श्री दसम् ग्रन्थः

पुटः - 872


ਮੁਨਿ ਨਾਰਦ ਕਹੂੰ ਬੇਨੁ ਬਜਾਵੈ ॥
मुनि नारद कहूं बेनु बजावै ॥

कुत्रचित् नारद मुनिः ताम्बूलं क्रीडति स्म

ਕਹੂੰ ਰੁਦ੍ਰ ਡਮਰੂ ਡਮਕਾਵੈ ॥
कहूं रुद्र डमरू डमकावै ॥

कुत्रचित् च रुद्रदमरुः प्रज्वलितः आसीत्।

ਰੁਧਿਰ ਖਪਰ ਜੁਗਿਨ ਭਰਿ ਭਾਰੀ ॥
रुधिर खपर जुगिन भरि भारी ॥

(कुत्रचित्) जोगानां रक्तपूर्णानि विशालानि ललाटानि आसन्

ਮਾਰਹਿ ਭੂਤ ਪ੍ਰੇਤ ਕਿਲਕਾਰੀ ॥੩੨॥
मारहि भूत प्रेत किलकारी ॥३२॥

(क्वचित्) च भूताः भूताः च क्रन्दन्ति स्म। ३२.

ਰਨ ਅਗੰਮ ਕੋਊ ਜਾਨ ਨ ਪਾਵੈ ॥
रन अगंम कोऊ जान न पावै ॥

आगच्छन्तं युद्धं कोऽपि न अवगच्छति स्म

ਡਹ ਡਹ ਡਹ ਸਿਵ ਡਮਰੁ ਬਜਾਵੈ ॥
डह डह डह सिव डमरु बजावै ॥

शिवः च डमरीं वादयति स्म।

ਕਹ ਕਹ ਕਹੂੰ ਕਾਲਿਕਾ ਕਹਕੈ ॥
कह कह कहूं कालिका कहकै ॥

क्वचित् कालिका कथयति स्म।

ਜਾਨੁਕ ਧੁਜਾ ਕਾਲ ਕੀ ਲਹਕੈ ॥੩੩॥
जानुक धुजा काल की लहकै ॥३३॥

(इदं प्रतीयते स्म) यथा कालध्वजः लहरति स्म। ३३.

ਹਸਤ ਪਾਰਬਤੀ ਨੈਨ ਬਿਸਾਲਾ ॥
हसत पारबती नैन बिसाला ॥

विशालाक्षिणः पार्वती हसति स्म

ਨਾਚਤ ਭੂਪ ਪ੍ਰੇਤ ਬੈਤਾਲਾ ॥
नाचत भूप प्रेत बैताला ॥

भूताः च भूताः भूताः च नृत्यन्ति स्म।

ਕਹ ਕਹਾਟ ਕਹੂੰ ਕਾਲ ਸੁਨਾਵੈ ॥
कह कहाट कहूं काल सुनावै ॥

कदाचित् काली 'कः कहत्' इति वचनं पठति स्म ।

ਭੀਖਨ ਸੁਨੇ ਨਾਦ ਭੈ ਆਵੈ ॥੩੪॥
भीखन सुने नाद भै आवै ॥३४॥

घोरं शब्दं श्रुत्वा अहं भीतः अभवम्। ३४.

ਬਿਨੁ ਸੀਸਨ ਕੇਤਿਕ ਭਟ ਡੋਲਹਿ ॥
बिनु सीसन केतिक भट डोलहि ॥

कति वीराः शिरःहीनाः परिभ्रमन्ति स्म

ਕੇਤਿਨ ਮਾਰਿ ਮਾਰਿ ਕਰਿ ਬੋਲਹਿ ॥
केतिन मारि मारि करि बोलहि ॥

कति च 'मारो-मारो' इति उद्घोषयन्ति स्म।

ਕਿਤੇ ਤਮਕਿ ਰਨ ਤੁਰੈ ਨਚਾਵੈ ॥
किते तमकि रन तुरै नचावै ॥

कथं क्रुद्धाः अश्वाः नृत्यन्ति स्म

ਜੂਝਿ ਕਿਤਕ ਜਮ ਲੋਕ ਸਿਧਾਵੈ ॥੩੫॥
जूझि कितक जम लोक सिधावै ॥३५॥

कियत् च यमलोकः युद्धेन सुधारितः आसीत्। ३५.

ਕਟਿ ਕਟਿ ਪਰੇ ਸੁਭਟ ਛਿਤ ਭਾਰੇ ॥
कटि कटि परे सुभट छित भारे ॥

अनेकाः बृहद्वीराः छिन्नाः भूमौ पतिताः च

ਭੂਪ ਸੁਤਾ ਕਰਿ ਕੋਪ ਪਛਾਰੇ ॥
भूप सुता करि कोप पछारे ॥

तथा (बहु) राजकुमार्या क्रुद्धा आक्रान्ताः।

ਜਿਨ ਕੇ ਪਰੀ ਹਾਥ ਨਹਿ ਪ੍ਯਾਰੀ ॥
जिन के परी हाथ नहि प्यारी ॥

यस्य हस्तेन राज कुमारी न प्राप्ता,

ਬਿਨੁ ਮਾਰੇ ਹਨਿ ਮਰੇ ਕਟਾਰੀ ॥੩੬॥
बिनु मारे हनि मरे कटारी ॥३६॥

ते अहताः छूरेण मृताः। ३६.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਮੋੜਤੇਸ ਅੰਬੇਰ ਪਤਿ ਅਮਿਤ ਸੈਨ ਲੈ ਸਾਥ ॥
मोड़तेस अंबेर पति अमित सैन लै साथ ॥

(अधुना) वारः (मेर्तः) अमितसेना सह अमेरराजः |

ਬਾਲ ਨਿਮਿਤਿ ਆਵਤ ਭਏ ਗਹੇ ਬਰਛਿਯੈ ਹਾਥ ॥੩੭॥
बाल निमिति आवत भए गहे बरछियै हाथ ॥३७॥

ते शूलहस्तेन (राजकुमारीं ग्रहीतुं) आगतवन्तः। ३७.

ਬਿਕਟ ਸਿੰਘ ਅੰਬੇਰ ਪਤਿ ਅਮਿਟ ਸਿੰਘ ਤਿਹ ਨਾਮ ॥
बिकट सिंघ अंबेर पति अमिट सिंघ तिह नाम ॥

(मोर्तराजस्य नाम) बिकटसिंहः अमेरराजस्य च नाम अमितसिंहः आसीत् ।

ਕਬਹੂੰ ਦਈ ਨ ਪੀਠ ਰਨ ਜੀਤੇ ਬਹੁ ਸੰਗ੍ਰਾਮ ॥੩੮॥
कबहूं दई न पीठ रन जीते बहु संग्राम ॥३८॥

बहुषु युद्धेषु विजयं प्राप्य युद्धे पृष्ठं न दर्शितवान् । ३८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤੇ ਨ੍ਰਿਪ ਜੋਰਿ ਸੈਨ ਦ੍ਵੈ ਧਾਏ ॥
ते न्रिप जोरि सैन द्वै धाए ॥

उभौ सैन्येन सह मिलित्वा गतवन्तौ

ਭਾਤਿ ਭਾਤਿ ਬਾਜਿਤ੍ਰ ਬਜਾਏ ॥
भाति भाति बाजित्र बजाए ॥

तथा नाना (युद्ध) घण्टां वादयति स्म।

ਰਾਜ ਸੁਤਾ ਜਬ ਨੈਨ ਨਿਹਾਰੇ ॥
राज सुता जब नैन निहारे ॥

यदा राज कुमारी तान् नेत्रेण दृष्टवती

ਸੈਨਾ ਸਹਿਤ ਮਾਰ ਹੀ ਡਾਰੇ ॥੩੯॥
सैना सहित मार ही डारे ॥३९॥

अतः सः तान् सेनायाः सह मारितवान् । ३९.

ਜਬ ਅਬਲਾ ਨ੍ਰਿਪ ਦੋਊ ਸੰਘਾਰੇ ॥
जब अबला न्रिप दोऊ संघारे ॥

यदा राजकुमारी नृपद्वयं हत्वा ।

ਠਟਕੇ ਸੁਭਟ ਸਕਲ ਤਬ ਭਾਰੇ ॥
ठटके सुभट सकल तब भारे ॥

अथ सर्वे महाराजाः तूष्णीं स्थिताः |

ਖੇਤ ਛਾਡਿ ਯਹ ਤਰੁਨਿ ਨ ਟਰਿਹੈ ॥
खेत छाडि यह तरुनि न टरिहै ॥

(सः मनसि चिन्तयितुं आरब्धवान्) यत् एषः राज कुमारी युद्धक्षेत्रं न त्यक्ष्यति इति

ਸਭਹਿਨ ਕੋ ਪ੍ਰਾਨਨ ਬਿਨੁ ਕਰਿ ਹੈ ॥੪੦॥
सभहिन को प्रानन बिनु करि है ॥४०॥

सर्वान् च प्राणरहितान् करिष्यति। ४०.

ਬੂੰਦੀ ਨਾਥ ਰਣੁਤ ਕਟ ਧਾਯੋ ॥
बूंदी नाथ रणुत कट धायो ॥

बुण्डी-राज्यस्य (राजकुमारराज्यस्य) राजा रानुत् मृतः

ਅਧਿਕ ਮਦੁਤ ਕਟ ਸਿੰਘ ਰਿਸਾਯੋ ॥
अधिक मदुत कट सिंघ रिसायो ॥

तथा मदुत कटसिंहः अपि अतीव क्रुद्धः अभवत्।

ਨਾਥ ਉਜੈਨ ਜਿਸੇ ਜਗ ਕਹਈ ॥
नाथ उजैन जिसे जग कहई ॥

यं जनाः उज्जैनस्य राजानम् आहूतवन्तः,

ਵਾ ਕਹਿ ਜੀਤੈ ਜਗ ਕੋ ਰਹਈ ॥੪੧॥
वा कहि जीतै जग को रहई ॥४१॥

तेन विना जगति को जीवितुं शक्नोति स्म। ४१.

ਜਬ ਅਬਲਾ ਆਵਤ ਵਹੁ ਲਹੇ ॥
जब अबला आवत वहु लहे ॥

यदा राज कुमारी तान् आगच्छन्तं दृष्टवान्

ਹਾਥ ਹਥਯਾਰ ਆਪਨੇ ਗਹੇ ॥
हाथ हथयार आपने गहे ॥

(अतः सः) हस्तेषु शस्त्राणि गृहीतवान्।

ਅਧਿਕ ਕੋਪ ਕਰਿ ਕੁਵਤਿ ਪ੍ਰਹਾਰੇ ॥
अधिक कोप करि कुवति प्रहारे ॥

(राज कुमारी) अतीव क्रुद्धा भूत्वा बलात् ('कुवती') चालितवान्।

ਛਿਨਿਕ ਬਿਖੈ ਦਲ ਸਹਿਤ ਸੰਘਾਰੇ ॥੪੨॥
छिनिक बिखै दल सहित संघारे ॥४२॥

सेकण्ड्-मात्रेषु च दलेन सह (तान्) मारितवान्। ४२.

ਗੰਗਾਦ੍ਰੀ ਜਮੁਨਾਦ੍ਰੀ ਹਠੇ ॥
गंगाद्री जमुनाद्री हठे ॥

गङ्गायाः पर्वतराजाः यमुना पर्वतनिवासिनः |

ਸਾਰਸ੍ਵਤੀ ਹ੍ਵੈ ਚਲੇ ਇਕਠੇ ॥
सारस्वती ह्वै चले इकठे ॥

सरस्वतीराजाः च हठेन समागताः |

ਸਤੁਦ੍ਰਵਾਦਿ ਅਤਿ ਦ੍ਰਿੜ ਪਗ ਰੋਪੇ ॥
सतुद्रवादि अति द्रिड़ पग रोपे ॥

सतलजब्यासादिराजाः पादं स्थापयन्ति स्म

ਬ੍ਰਯਾਹਾਦ੍ਰੀ ਸਿਗਰੇ ਮਿਲਿ ਕੋਪੇ ॥੪੩॥
ब्रयाहाद्री सिगरे मिलि कोपे ॥४३॥

सर्वे च मिलित्वा क्रुद्धाः अभवन्। ४३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਰਮ ਸਿੰਘ ਪੂਰੋ ਪੁਰਖ ਕਰਮ ਸਿੰਘ ਸੁਰ ਗ੍ਯਾਨ ॥
परम सिंघ पूरो पुरख करम सिंघ सुर ग्यान ॥

परमसिंहः सिद्धः पुरुषः करमसिंहः देवानां इव ज्ञानी आसीत् ।

ਧਰਮ ਸਿੰਘ ਹਾਠੋ ਹਠੀ ਅਮਿਤ ਜੁਧ ਕੀ ਖਾਨ ॥੪੪॥
धरम सिंघ हाठो हठी अमित जुध की खान ॥४४॥

धर्मसिंहः अतीव हठः आसीत्, अमितः युद्धस्य आहारः आसीत् । ४४.

ਅਮਰ ਸਿੰਘ ਅਰੁ ਅਚਲ ਸਿੰਘ ਮਨ ਮੈ ਕੋਪ ਬਢਾਇ ॥
अमर सिंघ अरु अचल सिंघ मन मै कोप बढाइ ॥

अमरसिंहः अचलसिंहः च अतीव क्रुद्धौ आस्ताम् ।

ਪਾਚੌ ਭੂਪ ਪਹਾਰਿਯੈ ਸਨਮੁਖਿ ਪਹੁਚੇ ਆਇ ॥੪੫॥
पाचौ भूप पहारियै सनमुखि पहुचे आइ ॥४५॥

एते पञ्च पर्वतराजाः (राजकुमार्या सह युद्धाय) अग्रे आगतवन्तः। ४५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਰਬਤੀਸ ਪਾਚੋ ਨ੍ਰਿਪ ਧਾਏ ॥
परबतीस पाचो न्रिप धाए ॥

पञ्च गिरिराजाः प्रस्थिताः (युद्धाय)।

ਖਸੀਯਾ ਅਧਿਕ ਸੰਗ ਲੈ ਆਏ ॥
खसीया अधिक संग लै आए ॥

बहवः बकं स्वैः सह आनयन्ति स्म ।

ਪਾਹਨ ਬ੍ਰਿਸਟਿ ਕੋਪ ਕਰਿ ਕਰੀ ॥
पाहन ब्रिसटि कोप करि करी ॥

ते क्रुद्धाः शिलाः प्रक्षिप्तवन्तः

ਮਾਰਿ ਮਾਰਿ ਮੁਖ ਤੇ ਉਚਰੀ ॥੪੬॥
मारि मारि मुख ते उचरी ॥४६॥

मुखात् च 'मारो मारो' इति उच्चारितवान्। ४६.

ਦੁੰਦਭ ਢੋਲ ਦੁਹੂੰ ਦਿਸਿ ਬਾਜੇ ॥
दुंदभ ढोल दुहूं दिसि बाजे ॥

उभयतः ढोलः, घण्टाः च वाद्यन्ते

ਸਾਜੇ ਸਸਤ੍ਰ ਸੂਰਮਾ ਗਾਜੇ ॥
साजे ससत्र सूरमा गाजे ॥

कवचधारिणः च योद्धा निर्गताः |

ਕੁਪਿ ਕੁਪਿ ਅਧਿਕ ਹ੍ਰਿਦਨ ਮੈ ਲਰੇ ॥
कुपि कुपि अधिक ह्रिदन मै लरे ॥

ते हृदये क्रोधं कृत्वा युद्धं कृतवन्तः

ਕਟਿ ਕਟਿ ਮਰੇ ਬਰੰਗਨਿ ਬਰੇ ॥੪੭॥
कटि कटि मरे बरंगनि बरे ॥४७॥

छित्त्वा च म्रियमाणान् अपचरान्। ४७.

ਭੂਪ ਪਾਚਉ ਬਾਨ ਚਲਾਵੈਂ ॥
भूप पाचउ बान चलावैं ॥

पञ्च नृपाः बाणान् विनिहन्ति स्म |

ਬਾਧੇ ਗੋਲ ਸਾਮੁਹੇ ਆਵੈਂ ॥
बाधे गोल सामुहे आवैं ॥

ते च मण्डले अग्रे आगच्छन्ति स्म।

ਤਬ ਬਚਿਤ੍ਰ ਦੇ ਸਸਤ੍ਰ ਪ੍ਰਹਾਰੇ ॥
तब बचित्र दे ससत्र प्रहारे ॥

ततः बचित्रदेई शस्त्राणि प्रहृत्य

ਛਿਨਿਕ ਬਿਖੈ ਸਕਲੇ ਹਨਿ ਡਾਰੇ ॥੪੮॥
छिनिक बिखै सकले हनि डारे ॥४८॥

ते च सर्वे नेत्रनिमिषे एव विदारितवन्तः। ४८.

ਦੇਇ ਬਚਿਤ੍ਰ ਪਾਚ ਨ੍ਰਿਪ ਮਾਰੇ ॥
देइ बचित्र पाच न्रिप मारे ॥

बचित्रदेई पञ्च राज्ञां हत्वा

ਔਰ ਸੁਭਟ ਚੁਨਿ ਚੁਨਿ ਹਨਿ ਡਾਰੇ ॥
और सुभट चुनि चुनि हनि डारे ॥

अधिकाः च नायकाः चयनिताः दत्ताः च।

ਸਾਤ ਨ੍ਰਿਪਤਿ ਅਵਰੈ ਤਬ ਚਲੇ ॥
सात न्रिपति अवरै तब चले ॥

अथ सप्त राजानः पुरतः गतवन्तः

ਜੋਧਾ ਜੋਰ ਜੁਧ ਕਰਿ ਭਲੇ ॥੪੯॥
जोधा जोर जुध करि भले ॥४९॥

ये युद्धे अतीव शक्तिशालिनः आसन्। ४९.

ਕਾਸਿ ਰਾਜ ਮਘਧੇਸ੍ਵਰ ਕੋਪੇ ॥
कासि राज मघधेस्वर कोपे ॥

काशीमगधराजाः क्रुद्धाः च

ਅੰਗ ਬੰਗ ਰਾਜਨ ਪਗ ਰੋਪੇ ॥
अंग बंग राजन पग रोपे ॥

अङ्ग-बङ्ग-राजाः (बङ्गालस्य) पादौ गृहीतवन्तौ ।

ਔਰ ਕੁਲਿੰਗ ਦੇਸ ਪਤਿ ਧਾਯੋ ॥
और कुलिंग देस पति धायो ॥

एतदतिरिक्तं कुलिङ्गदेशस्य राजा अपि चरति स्म

ਤ੍ਰਿਗਤਿ ਦੇਸ ਏਸ੍ਵਰ ਹੂੰ ਆਯੋ ॥੫੦॥
त्रिगति देस एस्वर हूं आयो ॥५०॥

त्रिगतिदेशस्य च राजा अपि आगतः | ५०.