श्री दसम् ग्रन्थः

पुटः - 250


ਥਲ ਗਯੋ ਨਕੁੰਭਲਾ ਹੋਮ ਕਰਣ ॥੪੭੯॥
थल गयो नकुंभला होम करण ॥४७९॥

एतस्मिन् समये इन्दरजित् मेहग्नादः युद्धक्षेत्रं त्यक्त्वा होमयज्ञं कर्तुं प्रत्यागतवान्।४७९।

ਲਘ ਬੀਰ ਤੀਰ ਲੰਕੇਸ ਆਨ ॥
लघ बीर तीर लंकेस आन ॥

विभीषणः लचमनम् आगतः

ਇਮ ਕਹੈ ਬੈਣ ਤਜ ਭ੍ਰਾਤ ਕਾਨ ॥
इम कहै बैण तज भ्रात कान ॥

समीपमागत्य अनुजस्य विभीषणस्य तदुवाच ।

ਆਇ ਹੈ ਸਤ੍ਰੁ ਇਹ ਘਾਤ ਹਾਥ ॥
आइ है सत्रु इह घात हाथ ॥

शत्रु (मेघनाद) हस्तः आगच्छेत्, २.

ਇੰਦ੍ਰਾਰ ਬੀਰ ਅਰਬਰ ਪ੍ਰਮਾਥ ॥੪੮੦॥
इंद्रार बीर अरबर प्रमाथ ॥४८०॥

तस्मिन् समये तस्य परमो शत्रुः महाबलः योद्धा इन्दरजित् भवतः प्रहारं कृत्वा अस्ति।480।

ਨਿਜ ਮਾਸ ਕਾਟ ਕਰ ਕਰਤ ਹੋਮ ॥
निज मास काट कर करत होम ॥

(सम्प्रति) शरीरात् मांसच्छेदेन होमं कुर्वन् अस्ति, .

ਥਰਹਰਤ ਭੂੰਮਿ ਅਰ ਚਕਤ ਬਯੋਮ ॥
थरहरत भूंमि अर चकत बयोम ॥

मांसच्छेदेन हवनं करोति, येन सर्वा पृथिवी कम्पिता आकाशः च आश्चर्यचकितः अस्ति।

ਤਹ ਗਯੋ ਰਾਮ ਭ੍ਰਾਤਾ ਨਿਸੰਗਿ ॥
तह गयो राम भ्राता निसंगि ॥

इति श्रुत्वा लचमनः अगच्छत् ।

ਕਰ ਧਰੇ ਧਨੁਖ ਕਟ ਕਸਿ ਨਿਖੰਗ ॥੪੮੧॥
कर धरे धनुख कट कसि निखंग ॥४८१॥

इति श्रुत्वा लक्ष्मणस्तत्र जगाम धनुर्हस्ते पृष्ठे बद्धकम्पं च ॥४८१॥

ਚਿੰਤੀ ਸੁ ਚਿਤ ਦੇਵੀ ਪ੍ਰਚੰਡ ॥
चिंती सु चित देवी प्रचंड ॥

(मेघनादस्य) मनसि देवीं पराभवस्य चिन्ता वर्तते।

ਅਰ ਹਣਯੋ ਬਾਣ ਕੀਨੋ ਦੁਖੰਡ ॥
अर हणयो बाण कीनो दुखंड ॥

इन्दरजितः देवीव्यक्तिं कर्तुं पठितुं आरब्धवान्, लक्ष्मणः स्वबाणान् विसृज्य इन्दरजीतं अर्धद्वयं कृत्वा मारितवान्।

ਰਿਪ ਫਿਰੇ ਮਾਰ ਦੁੰਦਭ ਬਜਾਇ ॥
रिप फिरे मार दुंदभ बजाइ ॥

हत्वा शत्रुं (लच्मणः) उद्घोषयन् (जयस्य) पुनः आगतः।

ਉਤ ਭਜੇ ਦਈਤ ਦਲਪਤਿ ਜੁਝਾਇ ॥੪੮੨॥
उत भजे दईत दलपति जुझाइ ॥४८२॥

लक्ष्मणः स्वबलेन सह ढोलकं वादयन् प्रत्यागतवान् परे पार्श्वे राक्षसाः स्वसामान्यं मृतं दृष्ट्वा पलायिताः।४८२।

ਇਤਿ ਇੰਦ੍ਰਜੀਤ ਬਧਹਿ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति इंद्रजीत बधहि धिआइ समापतम सतु ॥

BACHITTAR NATAK इत्यस्मिन् रामावतारे इन्दरजीतस्य वधः इति अध्यायस्य समाप्तिः।

ਅਥ ਅਤਕਾਇ ਦਈਤ ਜੁਧ ਕਥਨੰ ॥
अथ अतकाइ दईत जुध कथनं ॥

अधुना अत्काये राक्षसेन सह युद्धस्य वर्णनं आरभ्यते :

ਸੰਗੀਤ ਪਧਿਸਟਕਾ ਛੰਦ ॥
संगीत पधिसटका छंद ॥

संगीत पधिष्ठक स्तन्जा

ਕਾਗੜਦੰਗ ਕੋਪ ਕੈ ਦਈਤ ਰਾਜ ॥
कागड़दंग कोप कै दईत राज ॥

रावणः क्रुद्धः अभवत्

ਜਾਗੜਦੰਗ ਜੁਧ ਕੋ ਸਜਯੋ ਸਾਜ ॥
जागड़दंग जुध को सजयो साज ॥

राक्षसराजः महाक्रोधः, युद्धं प्रारभत,

ਬਾਗੜਦੰਗ ਬੀਰ ਬੁਲੇ ਅਨੰਤ ॥
बागड़दंग बीर बुले अनंत ॥

अनन्ताः युद्धवीराः इति उच्यन्ते

ਰਾਗੜਦੰਗ ਰੋਸ ਰੋਹੇ ਦੁਰੰਤ ॥੪੮੩॥
रागड़दंग रोस रोहे दुरंत ॥४८३॥

आहूय तस्य असंख्ययोधान् आक्रोशपूर्णान् अतिक्रोधान्।४८३।

ਪਾਗੜਦੰਗ ਪਰਮ ਬਾਜੀ ਬੁਲੰਤ ॥
पागड़दंग परम बाजी बुलंत ॥

श्रेष्ठाश्वाः (योद्धा) इति उच्यन्ते।

ਚਾਗੜਦੰਗ ਚਤ੍ਰ ਨਟ ਜਯੋਂ ਕੁਦੰਤ ॥
चागड़दंग चत्र नट जयों कुदंत ॥

अतीव द्रुतगतिः अश्वाः आनीताः ये इतस्ततः कूर्दन्ति स्म इव नटः च

ਕਾਗੜਦੰਗ ਕ੍ਰੂਰ ਕਢੇ ਹਥਿਆਰ ॥
कागड़दंग क्रूर कढे हथिआर ॥

घोराणि शस्त्राणि आकृष्यन्ते स्म

ਆਗੜਦੰਗ ਆਨ ਬਜੇ ਜੁਝਾਰ ॥੪੮੪॥
आगड़दंग आन बजे जुझार ॥४८४॥

उदाहृत्य भयङ्करशस्त्राणि योद्धवः परस्परम् ॥४८४॥