਭਾਖੁ ॥
दसला करभिख आदि कहि अंति सबद अरि भाखु ॥

दशला कार्भिख (धृतराष्ट्रपुत्र) आदि कहकर अन्ते 'अरि' शब्द का उच्चारण करें।

ਅਨੁਜ ਤਨੁਜ ਸਤ੍ਰੁ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਰਾਖੁ ॥੧੫੮॥
अनुज तनुज सत्रु उचरि नाम बान लखि राखु ॥१५८॥

मुख्यतया दशला कार्भिखशब्दौ (धृतराष्ट्रपुत्रौ) वदन्, ततः “अरि, अनुज, तनुज, सुतारी च” इति उच्चारयित्वा बाणनाम ज्ञायते।१५८।

ਪ੍ਰਿਥਮ ਭੀਖਮ ਕੇ ਨਾਮ ਲੈ ਅੰਤਿ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
प्रिथम भीखम के नाम लै अंति सबद अरि देहु ॥

प्रथमं भिखम् इति नाम गृहीत्वा अन्ते 'अरि' इति शब्दं स्थापयतु।

ਸੁਤ ਆਦਿ ਅੰਤਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੫੯॥
सुत आदि अंतअरि उचरि नाम बान लखि लेहु ॥१५९॥

मुख्यतया भीषमस्य नामानि स्थापयित्वा ततः “अरी शत्रुः” इति शब्दान् योजयित्वा बाणनामानि ज्ञायन्ते।१५९।

ਤਟਤਿ ਜਾਨਵੀ ਅਗ੍ਰਜਾ ਪ੍ਰਿਥਮੈ ਸਬਦ ਬਖਾਨ ॥
तटति जानवी अग्रजा प्रिथमै सबद बखान ॥

प्रथमं 'तत्तत् झांवी', 'अग्रजा' (गंगा नदी) इति शब्दान् पाठयन्तु।

ਤਨੁਜ ਸਤ੍ਰੁ ਸੁਤਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਪਹਿਚਾਨ ॥੧੬੦॥
तनुज सत्रु सुतअरि उचरि नाम बान पहिचान ॥१६०॥

मुख्यतया “जाह्नवी च अग्रजः च नस् ततः “तनुजः, शत्रुः, सुतारी च।” इति उच्चारयन् बाणनामानि ज्ञायन्ते।160.

ਗੰਗਾ ਗਿਰਿਜਾ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਤ੍ਰ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
गंगा गिरिजा प्रिथम कहि पुत्र सबद पुनि देहु ॥

प्रथमं गङ्गा, गिरिजा (शब्दः) इति वदन्तु ततः 'पुत्र' इति शब्दं योजयन्तु।

ਸਤ੍ਰੁ ਉਚਰਿ ਸੁਤਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੬੧॥
सत्रु उचरि सुतअरि उचरि नाम बान लखि लेहु ॥१६१॥

मुख्यतया “गङ्गा गिरिजा” इति वदन्, ततः पुत्रशब्दं योजयित्वा तदनन्तरं “शत्रुसूतरी” इति उच्चारयित्वा बाणनामानि ज्ञायन्ते।१६१।

ਨਾਕਾਲੇ ਸਰਿਤੇਸਰੀ ਪ੍ਰਿਥਮੈ ਸਬਦ ਉਚਾਰਿ ॥
नाकाले सरितेसरी प्रिथमै सबद उचारि ॥

नकले च सरितेसारी (गङ्गायाः नाम) इति प्रथमं वदतु।

ਸੁਤਅਰਿ ਕਹਿ ਸੂਤਰਿ ਉਚਰਿ ਸਭ ਸਰ ਨਾਮ ਉਚਾਰਿ ॥੧੬੨॥
सुतअरि कहि सूतरि उचरि सभ सर नाम उचारि ॥१६२॥

मुख्यतया “नकाले च सर्तेश्वरी च” इति शब्दान् उच्चारयित्वा ततः “शत्-अरी च सुतरी च” इति शब्दान् उक्त्वा बाणस्य सर्वाणि नामानि उच्चार्यन्ते।162.

ਭੀਖਮ ਸਾਤਨੁ ਸੁਤ ਉਚਰਿ ਪੁਨਿ ਅਰਿ ਸਬਦ ਬਖਾਨ ॥
भीखम सातनु सुत उचरि पुनि अरि सबद बखान ॥

भिखम्' इति च 'सन्तानसुत' (शब्दाः) इति उक्त्वा ततः 'अरि' इति शब्दं वदन्तु।

ਸੂਤ ਉਚਰਿ ਅੰਤ ਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਪਹਿਚਾਨ ॥੧੬੩॥
सूत उचरि अंत अरि उचरि नाम बान पहिचान ॥१६३॥

“भीषं शान्तनुश्च” इति वचनं उच्चारयित्वा ततः “अरि” इति योजयित्वा पश्चात् “सुतारी” इति वचनं वदन् बाणनामानि ज्ञायन्ते।१६३।

ਗਾਗੇਯ ਨਦੀਅਜ ਉਚਰਿ ਸਰਿਤਜ ਸਤ੍ਰੁ ਬਖਾਨ ॥
गागेय नदीअज उचरि सरितज सत्रु बखान ॥

गंगेय, नादियाज, सरिताज (भीष्म के नाम) उच्चार करके (ततः) 'सत्रु' शब्द योजना।

ਸੂਤ ਉਚਰਿ ਅੰਤ ਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਪਹਿਚਾਨ ॥੧੬੪॥
सूत उचरि अंत अरि उचरि नाम बान पहिचान ॥१६४॥

“गङ्गं नादियाजं च” इति वचनं उच्चारयित्वा, ततः “सरिताज शत्रु” इति वदन्, ततः “सूत” इति उच्चारयित्वा तदनन्तरं “अन्तरी” इति उच्चारयित्वा बाणस्य नाम ज्ञायते।१६४।

ਤਾਲਕੇਤੁ ਸਵਿਤਾਸ ਭਨਿ ਆਦਿ ਅੰਤ ਅਰਿ ਦੇਹੁ ॥
तालकेतु सवितास भनि आदि अंत अरि देहु ॥

प्रथमं तालकेतुः सविताश्च (भीष्मस्य नामानि) वदन्तु अन्ते च 'अरि' इति योजयन्तु।

ਸੂਤ ਉਚਰਿ ਰਿਪੁ ਪੁਨਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੬੫॥
सूत उचरि रिपु पुनि उचरि नाम बान लखि लेहु ॥१६५॥

“तालकेतुः सविता च” इति शब्दान्ते “अरि” इति शब्दं योजयित्वा, “सूत” इति शब्दं ततः “रिपु” इति उच्चारयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।१६५.

ਪ੍ਰਿਥਮ ਦ੍ਰੋਣ ਕਹਿ ਸਿਖ੍ਯ ਕਹਿ ਸੂਤਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
प्रिथम द्रोण कहि सिख्य कहि सूतरि बहुरि बखान ॥

प्रथमं 'द्रोण' इति वदतु (ततः) 'सिख्य' इति वदतु। (इदं) परं 'सूत्री' शब्द पाठ करें।

ਨਾਮ ਬਾਨ ਕੇ ਸਕਲ ਹੀ ਲੀਜੋ ਚਤੁਰ ਪਛਾਨ ॥੧੬੬॥
नाम बान के सकल ही लीजो चतुर पछान ॥१६६॥

मुख्यतया “द्रोणम्” इति वदन् ततः “श्श्या” इति उक्त्वा ततः “सुतारी” इति शब्दं उच्चारयन् ज्ञानिनः बाणस्य सर्वाणि नामानि परिचिनुवन्ति।१६६।

ਭਾਰਦ੍ਵਾਜ ਦ੍ਰੋਣਜ ਪਿਤਾ ਉਚਰਿ ਸਿਖ੍ਯ ਪਦ ਦੇਹੁ ॥
भारद्वाज द्रोणज पिता उचरि सिख्य पद देहु ॥

भारद्वाज 'द्रोणस्य पिता' (द्रोणाचार्यस्य नाम) प्रथमं 'सिख्य' शब्दं वदन्तु (ततः)।

ਸੂਤਰਿ ਬਹੁਰਿ ਬਖਾਨੀਯੈ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੬੭॥
सूतरि बहुरि बखानीयै नाम बान लखि लेहु ॥१६७॥

“भारद्वाज (द्रोणजस्य पिता) इति शब्दस्य उच्चारणं कृत्वा ततः “शिष्यसूतरी” इति शब्दान् योजयित्वा बाणनामानि ज्ञायन्ते।167.

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਪ੍ਰਿਥਮ ਜੁਧਿਸਟਰ ਭਾਖਿ ਬੰਧੁ ਸਬਦ ਪੁਨਿ ਭਾਖਯੈ ॥
प्रिथम जुधिसटर भाखि बंधु सबद पुनि भाखयै ॥

प्रथमं 'जुधिस्तार' (शब्द) वदन्तु, ततः 'बन्धु' (भ्राता) इति वदन्तु।

ਜਾਨ ਹ੍ਰਿਦੈ ਮੈ ਰਾਖੁ ਸਕਲ ਨਾਮ ਏ ਬਾਨ ਕੇ ॥੧੬੮॥
जान ह्रिदै मै राखु सकल नाम ए बान के ॥१६८॥

“युधिष्ठर” इति मुख्यतया उच्चारयित्वा ततः “बन्धु” इति शब्दं वदन् बाणस्य सर्वाणि नामानि ज्ञायन्ते।१६८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੁਉਭਯਾ ਪੰਚਾਲਿ ਪਤਿ ਕਹਿ ਪੁਨਿ ਭ੍ਰਾਤ ਉਚਾਰਿ ॥
दुउभया पंचालि पति कहि पुनि भ्रात उचारि ॥

दौभय' च 'पाञ्चाली पति' च ततः 'भ्रात्' (शब्द) उच्चारयति।

ਸੁਤ ਅਰਿ ਕਹਿ ਸਭ ਬਾਨ ਕੇ ਲੀਜੋ ਨਾਮ ਸੁ ਧਾਰਿ ॥੧੬੯॥
सुत अरि कहि सभ बान के लीजो नाम सु धारि ॥१६९॥

“बन्धुः पाञ्चाली-पतिः” इति वचनं उच्चारयित्वा ततः “भ्रतसूतरी” इति शब्दान् योजयित्वा बाणनामानि सर्वाणि सम्यक् ज्ञायन्ते।१६९।

ਧਰਮਰਾਜ ਧਰਮਜ ਉਚਰਿ ਬੰਧੁ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
धरमराज धरमज उचरि बंधु सबद पुनि देहु ॥

धर्मराज इति उच्चारयित्वा धर्मजः (युधस्त्रस्य नाम प्रथमं), ततः 'बन्धु' इति शब्दं योजयतु।

ਸੂਤਰਿ ਬਹੁਰਿ ਬਖਾਨੀਯੈ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੭੦॥
सूतरि बहुरि बखानीयै नाम बान लखि लेहु ॥१७०॥

“धर्मजः धर्मराजश्च” इति वचनं उच्चारयित्वा ततः “बन्धु” इति शब्दं योजयित्वा तदनन्तरं- “सुतरी” इति शब्दं वदन् बाणनामानि ज्ञायन्ते।170.

ਕਾਲਜ ਧਰਮਜ ਸਲਰਿਪੁ ਕਹਿ ਪਦ ਬੰਧੁ ਬਖਾਨ ॥
कालज धरमज सलरिपु कहि पद बंधु बखान ॥

कथन महाविद्यालय, धर्मजा, सालरीपु (युधराष्ट्र के नाम) (तदा) 'बंधु' उपाधि आह्वान।

ਸੂਤਰਿ ਬਹੁਰਿ ਬਖਾਨੀਯੈ ਸਭ ਸਰ ਨਾਮ ਪਛਾਨ ॥੧੭੧॥
सूतरि बहुरि बखानीयै सभ सर नाम पछान ॥१७१॥

“कालाजधर्मजशल्य-रिपौ” इति शब्दान् उच्चारयित्वा ततः बन्धुशब्दं योजयित्वा तदनन्तरं सुतारी इति उक्त्वा बाणनामानि सर्वाणि ज्ञायन्ते।१७१।

ਬਈਵਸਤ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਨਿ ਸੁਤ ਸਬਦ ਬਖਾਨਿ ॥
बईवसत पद प्रिथम कहि पुनि सुत सबद बखानि ॥

प्रथमं 'बैवस्त' (सूर्य) शब्दं पठित्वा ततः 'सुत' इति शब्दं पठन्तु।

ਬੰਧੁ ਉਚਰਿ ਸੂਤਰਿ ਉਚਰਿ ਸਭ ਸਰ ਨਾਮ ਪਛਾਨ ॥੧੭੨॥
बंधु उचरि सूतरि उचरि सभ सर नाम पछान ॥१७२॥

“वैवस्वत्” इति शब्दं मुख्यतया वदन् ततः क्रमेण “सत्, बन्धु, सुतरी च” इति शब्दान् क्रमेण उच्चारयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।१७२।

ਪ੍ਰਿਥਮ ਸੂਰਜ ਕੇ ਨਾਮ ਲੈ ਬਹੁਰਿ ਪੁਤ੍ਰ ਪਦ ਭਾਖਿ ॥
प्रिथम सूरज के नाम लै बहुरि पुत्र पद भाखि ॥

प्रथमं सूर्यनाम गृहीत्वा ततः पुत्रशब्दं योजयतु ।

ਅਨੁਜ ਉਚਰਿ ਸੂਤਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਰਾਖੁ ॥੧੭੩॥
अनुज उचरि सूतरि उचरि नाम बान लखि राखु ॥१७३॥

मुख्यतया सूर्यनामानि उच्चारयित्वा ततः क्रमेण “पुत्रानुजसूतरी” इति शब्दान् वदन् बाणनामानि ज्ञायन्ते।१७३।

ਕਾਲਿੰਦ੍ਰੀ ਕੋ ਪ੍ਰਿਥਮ ਕਹਿ ਪੁਨਿ ਪਦ ਅਨੁਜ ਬਖਾਨ ॥
कालिंद्री को प्रिथम कहि पुनि पद अनुज बखान ॥

प्रथमं 'कालिन्द्री' (पद) वदन्तु ततः 'अनुज' पदं योजयन्तु।

ਤਨੁਜ ਉਚਰਿ ਅਨੁਜ ਅਗ੍ਰ ਕਹਿ ਸਰ ਕੇ ਨਾਮ ਪਛਾਨ ॥੧੭੪॥
तनुज उचरि अनुज अग्र कहि सर के नाम पछान ॥१७४॥

मुख्यतया “कालिन्द्री” इति शब्दस्य उच्चारणं कृत्वा ततः “अनुजः, तनुजः, अनुजाग्रः च” इति वचनं वदन् बाणनामानि ज्ञायन्ते।१७४.

ਜਮੁਨਾ ਕਾਲਿੰਦ੍ਰੀ ਅਨੁਜ ਕਹਿ ਸੁਤ ਬਹੁਰਿ ਬਖਾਨ ॥
जमुना कालिंद्री अनुज कहि सुत बहुरि बखान ॥

जमुना तथा कालिन्द्री (जमुना नाम) कहते हुए तब 'अनुज' तथा 'सूत' (श्लोक) पाठ करें।

ਅਨੁਜ ਉਚਰਿ ਸੂਤਰਿ ਉਚਰਿ ਸਰ ਕੇ ਨਾਮ ਪਛਾਨ ॥੧੭੫॥
अनुज उचरि सूतरि उचरि सर के नाम पछान ॥१७५॥

”सुत, अनुज, सुतरी च” इति वचनं वदन् “यमुना, कालिन्द्री, अनुज च” इति शब्दान् उच्चारयित्वा बाणनामानि ज्ञायन्ते।175.

ਪੰਡੁ ਪੁਤ੍ਰ ਕੁਰ ਰਾਜ ਭਨਿ ਬਹੁਰਿ ਅਨੁਜ ਪਦੁ ਦੇਹੁ ॥
पंडु पुत्र कुर राज भनि बहुरि अनुज पदु देहु ॥

प्रथमं 'पाण्डुपुत्र' वा 'कुर' इति वदन्तु ततः 'राज' 'अनुज' इति वदन्तु।

ਸੁਤ ਉਚਾਰਿ ਅੰਤਿ ਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖ ਲੇਹੁ ॥੧੭੬॥
सुत उचारि अंति अरि उचरि नाम बान लख लेहु ॥१७६॥

“पाण्डु-पुत्रं कुरुराजं च” इति वचनं उच्चारयित्वा, ततः “अनुज” इति शब्दं योजयित्वा तदनन्तरं वार्डं “सूट् अरि” इति उक्त्वा बाणनामानि उच्यन्ते।176

ਜਊਧਿਸਟਰ ਭੀਮਾਗ੍ਰ ਭਨਿ ਅਰਜੁਨਾਗ੍ਰ ਪੁਨਿ ਭਾਖੁ ॥
जऊधिसटर भीमाग्र भनि अरजुनाग्र पुनि भाखु ॥

(प्रथम) 'जुधिस्तार' 'भीमाग्र' ततः 'अर्जनाग्र' इति वदन्तु।

ਸੁਤ ਆਦਿ ਅੰਤਿ ਅਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨੁ ਲਖਿ ਰਾਖੁ ॥੧੭੭॥
सुत आदि अंति अरि उचरि नाम बानु लखि राखु ॥१७७॥

“युधिष्ठारं भीमाग्रं च” इति वचनं उच्चारयित्वा ततः अर्जुननगरम् इति योजयित्वा पश्चात् अन्ते “सूट् च अरिश्च” इति उक्त्वा बाणनामानि ज्ञायन्ते।१७७।

ਨੁਕਲ ਬੰਧੁ ਸਹਿਦੇਵ ਅਨੁਜ ਕਹਿ ਪਦ ਬੰਧੁ ਉਚਾਰਿ ॥
नुकल बंधु सहिदेव अनुज कहि पद बंधु उचारि ॥

(प्रथम) 'नकुल-बन्धु' तथा 'सहदेव अनुज' कहकर फिर 'बन्धु' शब्द बोले।

ਸੁਤ ਆਦਿ ਅੰਤ ਅਰਿ ਉਚਰਿ ਸਰ ਕੇ ਨਾਮ ਬਿਚਾਰ ॥੧੭੮॥
सुत आदि अंत अरि उचरि सर के नाम बिचार ॥१७८॥

“नकुलः, सहदेवः, अनुजः च” इति शब्दान् उच्चारयित्वा वार्डान् “बन्धुः सुत-अरी च” इति वदन् बाणनामानि ज्ञायन्ते।१७८।

ਜਾਗਸੇਨਿ ਕੋ ਪ੍ਰਿਥਮ ਕਹਿ ਪਤਿ ਪਦ ਬਹੁਰਿ ਉਚਾਰਿ ॥
जागसेनि को प्रिथम कहि पति पद बहुरि उचारि ॥

प्रथमं 'जगसेनी' (द्रौपदस्य पुत्री, द्रौपदी) इति शब्दं वदन्तु, ततः 'पति' इति शब्दं योजयन्तु।

ਅਨੁਜ ਆਦਿ ਸੂਤਾਤ ਕਰਿ ਸਭ ਸਰੁ ਨਾਮ ਅਪਾਰ ॥੧੭੯॥
अनुज आदि सूतात करि सभ सरु नाम अपार ॥१७९॥

मुख्यतया “याग्यसेन” (दरौपदी) शब्दस्य उच्चारणं कृत्वा ततः “पति, अनुज तथा सुतान्त-अरी” इति शब्दान् वदन् बाणस्य अनेकानि नामानि ज्ञायन्ते।179.

ਪ੍ਰਿਥਮ ਦ੍ਰੋਪਦੀ ਦ੍ਰੁਪਦਜਾ ਉਚਰਿ ਸੁ ਪਤਿ ਪਦ ਦੇਹੁ ॥
प्रिथम द्रोपदी द्रुपदजा उचरि सु पति पद देहु ॥

प्रथमं 'द्रौपदी' उच्चारयन्तु तथा 'द्रौपदाज' (ततः) 'पति' इति शब्दं योजयन्तु।

ਅਨੁਜ ਉਚਰਿ ਸੂਤਰਿ ਉਚਰਿ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੧੮੦॥
अनुज उचरि सूतरि उचरि नाम बान लखि लेहु ॥१८०॥

मुख्यतया “द्रौपदी च द्रुपजं च” इति वचनं उच्चारयित्वा ततः “सुपतिः, अनुजः, सुतारी च” इति उक्त्वा बाणनामानि ज्ञायन्ते।180.