श्री दसम् ग्रन्थः

पुटः - 189


ਨਭ ਅਉਰ ਧਰਾ ਦੋਊ ਛਾਇ ਰਹੇ ॥੧੭॥
नभ अउर धरा दोऊ छाइ रहे ॥१७॥

उभयतः बाणाः तावत् प्रवृष्टाः यत् पृथिव्यां आकाशे च छाया आसीत्।17।

ਗਿਰਗੇ ਤਹ ਟੋਪਨ ਟੂਕ ਘਨੇ ॥
गिरगे तह टोपन टूक घने ॥

तत्र बहवः शिरस्त्राणखण्डाः शयिताः आसन्

ਰਹਗੇ ਜਨੁ ਕਿੰਸਕ ਸ੍ਰੋਣ ਸਨੇ ॥
रहगे जनु किंसक स्रोण सने ॥

शिरस्त्राणि भग्नाः पतितानि च एह युद्धक्षेत्रे रक्तसंतृप्तपुष्पाणि इव।

ਰਣ ਹੇਰਿ ਅਗੰਮ ਅਨੂਪ ਹਰੰ ॥
रण हेरि अगंम अनूप हरं ॥

एतादृशं अविश्वसनीयं अप्रत्याशितं च युद्धं दृष्ट्वा ।

ਜੀਯ ਮੋ ਇਹ ਭਾਤਿ ਬਿਚਾਰ ਕਰੰ ॥੧੮॥
जीय मो इह भाति बिचार करं ॥१८॥

अनभिगम्यः अद्वितीयः शिवः मनसि एवं चिन्तितवान्।18।

ਜੀਯ ਮੋ ਸਿਵ ਦੇਖਿ ਰਹਾ ਚਕ ਕੈ ॥
जीय मो सिव देखि रहा चक कै ॥

युद्धं दृष्ट्वा शिवः स्तब्धः अभवत्

ਦਲ ਦੈਤਨ ਮਧਿ ਪਰਾ ਹਕ ਕੈ ॥
दल दैतन मधि परा हक कै ॥

हृदये च भ्रान्तो शिवः उच्चैः उद्घोषयन् राक्षसबलेषु प्लवमानः।

ਰਣਿ ਸੂਲ ਸੰਭਾਰਿ ਪ੍ਰਹਾਰ ਕਰੰ ॥
रणि सूल संभारि प्रहार करं ॥

शूलं धारयन् (सः) रन्नि युध्यमानः आसीत्।

ਸੁਣ ਕੇ ਧੁਨਿ ਦੇਵ ਅਦੇਵ ਡਰੰ ॥੧੯॥
सुण के धुनि देव अदेव डरं ॥१९॥

शूलं धारयन् प्रहारं कर्तुं प्रवृत्तः प्रहारस्य शब्दं श्रुत्वा देवासुराश्च सर्वे भयपूर्णौ।।19।।

ਜੀਯ ਮੋ ਸਿਵ ਧ੍ਯਾਨ ਧਰਾ ਜਬ ਹੀ ॥
जीय मो सिव ध्यान धरा जब ही ॥

यदा शिवः मनसि 'कालम्' अवलोकितवान्, तदा ।

ਕਲਿ ਕਾਲ ਪ੍ਰਸੰਨਿ ਭਏ ਤਬ ਹੀ ॥
कलि काल प्रसंनि भए तब ही ॥

यदा शिवः मनसा अलौकिकं भगवन्तं ध्यायति स्म तदा भगवान् तस्मिन् एव काले प्रसन्नः अभवत् ।

ਕਹਿਯੋ ਬਿਸਨ ਜਲੰਧਰ ਰੂਪ ਧਰੋ ॥
कहियो बिसन जलंधर रूप धरो ॥

(ते) विष्णुं अवदन् "(गच्छ) जालन्धररूपं धारयतु।"

ਪੁਨਿ ਜਾਇ ਰਿਪੇਸ ਕੋ ਨਾਸ ਕਰੋ ॥੨੦॥
पुनि जाइ रिपेस को नास करो ॥२०॥

विष्णुः जलन्धररूपेण प्रकटितुं एवं शत्रुराजस्य नाशं कर्तुं आज्ञापितः।।२०।।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਦਈ ਕਾਲ ਆਗਿਆ ਧਰਿਯੋ ਬਿਸਨ ਰੂਪੰ ॥
दई काल आगिआ धरियो बिसन रूपं ॥

यदा कालः अभवत् तदा विष्णुः जालन्धररूपं धारितवान् ।

ਸਜੇ ਸਾਜ ਸਰਬੰ ਬਨਿਯੋ ਜਾਨ ਭੂਪੰ ॥
सजे साज सरबं बनियो जान भूपं ॥

नाशकः भगवान् आज्ञाप्य विष्णुः जालन्धररूपेण प्रकटितः, सर्वविधलङ्कृतः च राजा इव आविर्भूतः।

ਕਰਿਯੋ ਨਾਥ ਯੋ ਆਪ ਨਾਰੰ ਉਧਾਰੰ ॥
करियो नाथ यो आप नारं उधारं ॥

भगवान् (विष्णु) एवं पत्नीं ऋणं दत्तवान्।

ਤ੍ਰਿਯਾ ਰਾਜ ਬ੍ਰਿੰਦਾ ਸਤੀ ਸਤ ਟਾਰੰ ॥੨੧॥
त्रिया राज ब्रिंदा सती सत टारं ॥२१॥

विष्णुः स्वपत्न्याः रक्षणार्थं एवं रूपेण प्रकटितः, एवं च अत्यन्तं सती वरिन्दस्य सतीत्वं दूषितवान्।।21।।

ਤਜਿਯੋ ਦੇਹਿ ਦੈਤੰ ਭਈ ਬਿਸਨੁ ਨਾਰੰ ॥
तजियो देहि दैतं भई बिसनु नारं ॥

बृन्दः सद्यः असुरशरीरं त्यक्त्वा लच्छ्मी बभूव |

ਧਰਿਯੋ ਦੁਆਦਸਮੋ ਬਿਸਨੁ ਦਈਤਾਵਤਾਰੰ ॥
धरियो दुआदसमो बिसनु दईतावतारं ॥

दानवशरीरं परित्यज्य वरिन्दः पुनः विष्णुपत्नी लक्ष्मी इति प्रकटिता एवं विष्णुः राक्षसरूपं द्वादशं अवतारं धारयति स्म।

ਪੁਨਰ ਜੁਧੁ ਸਜਿਯੋ ਗਹੇ ਸਸਤ੍ਰ ਪਾਣੰ ॥
पुनर जुधु सजियो गहे ससत्र पाणं ॥

पुनः युद्धं प्रारब्धं वीराः हस्ते शस्त्राणि गृहीतवन्तः ।

ਗਿਰੇ ਭੂਮਿ ਮੋ ਸੂਰ ਸੋਭੇ ਬਿਮਾਣੰ ॥੨੨॥
गिरे भूमि मो सूर सोभे बिमाणं ॥२२॥

पुनः युद्धं प्रचलति स्म, योद्धवः स्वशस्त्राणि हस्ते धारयन्ति स्म शूराः योद्धवः युद्धक्षेत्रे पतितुं आरब्धवन्तः अपि च वायुयानानि मृतान् योद्धान् युद्धक्षेत्रात् हर्तुं अवतरन्ति स्म।२२।

ਮਿਟਿਯੋ ਸਤਿ ਨਾਰੰ ਕਟਿਯੋ ਸੈਨ ਸਰਬੰ ॥
मिटियो सति नारं कटियो सैन सरबं ॥

(अत्र) स्त्रीणां सप्त नष्टा, (तत्र) सर्वसेना छिन्ना

ਮਿਟਿਯੋ ਭੂਪ ਜਾਲੰਧਰੰ ਦੇਹ ਗਰਬੰ ॥
मिटियो भूप जालंधरं देह गरबं ॥

अस्मिन् पार्श्वे स्त्रियाः सतीत्वं दूषितं तत्पार्श्वे सर्वसेना चीर्णम् । तेन जालन्धरस्य गौरवः भग्नः अभवत्।