श्री दसम् ग्रन्थः

पुटः - 218


ਕਹੂੰ ਬੀਨ ਬਾਜੈ ਕੋਊ ਬਾਸੁਰੀ ਮ੍ਰਿਦੰਗ ਸਾਜੈ ਦੇਖੇ ਕਾਮ ਲਾਜੈ ਰਹੇ ਭਿਛਕ ਅਘਾਇ ਕੈ ॥
कहूं बीन बाजै कोऊ बासुरी म्रिदंग साजै देखे काम लाजै रहे भिछक अघाइ कै ॥

क्वचित् वीणा वाद्यमानं क्वचित् वेणुदुन्दुभिवाद्यादिभिः । एतत् सर्वं दृष्ट्वा प्रेमदेवः लज्जितः भवति अतः एतावत् मुशदानं दानं कृतम् यत् याचकाः तृप्ताः अनुभवन्ति।

ਰੰਕ ਤੇ ਸੁ ਰਾਜਾ ਭਏ ਆਸਿਖ ਅਸੇਖ ਦਏ ਮਾਗਤ ਨ ਭਏ ਫੇਰ ਐਸੋ ਦਾਨ ਪਾਇ ਕੈ ॥੧੭੫॥
रंक ते सु राजा भए आसिख असेख दए मागत न भए फेर ऐसो दान पाइ कै ॥१७५॥

दरिद्राः राजासदृशाः भूत्वा भिक्षां प्राप्य आशीर्वादं दातुं प्रवृत्ताः, न भिक्षाप्रवृत्तिः अवशिष्टा।१७५।

ਆਨ ਕੈ ਜਨਕ ਲੀਨੋ ਕੰਠ ਸੋ ਲਗਾਇ ਤਿਹੂੰ ਆਦਰ ਦੁਰੰਤ ਕੈ ਅਨੰਤ ਭਾਤਿ ਲਏ ਹੈਂ ॥
आन कै जनक लीनो कंठ सो लगाइ तिहूं आदर दुरंत कै अनंत भाति लए हैं ॥

जनकः आगत्य त्रयाणां वक्षसि आलिंग्य नानाविधेन सम्मानं कृतवान् ।

ਬੇਦ ਕੇ ਬਿਧਾਨ ਕੈ ਕੈ ਬਯਾਸ ਤੇ ਬਧਾਈ ਬੇਦ ਏਕ ਏਕ ਬਿਪ੍ਰ ਕਉ ਬਿਸੇਖ ਸ੍ਵਰਨ ਦਏ ਹੈਂ ॥
बेद के बिधान कै कै बयास ते बधाई बेद एक एक बिप्र कउ बिसेख स्वरन दए हैं ॥

वैदिकानुशासनं पालितं ब्राह्मणैः अभिनन्दनमन्त्रान् पठितम्।

ਰਾਜਕੁਆਰ ਸਭੈ ਪਹਿਰਾਇ ਸਿਰਪਾਇਨ ਤੇ ਮੋਤੀਮਾਨ ਕਰਕੇ ਬਰਖ ਮੇਘ ਗਏ ਹੈਂ ॥
राजकुआर सभै पहिराइ सिरपाइन ते मोतीमान करके बरख मेघ गए हैं ॥

राजा प्रत्येकं ब्राह्मणाय सुवर्णदानं दत्तवान्, राजपुत्रेभ्यः उपहाराः दत्ताः, तत्र रत्नवृष्टिः च अभवत्।

ਦੰਤੀ ਸ੍ਵੇਤ ਦੀਨੇ ਕੇਤੇ ਸਿੰਧਲੀ ਤੁਰੇ ਨਵੀਨੇ ਰਾਜਾ ਕੇ ਕੁਮਾਰ ਤੀਨੋ ਬਯਾਹ ਕੈ ਪਠਏ ਹੈਂ ॥੧੭੬॥
दंती स्वेत दीने केते सिंधली तुरे नवीने राजा के कुमार तीनो बयाह कै पठए हैं ॥१७६॥

श्वेतगजाः सिन्धुवेगाः च राजपुत्रेभ्यः प्रस्तुताः, एवं त्रयः अपि राजपुत्राः विवाहानन्तरं कृष्णवर्णाः अभवन् ।१७६।

ਦੋਧਕ ਛੰਦ ॥
दोधक छंद ॥

दोधक स्तन्जा

ਬਿਯਾਹ ਸੁਤਾ ਨ੍ਰਿਪ ਕੀ ਨ੍ਰਿਪਬਾਲੰ ॥
बियाह सुता न्रिप की न्रिपबालं ॥

राज-कुमारः राज-कुमारैः सह विवाहम् अकरोत्

ਮਾਗ ਬਿਦਾ ਮੁਖਿ ਲੀਨ ਉਤਾਲੰ ॥
माग बिदा मुखि लीन उतालं ॥

जनकपुत्रीं विवाहं कृत्वा राजपुत्राः शीघ्रमेव प्रस्थानस्य अनुमतिं याचन्ते स्म ।

ਸਾਜਨ ਬਾਜ ਚਲੇ ਗਜ ਸੰਜੁਤ ॥
साजन बाज चले गज संजुत ॥

अश्वानां गजैः अलङ्कृत्य

ਏਸਨਏਸ ਨਰੇਸਨ ਕੇ ਜੁਤ ॥੧੭੭॥
एसनएस नरेसन के जुत ॥१७७॥

गजाश्वैः सहितः अयं राजागणः बहुकामान् मनसि कृत्वा (पृष्ठयात्रायै) आरब्धवान्।१७७।

ਦਾਜ ਸੁਮਾਰ ਸਕੈ ਕਰ ਕਉਨੈ ॥
दाज सुमार सकै कर कउनै ॥

यद् (राजा जनक) दत्तं दहेजं कः गणयितुं शक्नोति?

ਬੀਨ ਸਕੈ ਬਿਧਨਾ ਨਹੀ ਤਉਨੈ ॥
बीन सकै बिधना नही तउनै ॥

दहेजः एतावता महता प्रमाणेन दत्तः यत् ब्राह्मणाः अपि सामूहिकरूपेण समानं स्थापयितुं न शक्तवन्तः।

ਬੇਸਨ ਬੇਸਨ ਬਾਜ ਮਹਾ ਮਤ ॥
बेसन बेसन बाज महा मत ॥

तत्र बृहद्वर्णाः अश्वाः आसन्, .

ਭੇਸਨ ਭੇਸ ਚਲੇ ਗਜ ਗਜਤ ॥੧੭੮॥
भेसन भेस चले गज गजत ॥१७८॥

बहुविधाश्वाः गर्जन्तः गजाः च बहुवेषधारिणः।१७८।

ਬਾਜਤ ਨਾਦ ਨਫੀਰਨ ਕੇ ਗਨ ॥
बाजत नाद नफीरन के गन ॥

तुरङ्गस्य तुरङ्गस्य च पट्टिकाः ध्वन्यन्ते स्म ।

ਗਾਜਤ ਸੂਰ ਪ੍ਰਮਾਥ ਮਹਾ ਮਨ ॥
गाजत सूर प्रमाथ महा मन ॥

फ़िफस्य शब्दः प्रतिध्वनितवान्, महाबलाः योद्धाश्च गर्जन्ति स्म।

ਅਉਧ ਪੁਰੀ ਨੀਅਰਾਨ ਰਹੀ ਜਬ ॥
अउध पुरी नीअरान रही जब ॥

यदा बरातः अयोध्यासमीपम् आगतः

ਪ੍ਰਾਪਤ ਭਏ ਰਘੁਨੰਦ ਤਹੀ ਤਬ ॥੧੭੯॥
प्रापत भए रघुनंद तही तब ॥१७९॥

यदा औधपुरी समीपे आसीत् तदा सर्वेषां स्वागतं रामेन।१७९।

ਮਾਤਨ ਵਾਰਿ ਪੀਯੋ ਜਲ ਪਾਨੰ ॥
मातन वारि पीयो जल पानं ॥

मातरः पुत्रस्य शिरसि हस्तेन जलं पातयित्वा पिबन्ति स्म ।

ਦੇਖ ਨਰੇਸ ਰਹੇ ਛਬਿ ਮਾਨੰ ॥
देख नरेस रहे छबि मानं ॥

माता राजपुत्रेभ्यः प्रायश्चित्तं दत्त्वा जलं पिबति स्म, एतत् वैभवं दृष्ट्वा राजा दसरथः मनसि अतीव प्रसन्नः अभवत् ।

ਭੂਪ ਬਿਲੋਕਤ ਲਾਇ ਲਏ ਉਰ ॥
भूप बिलोकत लाइ लए उर ॥

तान् दृष्ट्वा राजा दशरथः तान् आलिंगितवान् |

ਨਾਚਤ ਗਾਵਤ ਗੀਤ ਭਏ ਪੁਰਿ ॥੧੮੦॥
नाचत गावत गीत भए पुरि ॥१८०॥

राजपुत्रान् दृष्ट्वा राजा तान् वक्षसि आलिंग्य सर्वे जनाः नृत्यं गायन्तः नगरं प्रविष्टवन्तः।१८०।

ਭੂਪਜ ਬਯਾਹ ਜਬੈ ਗ੍ਰਹ ਆਏ ॥
भूपज बयाह जबै ग्रह आए ॥

राज-कुमारः विवाहं कृत्वा गृहम् आगतः

ਬਾਜਤ ਭਾਤਿ ਅਨੇਕ ਬਧਾਏ ॥
बाजत भाति अनेक बधाए ॥

विवाहानन्तरं यदा राजपुत्राः गृहम् आगच्छन्ति स्म तदा बहुविधाः अभिनन्दनगीतानि गायन्ति स्म ।

ਤਾਤ ਬਸਿਸਟ ਸੁਮਿਤ੍ਰ ਬੁਲਾਏ ॥
तात बसिसट सुमित्र बुलाए ॥

पिता वशिष्ठं विश्वामित्रं च आहूतवान् |

ਅਉਰ ਅਨੇਕ ਤਹਾ ਰਿਖਿ ਆਏ ॥੧੮੧॥
अउर अनेक तहा रिखि आए ॥१८१॥

दस्रथः वसिष्ठं सुमन्त्रं च आहूय तेन सह अन्ये कतिपये ऋषयः आगताः।१८१।

ਘੋਰ ਉਠੀ ਘਹਰਾਇ ਘਟਾ ਤਬ ॥
घोर उठी घहराइ घटा तब ॥

तदा घोरः गर्जनः आरब्धः

ਚਾਰੋ ਦਿਸ ਦਿਗ ਦਾਹ ਲਖਿਯੋ ਸਭ ॥
चारो दिस दिग दाह लखियो सभ ॥

तस्मिन् समये चतुर्णां पार्श्वयोः मेघाः समागत्य सर्वे चतुर्दिक्षु अग्निज्वालाः इव दृष्टवन्तः ।

ਮੰਤ੍ਰੀ ਮਿਤ੍ਰ ਸਭੈ ਅਕੁਲਾਨੇ ॥
मंत्री मित्र सभै अकुलाने ॥

सर्वे मन्त्रिणः मित्राणि च दृष्ट्वा स्तब्धाः अभवन्

ਭੂਪਤਿ ਸੋ ਇਹ ਭਾਤ ਬਖਾਨੇ ॥੧੮੨॥
भूपति सो इह भात बखाने ॥१८२॥

इति दृष्ट्वा सर्वे मन्त्रिणः मित्राणि च चिन्तिताः भूत्वा राजानं यथाविधि याचन्ते।१८२।

ਹੋਤ ਉਤਪਾਤ ਬਡੇ ਸੁਣ ਰਾਜਨ ॥
होत उतपात बडे सुण राजन ॥

हे राजन ! शृणु, तत्र महत् अव्यवस्था प्रचलति,

ਮੰਤ੍ਰ ਕਰੋ ਰਿਖ ਜੋਰ ਸਮਾਜਨ ॥
मंत्र करो रिख जोर समाजन ॥

हे राजन् ! चतुर्पक्षेषु प्रयोजनकोपस्य, कोलाहलस्य च बहवः प्रकरणाः सन्ति, अतः सर्वान् ऋषीन् सल्लाहकारान् च आहूय तान् चिन्तयन्तु।

ਬੋਲਹੁ ਬਿਪ ਬਿਲੰਬ ਨ ਕੀਜੈ ॥
बोलहु बिप बिलंब न कीजै ॥

मा विलम्बं कृत्वा ब्राह्मणान् आमन्त्रय,

ਹੈ ਕ੍ਰਿਤ ਜਗ ਅਰੰਭਨ ਕੀਜੈ ॥੧੮੩॥
है क्रित जग अरंभन कीजै ॥१८३॥

ब्राह्मणान् आहूय अविलम्बं कृत्वा कृतयज्ञं आरभत ॥१८३॥

ਆਇਸ ਰਾਜ ਦਯੋ ਤਤਕਾਲਹ ॥
आइस राज दयो ततकालह ॥

राजा तत्क्षणमेव आदेशं दत्तवान् ।

ਮੰਤ੍ਰ ਸੁ ਮਿਤ੍ਰਹ ਬੁਧ ਬਿਸਾਲਹ ॥
मंत्र सु मित्रह बुध बिसालह ॥

हे राजन् ! अविलम्बेन कृतयज्ञस्य आरम्भार्थं तत्क्षणं आदेशं ददातु,

ਹੈ ਕ੍ਰਿਤ ਜਗ ਅਰੰਭਨ ਕੀਜੈ ॥
है क्रित जग अरंभन कीजै ॥

अश्वमेधयागः शीघ्रमेव आरभणीयः।

ਆਇਸ ਬੇਗ ਨਰੇਸ ਕਰੀਜੈ ॥੧੮੪॥
आइस बेग नरेस करीजै ॥१८४॥

मित्राणां मन्त्रिणां च महतीं प्रज्ञां दृष्ट्वा।१८४।

ਬੋਲਿ ਬਡੇ ਰਿਖ ਲੀਨ ਮਹਾ ਦਿਜ ॥
बोलि बडे रिख लीन महा दिज ॥

बृहद्ऋषयः महापण्डिताः च आमन्त्रिताः,

ਹੈ ਤਿਨ ਬੋਲ ਲਯੋ ਜੁਤ ਰਿਤਜ ॥
है तिन बोल लयो जुत रितज ॥

स राजा ऋषीन् महामित्रान् शीघ्रम् आहूतवान् |

ਪਾਵਕ ਕੁੰਡ ਖੁਦਿਯੋ ਤਿਹ ਅਉਸਰ ॥
पावक कुंड खुदियो तिह अउसर ॥

अग्निकुण्डं तत्क्षणमेव खनितम्।

ਗਾਡਿਯ ਖੰਭ ਤਹਾ ਧਰਮੰ ਧਰ ॥੧੮੫॥
गाडिय खंभ तहा धरमं धर ॥१८५॥

तत्र यज्ञकुण्डं खनितं धर्मस्तम्भं च स्थापितं।१८५।

ਛੋਰਿ ਲਯੋ ਹਯਸਾਰਹ ਤੇ ਹਯ ॥
छोरि लयो हयसारह ते हय ॥

अश्वाशालाद् (ह-सर) अश्वं गृहीतवान्, २.

ਅਸਿਤ ਕਰਨ ਪ੍ਰਭਾਸਤ ਕੇਕਯ ॥
असित करन प्रभासत केकय ॥

अश्वः अश्वाशालातः मुक्तः यथा परराजस्य महिमा समाप्तं कृत्वा ते जिता भवेयुः।

ਦੇਸਨ ਦੇਸ ਨਰੇਸ ਦਏ ਸੰਗਿ ॥
देसन देस नरेस दए संगि ॥

राष्ट्रराजाः (तस्य) सह कृतवन्तः।

ਸੁੰਦਰ ਸੂਰ ਸੁਰੰਗ ਸੁਭੈ ਅੰਗ ॥੧੮੬॥
सुंदर सूर सुरंग सुभै अंग ॥१८६॥

राजानः अश्वेन सह अनेकाः देशाः प्रेषिताः सर्वे च सुन्दराङ्गाः महिमावर्धनाः च आसन्।१८६।

ਸਮਾਨਕਾ ਛੰਦ ॥
समानका छंद ॥

समांका स्तन्जा