(बहु) एकः गायति, एकः हस्तं ताडयति, एकः वदति (अन्येभ्यः), आडियो! आगत्य नृत्यं कुर्वन्तु
कश्चित् गायति कश्चित् धुनम् वादयति कश्चित् तत्र नृत्यं कर्तुं आगतः, यत्र कृष्णः स्वस्य प्रेम्णः नाटकं कृतवान्।५७०।
श्रीकृष्णस्य अनुज्ञां प्राप्य सर्वे गोपीः रसस्य सुष्ठु क्रीडन्ति।
यादवराजस्य कृष्णस्य आज्ञां कृत्वा सर्वाः स्त्रियः इन्द्रस्य दरबारस्य नृत्यन्ती स्वर्गकन्यायाः इव सुन्दरं प्रेम्णः नाटकं कृतवन्तः
किन्नरनागसुता इव ते
सर्वे नृत्यन्ति कामे क्रीडायां मत्स्याः जले चरन्ति इव।५७१।
एतेषां गोपीनां सौन्दर्यं दृष्ट्वा चन्द्रस्य ज्योतिः मन्दं दृश्यते
तेषां भ्रूः कठिनं प्रेमदेवस्य धनुषः इव संकुचितः अस्ति
तस्य सुन्दरवक्त्रे सर्वविधाः रागाः क्रीडन्ति।
मुखे सर्वे धुनयः तिष्ठन्ति, मक्षिका इव मक्षिका इव तेषां वाक्ये प्रजानां मनः फसितम्।।५७२।।
ततः श्रीकृष्णः स्वस्य मुखात् अतीव सुन्दररीत्या एकं धुनम् (रागस्य) आरब्धवान्।
ततः कृष्णः स्वस्य सुन्दरमुखेन सुन्दरं धुनं वादयित्वा सोरथ, सारंग, शुद्ध मल्हार, बिलावल इत्येतयोः संगीतगुणान् गायति स्म
तच्छ्रुत्वा ब्रजगोपीः सन्तोषं महतीं प्राप्नुवन् |
पक्षिणः अपि च सुन्दरं शब्दं शृण्वन्तः मृगाः मुग्धाः अभवन् यः कश्चित् तस्य रागान् (सङ्गीतगुणान्) श्रुतवान्, सः अतीव प्रसन्नः अभवत्।५७३।
कृष्णः तस्मिन् स्थाने मनोहरभावैः सुन्दरगीतानि गायन् भव्यः दृश्यते
वेणुवादनं कुर्वन् गोपीषु गौरवपूर्णः इव दृश्यते यथा मृगः करोति
यस्य स्तुतिः सर्वेषु जनासु गायते, (सः) तेभ्यः (गोपीभ्यः) कदापि पलायितुं न शक्नोति।
सः सर्वैः प्रशंसितः सः गोपीनां मनः अपहृतैः जनानां सह क्रीडितुं असक्तः न तिष्ठितुं शक्नोति।५७४।
कविः श्यामः तं प्रशंसति, यस्य सौन्दर्यं अद्वितीयम् अस्ति
यस्य हि दृष्टिः आनन्दः वर्धते यस्य वाक् शृण्वन् सर्वविधाः दुःखाः समाप्ताः भवन्ति
आनन्दिता राधा श्रीकृष्णेन सह प्रश्नोत्तराणां उत्तराणि एवं दत्तवती।
बृशभानस्य कन्या राधा अतीव हर्षेण कृष्णेन सह संभाषणं कुर्वती अस्ति, तां शृणोति, स्त्रियः लोभिताः भवन्ति, कृष्णः अपि प्रसन्नः भवति।५७५।
कविः श्याम (आह) सर्वे गोपीः मिलित्वा कृष्णेन सह क्रीडन्ति।
कविः श्यामः कथयति यत् सर्वे गोपीः कृष्णेन सह क्रीडन्ति, तेषां अङ्गवस्त्राणि च विषये चैतन्यं नास्ति