श्री दसम् ग्रन्थः

पुटः - 351


ਗਾਵਤ ਏਕ ਬਜਾਵਤ ਤਾਲ ਕਹੈ ਇਕ ਨਾਚਹੁ ਆਇ ਅਰੀ ॥
गावत एक बजावत ताल कहै इक नाचहु आइ अरी ॥

(बहु) एकः गायति, एकः हस्तं ताडयति, एकः वदति (अन्येभ्यः), आडियो! आगत्य नृत्यं कुर्वन्तु

ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਤਿਹ ਠਉਰ ਬਿਖੈ ਜਿਹ ਠਉਰ ਬਿਖੈ ਹਰਿ ਰਾਸ ਕਰੀ ॥੫੭੦॥
कबि स्याम कहै तिह ठउर बिखै जिह ठउर बिखै हरि रास करी ॥५७०॥

कश्चित् गायति कश्चित् धुनम् वादयति कश्चित् तत्र नृत्यं कर्तुं आगतः, यत्र कृष्णः स्वस्य प्रेम्णः नाटकं कृतवान्।५७०।

ਜਦੁਰਾਇ ਕੋ ਆਇਸੁ ਪਾਇ ਤ੍ਰੀਯਾ ਸਭ ਖੇਲਤ ਰਾਸ ਬਿਖੈ ਬਿਧਿ ਆਛੀ ॥
जदुराइ को आइसु पाइ त्रीया सभ खेलत रास बिखै बिधि आछी ॥

श्रीकृष्णस्य अनुज्ञां प्राप्य सर्वे गोपीः रसस्य सुष्ठु क्रीडन्ति।

ਇੰਦ੍ਰ ਸਭਾ ਜਿਹ ਸਿੰਧੁ ਸੁਤਾ ਜਿਮ ਖੇਲਨ ਕੇ ਹਿਤ ਕਾਛਨ ਕਾਛੀ ॥
इंद्र सभा जिह सिंधु सुता जिम खेलन के हित काछन काछी ॥

यादवराजस्य कृष्णस्य आज्ञां कृत्वा सर्वाः स्त्रियः इन्द्रस्य दरबारस्य नृत्यन्ती स्वर्गकन्यायाः इव सुन्दरं प्रेम्णः नाटकं कृतवन्तः

ਕੈ ਇਹ ਕਿੰਨਰ ਕੀ ਦੁਹਿਤਾ ਕਿਧੌ ਨਾਗਨ ਕੀ ਕਿਧੌ ਹੈ ਇਹ ਤਾਛੀ ॥
कै इह किंनर की दुहिता किधौ नागन की किधौ है इह ताछी ॥

किन्नरनागसुता इव ते

ਰਾਸ ਬਿਖੈ ਇਮ ਨਾਚਤ ਹੈ ਜਿਮ ਕੇਲ ਕਰੈ ਜਲ ਭੀਤਰ ਮਾਛੀ ॥੫੭੧॥
रास बिखै इम नाचत है जिम केल करै जल भीतर माछी ॥५७१॥

सर्वे नृत्यन्ति कामे क्रीडायां मत्स्याः जले चरन्ति इव।५७१।

ਜਿਹ ਕੇ ਮੁਖਿ ਦੇਖਿ ਛਟਾ ਸੁਭ ਸੁੰਦਰ ਮਧਿਮ ਲਾਗਤ ਜੋਤਿ ਸਸੀ ਹੈ ॥
जिह के मुखि देखि छटा सुभ सुंदर मधिम लागत जोति ससी है ॥

एतेषां गोपीनां सौन्दर्यं दृष्ट्वा चन्द्रस्य ज्योतिः मन्दं दृश्यते

ਭਉਰਨ ਭਾਇ ਸੋ ਛਾਜਤ ਹੈ ਮਦਨੈ ਮਨੋ ਤਾਨ ਕਮਾਨ ਕਸੀ ਹੈ ॥
भउरन भाइ सो छाजत है मदनै मनो तान कमान कसी है ॥

तेषां भ्रूः कठिनं प्रेमदेवस्य धनुषः इव संकुचितः अस्ति

ਤਾਹੀ ਕੇ ਆਨਨ ਸੁੰਦਰ ਤੇ ਸੁਰ ਰਾਗਹ ਕੀ ਸਭ ਭਾਤਿ ਬਸੀ ਹੈ ॥
ताही के आनन सुंदर ते सुर रागह की सभ भाति बसी है ॥

तस्य सुन्दरवक्त्रे सर्वविधाः रागाः क्रीडन्ति।

ਜਿਉ ਮਧੁ ਬੀਚ ਫਸੈ ਮਖੀਆ ਮਤਿ ਲੋਗਨ ਕੀ ਇਹ ਭਾਤਿ ਫਸੀ ਹੈ ॥੫੭੨॥
जिउ मधु बीच फसै मखीआ मति लोगन की इह भाति फसी है ॥५७२॥

मुखे सर्वे धुनयः तिष्ठन्ति, मक्षिका इव मक्षिका इव तेषां वाक्ये प्रजानां मनः फसितम्।।५७२।।

ਫਿਰਿ ਸੁੰਦਰ ਆਨਨ ਤੇ ਹਰਿ ਜੂ ਬਿਧਿ ਸੁੰਦਰ ਸੋ ਇਕ ਤਾਨ ਬਸਾਯੋ ॥
फिरि सुंदर आनन ते हरि जू बिधि सुंदर सो इक तान बसायो ॥

ततः श्रीकृष्णः स्वस्य मुखात् अतीव सुन्दररीत्या एकं धुनम् (रागस्य) आरब्धवान्।

ਸੋਰਠਿ ਸਾਰੰਗ ਸੁਧ ਮਲਾਰ ਬਿਲਾਵਲ ਕੀ ਸੁਰ ਭੀਤਰ ਗਾਯੋ ॥
सोरठि सारंग सुध मलार बिलावल की सुर भीतर गायो ॥

ततः कृष्णः स्वस्य सुन्दरमुखेन सुन्दरं धुनं वादयित्वा सोरथ, सारंग, शुद्ध मल्हार, बिलावल इत्येतयोः संगीतगुणान् गायति स्म

ਸੋ ਅਪਨੇ ਸੁਨ ਸ੍ਰਉਨਨ ਮੈ ਬ੍ਰਿਜ ਗਵਾਰਨੀਯਾ ਅਤਿ ਹੀ ਸੁਖੁ ਪਾਯੋ ॥
सो अपने सुन स्रउनन मै ब्रिज गवारनीया अति ही सुखु पायो ॥

तच्छ्रुत्वा ब्रजगोपीः सन्तोषं महतीं प्राप्नुवन् |

ਮੋਹਿ ਰਹੇ ਬਨ ਕੇ ਖਗ ਅਉ ਮ੍ਰਿਗ ਰੀਝ ਰਹੈ ਜਿਨ ਹੂੰ ਸੁਨਿ ਪਾਯੋ ॥੫੭੩॥
मोहि रहे बन के खग अउ म्रिग रीझ रहै जिन हूं सुनि पायो ॥५७३॥

पक्षिणः अपि च सुन्दरं शब्दं शृण्वन्तः मृगाः मुग्धाः अभवन् यः कश्चित् तस्य रागान् (सङ्गीतगुणान्) श्रुतवान्, सः अतीव प्रसन्नः अभवत्।५७३।

ਤਹ ਗਾਵਤ ਗੀਤ ਭਲੈ ਹਰਿ ਜੂ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਕਰਿ ਭਾਵ ਛਬੈ ॥
तह गावत गीत भलै हरि जू कबि स्याम कहै करि भाव छबै ॥

कृष्णः तस्मिन् स्थाने मनोहरभावैः सुन्दरगीतानि गायन् भव्यः दृश्यते

ਮੁਰਲੀ ਜੁਤ ਗ੍ਵਰਾਨਿ ਭੀਤਰ ਰਾਜਤ ਜ੍ਯੋ ਮ੍ਰਿਗਨੀ ਮ੍ਰਿਗ ਬੀਚ ਫਬੈ ॥
मुरली जुत ग्वरानि भीतर राजत ज्यो म्रिगनी म्रिग बीच फबै ॥

वेणुवादनं कुर्वन् गोपीषु गौरवपूर्णः इव दृश्यते यथा मृगः करोति

ਜਿਹ ਕੋ ਸਭ ਲੋਗਨ ਮੈ ਜਸੁ ਗਾਵਤ ਛੂਟਤ ਹੈ ਤਿਨ ਤੇ ਨ ਕਬੈ ॥
जिह को सभ लोगन मै जसु गावत छूटत है तिन ते न कबै ॥

यस्य स्तुतिः सर्वेषु जनासु गायते, (सः) तेभ्यः (गोपीभ्यः) कदापि पलायितुं न शक्नोति।

ਤਿਨਿ ਖੇਲਨ ਕੋ ਮਨ ਗੋਪਿਨ ਕੋ ਛਿਨ ਬੀਚ ਲੀਯੋ ਫੁਨਿ ਚੋਰ ਸਬੈ ॥੫੭੪॥
तिनि खेलन को मन गोपिन को छिन बीच लीयो फुनि चोर सबै ॥५७४॥

सः सर्वैः प्रशंसितः सः गोपीनां मनः अपहृतैः जनानां सह क्रीडितुं असक्तः न तिष्ठितुं शक्नोति।५७४।

ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਉਪਮਾ ਤਿਹ ਕੀ ਜਿਨ ਜੋਬਨ ਰੂਪ ਅਨੂਪ ਗਹਿਯੋ ਹੈ ॥
कबि स्याम कहै उपमा तिह की जिन जोबन रूप अनूप गहियो है ॥

कविः श्यामः तं प्रशंसति, यस्य सौन्दर्यं अद्वितीयम् अस्ति

ਜਾ ਮੁਖ ਦੇਖਿ ਅਨੰਦ ਬਢਿਯੋ ਜਿਹ ਕੋ ਸੁਨਿ ਸ੍ਰਉਨਨ ਸੋਕ ਦਹਿਯੋ ਹੈ ॥
जा मुख देखि अनंद बढियो जिह को सुनि स्रउनन सोक दहियो है ॥

यस्य हि दृष्टिः आनन्दः वर्धते यस्य वाक् शृण्वन् सर्वविधाः दुःखाः समाप्ताः भवन्ति

ਆਨੰਦ ਕੈ ਬ੍ਰਿਖਭਾਨੁ ਸੁਤਾ ਹਰਿ ਕੇ ਸੰਗ ਜ੍ਵਾਬ ਸੁ ਐਸ ਕਹਿਯੋ ਹੈ ॥
आनंद कै ब्रिखभानु सुता हरि के संग ज्वाब सु ऐस कहियो है ॥

आनन्दिता राधा श्रीकृष्णेन सह प्रश्नोत्तराणां उत्तराणि एवं दत्तवती।

ਤਾ ਕੇ ਸੁਨੇ ਤ੍ਰੀਯਾ ਮੋਹਿ ਰਹੀ ਸੁਨਿ ਕੈ ਜਿਹ ਕੋ ਹਰਿ ਰੀਝ ਰਹਿਯੋ ਹੈ ॥੫੭੫॥
ता के सुने त्रीया मोहि रही सुनि कै जिह को हरि रीझ रहियो है ॥५७५॥

बृशभानस्य कन्या राधा अतीव हर्षेण कृष्णेन सह संभाषणं कुर्वती अस्ति, तां शृणोति, स्त्रियः लोभिताः भवन्ति, कृष्णः अपि प्रसन्नः भवति।५७५।

ਗ੍ਵਾਰਨੀਯਾ ਮਿਲ ਕੈ ਸੰਗਿ ਕਾਨ੍ਰਹ ਕੈ ਖੇਲਤ ਹੈ ਕਬਿ ਸ੍ਯਾਮ ਸਬੈ ॥
ग्वारनीया मिल कै संगि कान्रह कै खेलत है कबि स्याम सबै ॥

कविः श्याम (आह) सर्वे गोपीः मिलित्वा कृष्णेन सह क्रीडन्ति।

ਨ ਰਹੀ ਤਿਨ ਕੋ ਸੁਧਿ ਅੰਗਨ ਕੀ ਨਹਿ ਚੀਰਨ ਕੀ ਤਿਨ ਕੋ ਸੁ ਤਬੈ ॥
न रही तिन को सुधि अंगन की नहि चीरन की तिन को सु तबै ॥

कविः श्यामः कथयति यत् सर्वे गोपीः कृष्णेन सह क्रीडन्ति, तेषां अङ्गवस्त्राणि च विषये चैतन्यं नास्ति