श्री दसम् ग्रन्थः

पुटः - 1043


ਦੇਸ ਦੇਸ ਕੇ ਏਸ ਜਿਹ ਜਪਤ ਆਠਹੂੰ ਜਾਮ ॥੧॥
देस देस के एस जिह जपत आठहूं जाम ॥१॥

यस्मै (नाम) देशराजाः अष्टघटिका जपन्ति स्म। १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸ੍ਵਰਨਮਤੀ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
स्वरनमती ता की बर नारी ॥

तस्य स्वर्णमती नाम सुन्दरी राज्ञी आसीत्।

ਜਨ ਸਮੁੰਦ੍ਰ ਮਥਿ ਸਾਤ ਨਿਕਾਰੀ ॥
जन समुंद्र मथि सात निकारी ॥

समुद्रः मथितः इव ।

ਰੂਪ ਪ੍ਰਭਾ ਤਾ ਕੀ ਅਤਿ ਸੋ ਹੈ ॥
रूप प्रभा ता की अति सो है ॥

तस्य रूपम् अतीव सुन्दरम् आसीत् ।

ਜਾ ਸਮ ਰੂਪਵਤੀ ਨਹਿ ਕੋ ਹੈ ॥੨॥
जा सम रूपवती नहि को है ॥२॥

तस्याः सदृशी अन्यत् सौन्दर्यं नासीत् । २.

ਸੁਨਿਯੋ ਜੋਤਕਿਨ ਗ੍ਰਹਨ ਲਗਾਯੋ ॥
सुनियो जोतकिन ग्रहन लगायो ॥

ग्रहणं भवति इति ज्योतिषीभ्यः श्रुत्वा ।

ਕੁਰੂਛੇਤ੍ਰ ਨਾਵਨ ਨ੍ਰਿਪ ਆਯੋ ॥
कुरूछेत्र नावन न्रिप आयो ॥

राजा कुरुकेष्टः स्नानार्थम् आगतः।

ਰਾਨੀ ਸਕਲ ਸੰਗ ਕਰ ਲੀਨੀ ॥
रानी सकल संग कर लीनी ॥

सः सर्वान् राज्ञीः स्वेन सह नीतवान्।

ਬਹੁ ਦਛਿਨਾ ਬਿਪ੍ਰਨ ਕਹ ਦੀਨੀ ॥੩॥
बहु दछिना बिप्रन कह दीनी ॥३॥

सः ब्राह्मणेभ्यः बहु आदरं दत्तवान्। ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਵਰਨਮਤੀ ਗਰਭਿਤ ਹੁਤੀ ਸੋਊ ਸੰਗ ਕਰਿ ਲੀਨ ॥
स्वरनमती गरभित हुती सोऊ संग करि लीन ॥

स्वर्णमती गर्भवती आसीत्, तां अपि गृहीतवती।

ਛੋਰਿ ਭੰਡਾਰ ਦਿਜਾਨ ਕੋ ਅਮਿਤ ਦਛਿਨਾ ਦੀਨ ॥੪॥
छोरि भंडार दिजान को अमित दछिना दीन ॥४॥

कोषं उद्घाट्य ब्राह्मणानां बहु आदरं दत्तवान् । ४.

ਨਵਕੋਟੀ ਮਰਵਾਰ ਕੋ ਸੂਰ ਸੈਨ ਥੋ ਨਾਥ ॥
नवकोटी मरवार को सूर सैन थो नाथ ॥

नवकोटिः सुर सैनः नाम मारवाडराजः आसीत् ।

ਸੋਊ ਤਹਾ ਆਵਤ ਭਯੋ ਸਭ ਰਨਿਯਨ ਲੈ ਸਾਥ ॥੫॥
सोऊ तहा आवत भयो सभ रनियन लै साथ ॥५॥

सः अपि सर्वैः राज्ञीभिः सह तत्र आगतः। ५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੀਰ ਕਲਾ ਤਾ ਕੀ ਬਰ ਨਾਰੀ ॥
बीर कला ता की बर नारी ॥

बीर कला तस्य सुन्दरी राज्ञी आसीत्।

ਦੁਹੂੰ ਪਛ ਭੀਤਰ ਉਜਿਆਰੀ ॥
दुहूं पछ भीतर उजिआरी ॥

सः उभयपक्षे (श्वशुरः श्वशुरः च) अतीव प्रभावशाली आसीत् ।

ਤਾ ਕੀ ਪ੍ਰਭਾ ਜਾਤ ਨਹਿ ਕਹੀ ॥
ता की प्रभा जात नहि कही ॥

तस्य प्रतिबिम्बं वर्णयितुं न शक्यते,

ਮਾਨਹੁ ਫੂਲਿ ਚੰਬੇਲੀ ਰਹੀ ॥੬॥
मानहु फूलि चंबेली रही ॥६॥

चम्बेलीपुष्पमिव । ६.

ਰਾਜਾ ਦੋਊ ਅਨੰਦਿਤ ਭਏ ॥
राजा दोऊ अनंदित भए ॥

उभौ राजानौ हृष्टौ (अन्योन्यं मिलितुं) ।

ਅੰਕ ਭੁਜਨ ਦੋਊ ਭੇਟਤ ਭਏ ॥
अंक भुजन दोऊ भेटत भए ॥

जयजयकारं च कृतवन्तः (परस्परम्)।

ਰਨਿਯਨ ਦੁਹੂ ਮਿਲਾਵੈ ਭਯੋ ॥
रनियन दुहू मिलावै भयो ॥

उभौ राज्ञौ अपि विवाहं कृतवन्तौ ।

ਚਿਤ ਕੋ ਸੋਕ ਬਿਦਾ ਕਰਿ ਦਯੋ ॥੭॥
चित को सोक बिदा करि दयो ॥७॥

(ते) चितस्य वेदनाम् अपहृतवन्तः।7.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਨਿਜ ਦੇਸਨ ਕੀ ਕਥਾ ਬਖਾਨਤ ਸਭ ਭਈ ॥
निज देसन की कथा बखानत सभ भई ॥

(ते) स्वदेशस्य विषये कथयितुं आरब्धवन्तः

ਦੁਹੂੰ ਆਪੁ ਮੈ ਕੁਸਲ ਕਥਾ ਕੀ ਸੁਧਿ ਲਈ ॥
दुहूं आपु मै कुसल कथा की सुधि लई ॥

उभौ च परस्परं सुखं याचितवन्तौ।

ਗਰਭ ਦੁਹੂੰਨ ਕੇ ਦੁਹੂੰਅਨ ਸੁਨੇ ਬਨਾਇ ਕੈ ॥
गरभ दुहूंन के दुहूंअन सुने बनाइ कै ॥

श्रुत्वा तौ परस्य गर्भधारणं श्रुत्वा ।

ਹੋ ਤਬ ਰਨਿਯਨ ਬਚ ਉਚਰੇ ਕਛੁ ਮੁਸਕਾਇ ਕੈ ॥੮॥
हो तब रनियन बच उचरे कछु मुसकाइ कै ॥८॥

अथ राज्ञीः हसन् उक्तवन्तः।8.

ਜੌ ਦੁਹੂੰਅਨ ਹਰਿ ਦੈਹੈ ਪੂਤੁਪਜਾਇ ਕੈ ॥
जौ दुहूंअन हरि दैहै पूतुपजाइ कै ॥

उभयोः गृहे यदि भगवान् पुत्रं जनयति

ਤਬ ਹਮ ਤੁਮ ਮਿਲਿ ਹੈਂ ਹ੍ਯਾਂ ਬਹੁਰੌ ਆਇ ਕੈ ॥
तब हम तुम मिलि हैं ह्यां बहुरौ आइ कै ॥

अतः अत्र वयं परस्परं मिलिष्यामः।

ਪੂਤ ਏਕ ਕੇ ਸੁਤਾ ਬਿਧਾਤਾ ਦੇਇ ਜੌ ॥
पूत एक के सुता बिधाता देइ जौ ॥

एकस्मै पुत्रं दत्त्वा पुत्रीं च दद्यात्

ਹੋ ਆਪਸ ਬੀਚ ਸਗਾਈ ਤਿਨ ਕੀ ਕਰੈਂ ਤੌ ॥੯॥
हो आपस बीच सगाई तिन की करैं तौ ॥९॥

ततोऽहं तान् परस्परं नियोगं करिष्यामि। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯੌ ਕਹਿ ਕੈ ਤ੍ਰਿਯ ਗ੍ਰਿਹ ਗਈ ਦ੍ਵੈਕਨ ਬੀਤੇ ਜਾਮ ॥
यौ कहि कै त्रिय ग्रिह गई द्वैकन बीते जाम ॥

एवं संभाषणं कृत्वा उभौ स्त्रियः स्वस्वगृहं गतवन्तौ । यदा द्वौ घण्टाः व्यतीताः

ਸੁਤਾ ਏਕ ਕੇ ਗ੍ਰਿਹ ਭਈ ਪੂਤ ਏਕ ਕੇ ਧਾਮ ॥੧੦॥
सुता एक के ग्रिह भई पूत एक के धाम ॥१०॥

(तथा) एकस्य गृहे बालको जातः परस्य गृहे बालिका जाता। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੰਮਸ ਨਾਮ ਸੁਤਾ ਕੋ ਧਰਿਯੋ ॥
संमस नाम सुता को धरियो ॥

बालिकायाः नाम शम्स इति आसीत्

ਢੋਲਾ ਨਾਮ ਪੂਤ ਉਚਰਿਯੋ ॥
ढोला नाम पूत उचरियो ॥

बालकस्य च नाम धोला आसीत्।

ਖਾਰਿਨ ਬੀਚ ਡਾਰਿ ਦੋਊ ਬ੍ਰਯਾਹੇ ॥
खारिन बीच डारि दोऊ ब्रयाहे ॥

उभौ लवणजले स्थापयित्वा विवाहं कृतवन्तौ ।

ਭਾਤਿ ਭਾਤਿ ਸੌ ਭਏ ਉਮਾਹੇ ॥੧੧॥
भाति भाति सौ भए उमाहे ॥११॥

अनेकविधाः सुखाः भवितुं आरब्धाः । ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕੁਰੂਛੇਤ੍ਰ ਕੋ ਨ੍ਰਹਾਨ ਕਰਿ ਤਹ ਤੇ ਕਿਯੋ ਪਯਾਨ ॥
कुरूछेत्र को न्रहान करि तह ते कियो पयान ॥

कुरुक्षेत्रं स्नानं कृत्वा तौ (कुलद्वयम्) तत्र गतवन्तौ।

ਅਪਨੇ ਅਪਨੇ ਦੇਸ ਕੇ ਰਾਜ ਕਰਤ ਭੇ ਆਨਿ ॥੧੨॥
अपने अपने देस के राज करत भे आनि ॥१२॥

स्वदेशे आगत्य शासनं आरभत। १२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਸੀ ਭਾਤਿਨ ਬਰਖ ਬਿਤਏ ॥
ऐसी भातिन बरख बितए ॥

एवं बहूनि वर्षाणि व्यतीतानि।

ਬਾਲਕ ਹੁਤੇ ਤਰੁਨ ਦੋਊ ਭਏ ॥
बालक हुते तरुन दोऊ भए ॥

उभौ अपि बालकौ आस्ताम्, (अधुना) युवावस्थां प्राप्तवन्तौ।

ਜਬ ਅਪਨੋ ਤਿਨ ਰਾਜ ਸੰਭਾਰਿਯੋ ॥
जब अपनो तिन राज संभारियो ॥

यदा धोले स्वराज्यं स्वीकृतवान् तदा ।