श्री दसम् ग्रन्थः

पुटः - 517


ਗਰਬ ਉਤੈ ਦਸ ਸੈ ਭੁਜ ਕੀਨੋ ॥
गरब उतै दस सै भुज कीनो ॥

तत्र सहस्रबाहुः (सहस्रबाहुः) गर्वम् अकरोत्।

ਮੈ ਬਰੁ ਮਹਾਰੁਦ੍ਰ ਤੇ ਲੀਨੋ ॥੨੧੮੪॥
मै बरु महारुद्र ते लीनो ॥२१८४॥

परे सहस्रबाहुः रुद्राद् वरं प्राप्य अहङ्कारमभवत् ॥२१८४॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਗਾਲ ਬਜਾਇ ਭਲੀ ਬਿਧਿ ਸੋ ਅਰੁ ਤਾਲ ਸਭੋ ਸੰਗਿ ਹਾਥਨ ਦੀਨੋ ॥
गाल बजाइ भली बिधि सो अरु ताल सभो संगि हाथन दीनो ॥

सः आत्मनः प्रशंसाम् कृत्वा सर्वैः हस्तैः ताडितवान्

ਜੈਸੇ ਲਿਖੀ ਬਿਧਿ ਬੇਦ ਬਿਖੈ ਤਿਹ ਭੂਪ ਤਿਹੀ ਬਿਧਿ ਸੋ ਤਪੁ ਕੀਨੋ ॥
जैसे लिखी बिधि बेद बिखै तिह भूप तिही बिधि सो तपु कीनो ॥

राजा वैदिकेन तपः चकार च ।

ਜਗਿ ਕਰੇ ਸਭ ਹੀ ਬਿਧਿ ਪੂਰਬ ਕਉਨ ਬਿਧਾਨ ਬਿਨਾ ਨਹੀ ਹੀਨੋ ॥
जगि करे सभ ही बिधि पूरब कउन बिधान बिना नही हीनो ॥

वेदसंस्कारानुसारेण च यज्ञं धारयन्

ਰੁਦ੍ਰ ਰਿਝਾਇ ਕਹਿਯੋ ਇਹ ਭਾਤਿ ਸੁ ਹੋ ਕੁਟਵਾਰ ਇਹੀ ਬਰੁ ਲੀਨੋ ॥੨੧੮੫॥
रुद्र रिझाइ कहियो इह भाति सु हो कुटवार इही बरु लीनो ॥२१८५॥

रुद्रं प्रीणयित्वा तु वरं लब्ध्वा रक्षात्मकं वरम् ॥२१८५॥

ਰੁਦ੍ਰ ਜਬੈ ਕੁਟਵਾਰ ਕਯੋ ਤਬ ਦੇਸਨਿ ਦੇਸਨ ਧਰਮ ਚਲਾਯੋ ॥
रुद्र जबै कुटवार कयो तब देसनि देसन धरम चलायो ॥

यदा रुद्रो वरं दत्तवान् तदा राजा नानादेशेषु धर्मं स्थापितवान्

ਪਾਪ ਕੀ ਬਾਤ ਗਈ ਛਪ ਕੈ ਸਭ ਹੀ ਜਗ ਮੈ ਜਸੁ ਭੂਪਤਿ ਛਾਯੋ ॥
पाप की बात गई छप कै सभ ही जग मै जसु भूपति छायो ॥

तत्र पापं अवशिष्टम् आसीत् राजा च लोके सर्वत्र स्तुतः

ਸਤ੍ਰ ਤ੍ਰਿਸੂਲ ਕੈ ਬਸਿ ਭਏ ਅਰਿ ਅਉਰ ਕਿਹੂੰ ਨਹਿ ਸੀਸ ਉਠਾਯੋ ॥
सत्र त्रिसूल कै बसि भए अरि अउर किहूं नहि सीस उठायो ॥

सर्वे शत्रवः राज्ञः शूलवशम् आगताः, न कश्चित् भयात् शिरः उत्थापितवान्

ਲੋਗਨ ਤਉਨ ਸਮੈ ਜਗ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਹੀ ਸੁਖ ਪਾਯੋ ॥੨੧੮੬॥
लोगन तउन समै जग मै कबि स्याम भनै अति ही सुख पायो ॥२१८६॥

कविः कथयति यत् तस्य शासनकाले जनाः अत्यन्तं प्रसन्नाः आसन्।2186।

ਰੁਦ੍ਰ ਪ੍ਰਤਾਪ ਭਏ ਅਰਿ ਬਸਿ ਕਿਹੂੰ ਅਰਿ ਆਨ ਨ ਸੀਸ ਉਠਾਯੋ ॥
रुद्र प्रताप भए अरि बसि किहूं अरि आन न सीस उठायो ॥

रुद्रस्य प्रसादात् सर्वे शत्रवः तस्य वशे आगताः, न कश्चित् शिरः उत्थापितवान्

ਕਰਿ ਲੈ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਹੀ ਇਹ ਪਾਇਨ ਊਪਰ ਸੀਸ ਝੁਕਾਯੋ ॥
करि लै कबि स्याम भनै अति ही इह पाइन ऊपर सीस झुकायो ॥

करं दत्त्वा सर्वे तस्य पादौ प्रणम्य च |

ਭੂਪ ਨ ਰੰਚਕ ਬਾਤ ਲਈ ਇਹ ਪਉਰਖ ਮੇਰੋ ਈ ਹੈ ਲਖਿ ਪਾਯੋ ॥
भूप न रंचक बात लई इह पउरख मेरो ई है लखि पायो ॥

रुद्रस्य प्रसादस्य रहस्यं न अवज्ञाय राजा मन्यते स्म यत् एतत् केवलं तस्य सामर्थ्यात् एव अस्ति इति

ਪਉਰਖ ਭਯੋ ਭੁਜਦੰਡਨ ਰੁਦ੍ਰ ਤੇ ਜੁਧ ਹੀ ਕੋ ਬਰੁ ਮਾਗਨ ਧਾਯੋ ॥੨੧੮੭॥
पउरख भयो भुजदंडन रुद्र ते जुध ही को बरु मागन धायो ॥२१८७॥

बाहुबलं चिन्तयन् युद्धे विजयवरदानार्थं शिवं गतः।2187।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਮੂਰਖ ਲਹਿਯੋ ਨ ਭੇਦੁ ਜੁਧੁ ਚਹਨਿ ਸਿਵ ਪੈ ਚਲਿਯੋ ॥
मूरख लहियो न भेदु जुधु चहनि सिव पै चलियो ॥

मूर्खः भेदं न विज्ञाय युद्धेच्छया शिवं जगाम |

ਕਰਿ ਬਿਰਥਾ ਸਭ ਖੇਦਿ ਜਿਵ ਰਵਿ ਤਪ ਬਾਰੂ ਤਪੈ ॥੨੧੮੮॥
करि बिरथा सभ खेदि जिव रवि तप बारू तपै ॥२१८८॥

सूर्यतापितप्रज्वलितवालुका इव स मूढराजः प्रसादरहस्यमवज्ञाय युद्धे विजयवरदानार्थं शिवं गतः।।2188।

ਸਵੈਯਾ ॥
सवैया ॥

शिवमुद्दिश्य राज्ञः वाक्यम्:स्वाय्य |

ਸੀਸ ਨਿਵਾਇ ਕੈ ਪ੍ਰੇਮ ਬਢਾਇ ਕੈ ਯੌ ਨ੍ਰਿਪ ਰੁਦ੍ਰ ਸੋ ਬੈਨ ਸੁਨਾਵੈ ॥
सीस निवाइ कै प्रेम बढाइ कै यौ न्रिप रुद्र सो बैन सुनावै ॥

शिरसा प्रणम्य प्रेमवर्धनम् एवम् रुद्रं प्राह राजा।

ਜਾਤ ਹੋ ਹਉ ਜਿਹ ਸਤ੍ਰ ਪੈ ਰੁਦ੍ਰ ਜੂ ਕੋਊ ਨ ਆਗੇ ਤੇ ਹਾਥ ਉਠਾਵੈ ॥
जात हो हउ जिह सत्र पै रुद्र जू कोऊ न आगे ते हाथ उठावै ॥

शिरः नत्वा राजा रुद्रं (शिवं) स्नेहेन अवदत्- “यत्र गच्छामि तत्र कश्चित् मयि हस्तं न उत्थापयति

ਤਾ ਤੇ ਅਯੋਧਨ ਕਉ ਹਮਰੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਮਨੂਆ ਲਲਚਾਵੈ ॥
ता ते अयोधन कउ हमरो कबि स्याम कहै मनूआ ललचावै ॥

कविः श्यामः कथयति, अत एव मम मनः युद्धाय प्रलोभ्यते।

ਚਾਹਤ ਹੋ ਤੁਮ ਤੇ ਬਰੁ ਆਜ ਕੋਊ ਹਮਰੇ ਸੰਗ ਜੂਝ ਮਚਾਵੈ ॥੨੧੮੯॥
चाहत हो तुम ते बरु आज कोऊ हमरे संग जूझ मचावै ॥२१८९॥

मम मनः युद्धं कर्तुं उत्सुकः अस्ति, अहं भवन्तं प्रार्थयामि यत् मया सह युद्धं कर्तुं कोऽपि आगच्छेत् इति वरं प्रयच्छतु”2189.

ਰੁਦ੍ਰ ਬਾਚ ਨ੍ਰਿਪ ਸੋ ॥
रुद्र बाच न्रिप सो ॥

रुद्रस्य वाक्यं नृपमुक्तम्-