एतस्मिन् समये इन्दरजित् मेहग्नादः युद्धक्षेत्रं त्यक्त्वा होमयज्ञं कर्तुं प्रत्यागतवान्।४७९।
विभीषणः लचमनम् आगतः
समीपमागत्य अनुजस्य विभीषणस्य तदुवाच ।
शत्रु (मेघनाद) हस्तः आगच्छेत्, २.
तस्मिन् समये तस्य परमो शत्रुः महाबलः योद्धा इन्दरजित् भवतः प्रहारं कृत्वा अस्ति।480।
(सम्प्रति) शरीरात् मांसच्छेदेन होमं कुर्वन् अस्ति, .
मांसच्छेदेन हवनं करोति, येन सर्वा पृथिवी कम्पिता आकाशः च आश्चर्यचकितः अस्ति।
इति श्रुत्वा लचमनः अगच्छत् ।
इति श्रुत्वा लक्ष्मणस्तत्र जगाम धनुर्हस्ते पृष्ठे बद्धकम्पं च ॥४८१॥
(मेघनादस्य) मनसि देवीं पराभवस्य चिन्ता वर्तते।
इन्दरजितः देवीव्यक्तिं कर्तुं पठितुं आरब्धवान्, लक्ष्मणः स्वबाणान् विसृज्य इन्दरजीतं अर्धद्वयं कृत्वा मारितवान्।
हत्वा शत्रुं (लच्मणः) उद्घोषयन् (जयस्य) पुनः आगतः।
लक्ष्मणः स्वबलेन सह ढोलकं वादयन् प्रत्यागतवान् परे पार्श्वे राक्षसाः स्वसामान्यं मृतं दृष्ट्वा पलायिताः।४८२।
BACHITTAR NATAK इत्यस्मिन् रामावतारे इन्दरजीतस्य वधः इति अध्यायस्य समाप्तिः।
अधुना अत्काये राक्षसेन सह युद्धस्य वर्णनं आरभ्यते :
संगीत पधिष्ठक स्तन्जा
रावणः क्रुद्धः अभवत्
राक्षसराजः महाक्रोधः, युद्धं प्रारभत,
अनन्ताः युद्धवीराः इति उच्यन्ते
आहूय तस्य असंख्ययोधान् आक्रोशपूर्णान् अतिक्रोधान्।४८३।
श्रेष्ठाश्वाः (योद्धा) इति उच्यन्ते।
अतीव द्रुतगतिः अश्वाः आनीताः ये इतस्ततः कूर्दन्ति स्म इव नटः च
घोराणि शस्त्राणि आकृष्यन्ते स्म
उदाहृत्य भयङ्करशस्त्राणि योद्धवः परस्परम् ॥४८४॥