उभयतः बाणाः तावत् प्रवृष्टाः यत् पृथिव्यां आकाशे च छाया आसीत्।17।
तत्र बहवः शिरस्त्राणखण्डाः शयिताः आसन्
शिरस्त्राणि भग्नाः पतितानि च एह युद्धक्षेत्रे रक्तसंतृप्तपुष्पाणि इव।
एतादृशं अविश्वसनीयं अप्रत्याशितं च युद्धं दृष्ट्वा ।
अनभिगम्यः अद्वितीयः शिवः मनसि एवं चिन्तितवान्।18।
युद्धं दृष्ट्वा शिवः स्तब्धः अभवत्
हृदये च भ्रान्तो शिवः उच्चैः उद्घोषयन् राक्षसबलेषु प्लवमानः।
शूलं धारयन् (सः) रन्नि युध्यमानः आसीत्।
शूलं धारयन् प्रहारं कर्तुं प्रवृत्तः प्रहारस्य शब्दं श्रुत्वा देवासुराश्च सर्वे भयपूर्णौ।।19।।
यदा शिवः मनसि 'कालम्' अवलोकितवान्, तदा ।
यदा शिवः मनसा अलौकिकं भगवन्तं ध्यायति स्म तदा भगवान् तस्मिन् एव काले प्रसन्नः अभवत् ।
(ते) विष्णुं अवदन् "(गच्छ) जालन्धररूपं धारयतु।"
विष्णुः जलन्धररूपेण प्रकटितुं एवं शत्रुराजस्य नाशं कर्तुं आज्ञापितः।।२०।।
भुजंग प्रयात स्तन्जा
यदा कालः अभवत् तदा विष्णुः जालन्धररूपं धारितवान् ।
नाशकः भगवान् आज्ञाप्य विष्णुः जालन्धररूपेण प्रकटितः, सर्वविधलङ्कृतः च राजा इव आविर्भूतः।
भगवान् (विष्णु) एवं पत्नीं ऋणं दत्तवान्।
विष्णुः स्वपत्न्याः रक्षणार्थं एवं रूपेण प्रकटितः, एवं च अत्यन्तं सती वरिन्दस्य सतीत्वं दूषितवान्।।21।।
बृन्दः सद्यः असुरशरीरं त्यक्त्वा लच्छ्मी बभूव |
दानवशरीरं परित्यज्य वरिन्दः पुनः विष्णुपत्नी लक्ष्मी इति प्रकटिता एवं विष्णुः राक्षसरूपं द्वादशं अवतारं धारयति स्म।
पुनः युद्धं प्रारब्धं वीराः हस्ते शस्त्राणि गृहीतवन्तः ।
पुनः युद्धं प्रचलति स्म, योद्धवः स्वशस्त्राणि हस्ते धारयन्ति स्म शूराः योद्धवः युद्धक्षेत्रे पतितुं आरब्धवन्तः अपि च वायुयानानि मृतान् योद्धान् युद्धक्षेत्रात् हर्तुं अवतरन्ति स्म।२२।
(अत्र) स्त्रीणां सप्त नष्टा, (तत्र) सर्वसेना छिन्ना
अस्मिन् पार्श्वे स्त्रियाः सतीत्वं दूषितं तत्पार्श्वे सर्वसेना चीर्णम् । तेन जालन्धरस्य गौरवः भग्नः अभवत्।