तत्र सहस्रबाहुः (सहस्रबाहुः) गर्वम् अकरोत्।
परे सहस्रबाहुः रुद्राद् वरं प्राप्य अहङ्कारमभवत् ॥२१८४॥
स्वय्या
सः आत्मनः प्रशंसाम् कृत्वा सर्वैः हस्तैः ताडितवान्
राजा वैदिकेन तपः चकार च ।
वेदसंस्कारानुसारेण च यज्ञं धारयन्
रुद्रं प्रीणयित्वा तु वरं लब्ध्वा रक्षात्मकं वरम् ॥२१८५॥
यदा रुद्रो वरं दत्तवान् तदा राजा नानादेशेषु धर्मं स्थापितवान्
तत्र पापं अवशिष्टम् आसीत् राजा च लोके सर्वत्र स्तुतः
सर्वे शत्रवः राज्ञः शूलवशम् आगताः, न कश्चित् भयात् शिरः उत्थापितवान्
कविः कथयति यत् तस्य शासनकाले जनाः अत्यन्तं प्रसन्नाः आसन्।2186।
रुद्रस्य प्रसादात् सर्वे शत्रवः तस्य वशे आगताः, न कश्चित् शिरः उत्थापितवान्
करं दत्त्वा सर्वे तस्य पादौ प्रणम्य च |
रुद्रस्य प्रसादस्य रहस्यं न अवज्ञाय राजा मन्यते स्म यत् एतत् केवलं तस्य सामर्थ्यात् एव अस्ति इति
बाहुबलं चिन्तयन् युद्धे विजयवरदानार्थं शिवं गतः।2187।
सोर्था
मूर्खः भेदं न विज्ञाय युद्धेच्छया शिवं जगाम |
सूर्यतापितप्रज्वलितवालुका इव स मूढराजः प्रसादरहस्यमवज्ञाय युद्धे विजयवरदानार्थं शिवं गतः।।2188।
शिवमुद्दिश्य राज्ञः वाक्यम्:स्वाय्य |
शिरसा प्रणम्य प्रेमवर्धनम् एवम् रुद्रं प्राह राजा।
शिरः नत्वा राजा रुद्रं (शिवं) स्नेहेन अवदत्- “यत्र गच्छामि तत्र कश्चित् मयि हस्तं न उत्थापयति
कविः श्यामः कथयति, अत एव मम मनः युद्धाय प्रलोभ्यते।
मम मनः युद्धं कर्तुं उत्सुकः अस्ति, अहं भवन्तं प्रार्थयामि यत् मया सह युद्धं कर्तुं कोऽपि आगच्छेत् इति वरं प्रयच्छतु”2189.
रुद्रस्य वाक्यं नृपमुक्तम्-