यस्मै (नाम) देशराजाः अष्टघटिका जपन्ति स्म। १.
चतुर्विंशतिः : १.
तस्य स्वर्णमती नाम सुन्दरी राज्ञी आसीत्।
समुद्रः मथितः इव ।
तस्य रूपम् अतीव सुन्दरम् आसीत् ।
तस्याः सदृशी अन्यत् सौन्दर्यं नासीत् । २.
ग्रहणं भवति इति ज्योतिषीभ्यः श्रुत्वा ।
राजा कुरुकेष्टः स्नानार्थम् आगतः।
सः सर्वान् राज्ञीः स्वेन सह नीतवान्।
सः ब्राह्मणेभ्यः बहु आदरं दत्तवान्। ३.
द्वयम् : १.
स्वर्णमती गर्भवती आसीत्, तां अपि गृहीतवती।
कोषं उद्घाट्य ब्राह्मणानां बहु आदरं दत्तवान् । ४.
नवकोटिः सुर सैनः नाम मारवाडराजः आसीत् ।
सः अपि सर्वैः राज्ञीभिः सह तत्र आगतः। ५.
चतुर्विंशतिः : १.
बीर कला तस्य सुन्दरी राज्ञी आसीत्।
सः उभयपक्षे (श्वशुरः श्वशुरः च) अतीव प्रभावशाली आसीत् ।
तस्य प्रतिबिम्बं वर्णयितुं न शक्यते,
चम्बेलीपुष्पमिव । ६.
उभौ राजानौ हृष्टौ (अन्योन्यं मिलितुं) ।
जयजयकारं च कृतवन्तः (परस्परम्)।
उभौ राज्ञौ अपि विवाहं कृतवन्तौ ।
(ते) चितस्य वेदनाम् अपहृतवन्तः।7.
अडिगः : १.
(ते) स्वदेशस्य विषये कथयितुं आरब्धवन्तः
उभौ च परस्परं सुखं याचितवन्तौ।
श्रुत्वा तौ परस्य गर्भधारणं श्रुत्वा ।
अथ राज्ञीः हसन् उक्तवन्तः।8.
उभयोः गृहे यदि भगवान् पुत्रं जनयति
अतः अत्र वयं परस्परं मिलिष्यामः।
एकस्मै पुत्रं दत्त्वा पुत्रीं च दद्यात्
ततोऽहं तान् परस्परं नियोगं करिष्यामि। ९.
द्वयम् : १.
एवं संभाषणं कृत्वा उभौ स्त्रियः स्वस्वगृहं गतवन्तौ । यदा द्वौ घण्टाः व्यतीताः
(तथा) एकस्य गृहे बालको जातः परस्य गृहे बालिका जाता। १०.
चतुर्विंशतिः : १.
बालिकायाः नाम शम्स इति आसीत्
बालकस्य च नाम धोला आसीत्।
उभौ लवणजले स्थापयित्वा विवाहं कृतवन्तौ ।
अनेकविधाः सुखाः भवितुं आरब्धाः । ११.
द्वयम् : १.
कुरुक्षेत्रं स्नानं कृत्वा तौ (कुलद्वयम्) तत्र गतवन्तौ।
स्वदेशे आगत्य शासनं आरभत। १२.
चतुर्विंशतिः : १.
एवं बहूनि वर्षाणि व्यतीतानि।
उभौ अपि बालकौ आस्ताम्, (अधुना) युवावस्थां प्राप्तवन्तौ।
यदा धोले स्वराज्यं स्वीकृतवान् तदा ।