कुत्रचित् नारद मुनिः ताम्बूलं क्रीडति स्म
कुत्रचित् च रुद्रदमरुः प्रज्वलितः आसीत्।
(कुत्रचित्) जोगानां रक्तपूर्णानि विशालानि ललाटानि आसन्
(क्वचित्) च भूताः भूताः च क्रन्दन्ति स्म। ३२.
आगच्छन्तं युद्धं कोऽपि न अवगच्छति स्म
शिवः च डमरीं वादयति स्म।
क्वचित् कालिका कथयति स्म।
(इदं प्रतीयते स्म) यथा कालध्वजः लहरति स्म। ३३.
विशालाक्षिणः पार्वती हसति स्म
भूताः च भूताः भूताः च नृत्यन्ति स्म।
कदाचित् काली 'कः कहत्' इति वचनं पठति स्म ।
घोरं शब्दं श्रुत्वा अहं भीतः अभवम्। ३४.
कति वीराः शिरःहीनाः परिभ्रमन्ति स्म
कति च 'मारो-मारो' इति उद्घोषयन्ति स्म।
कथं क्रुद्धाः अश्वाः नृत्यन्ति स्म
कियत् च यमलोकः युद्धेन सुधारितः आसीत्। ३५.
अनेकाः बृहद्वीराः छिन्नाः भूमौ पतिताः च
तथा (बहु) राजकुमार्या क्रुद्धा आक्रान्ताः।
यस्य हस्तेन राज कुमारी न प्राप्ता,
ते अहताः छूरेण मृताः। ३६.
द्वयम् : १.
(अधुना) वारः (मेर्तः) अमितसेना सह अमेरराजः |
ते शूलहस्तेन (राजकुमारीं ग्रहीतुं) आगतवन्तः। ३७.
(मोर्तराजस्य नाम) बिकटसिंहः अमेरराजस्य च नाम अमितसिंहः आसीत् ।
बहुषु युद्धेषु विजयं प्राप्य युद्धे पृष्ठं न दर्शितवान् । ३८.
चतुर्विंशतिः : १.
उभौ सैन्येन सह मिलित्वा गतवन्तौ
तथा नाना (युद्ध) घण्टां वादयति स्म।
यदा राज कुमारी तान् नेत्रेण दृष्टवती
अतः सः तान् सेनायाः सह मारितवान् । ३९.
यदा राजकुमारी नृपद्वयं हत्वा ।
अथ सर्वे महाराजाः तूष्णीं स्थिताः |
(सः मनसि चिन्तयितुं आरब्धवान्) यत् एषः राज कुमारी युद्धक्षेत्रं न त्यक्ष्यति इति
सर्वान् च प्राणरहितान् करिष्यति। ४०.
बुण्डी-राज्यस्य (राजकुमारराज्यस्य) राजा रानुत् मृतः
तथा मदुत कटसिंहः अपि अतीव क्रुद्धः अभवत्।
यं जनाः उज्जैनस्य राजानम् आहूतवन्तः,
तेन विना जगति को जीवितुं शक्नोति स्म। ४१.
यदा राज कुमारी तान् आगच्छन्तं दृष्टवान्
(अतः सः) हस्तेषु शस्त्राणि गृहीतवान्।
(राज कुमारी) अतीव क्रुद्धा भूत्वा बलात् ('कुवती') चालितवान्।
सेकण्ड्-मात्रेषु च दलेन सह (तान्) मारितवान्। ४२.
गङ्गायाः पर्वतराजाः यमुना पर्वतनिवासिनः |
सरस्वतीराजाः च हठेन समागताः |
सतलजब्यासादिराजाः पादं स्थापयन्ति स्म
सर्वे च मिलित्वा क्रुद्धाः अभवन्। ४३.
द्वयम् : १.
परमसिंहः सिद्धः पुरुषः करमसिंहः देवानां इव ज्ञानी आसीत् ।
धर्मसिंहः अतीव हठः आसीत्, अमितः युद्धस्य आहारः आसीत् । ४४.
अमरसिंहः अचलसिंहः च अतीव क्रुद्धौ आस्ताम् ।
एते पञ्च पर्वतराजाः (राजकुमार्या सह युद्धाय) अग्रे आगतवन्तः। ४५.
चतुर्विंशतिः : १.
पञ्च गिरिराजाः प्रस्थिताः (युद्धाय)।
बहवः बकं स्वैः सह आनयन्ति स्म ।
ते क्रुद्धाः शिलाः प्रक्षिप्तवन्तः
मुखात् च 'मारो मारो' इति उच्चारितवान्। ४६.
उभयतः ढोलः, घण्टाः च वाद्यन्ते
कवचधारिणः च योद्धा निर्गताः |
ते हृदये क्रोधं कृत्वा युद्धं कृतवन्तः
छित्त्वा च म्रियमाणान् अपचरान्। ४७.
पञ्च नृपाः बाणान् विनिहन्ति स्म |
ते च मण्डले अग्रे आगच्छन्ति स्म।
ततः बचित्रदेई शस्त्राणि प्रहृत्य
ते च सर्वे नेत्रनिमिषे एव विदारितवन्तः। ४८.
बचित्रदेई पञ्च राज्ञां हत्वा
अधिकाः च नायकाः चयनिताः दत्ताः च।
अथ सप्त राजानः पुरतः गतवन्तः
ये युद्धे अतीव शक्तिशालिनः आसन्। ४९.
काशीमगधराजाः क्रुद्धाः च
अङ्ग-बङ्ग-राजाः (बङ्गालस्य) पादौ गृहीतवन्तौ ।
एतदतिरिक्तं कुलिङ्गदेशस्य राजा अपि चरति स्म
त्रिगतिदेशस्य च राजा अपि आगतः | ५०.