श्री दसम् ग्रन्थः

पुटः - 1021


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਤਿਜੁਗ ਕੇ ਜੁਗ ਮੈ ਹਮੋ ਯਾ ਮੈ ਕਿਯੋ ਨਿਵਾਸ ॥
सतिजुग के जुग मै हमो या मै कियो निवास ॥

अहम् अत्र सत्ययुगे निवसन् आसम्।

ਅਬ ਬਰਤਤ ਜੁਗ ਕੌਨ ਸੋ ਸੋ ਤੁਮ ਕਹਹੁ ਪ੍ਰਕਾਸ ॥੨੪॥
अब बरतत जुग कौन सो सो तुम कहहु प्रकास ॥२४॥

इदानीं कः युगः प्रचलति इति त्वं वदसि। २४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਤਿਜੁਗ ਬੀਤੇ ਤ੍ਰੇਤਾ ਭਯੋ ॥
सतिजुग बीते त्रेता भयो ॥

(तत् कथितम्) त्रेता सत्ययुगस्य गमनानन्तरम् अभवत्

ਤਾ ਪਾਛੇ ਦ੍ਵਾਪਰ ਬਰਤਯੋ ॥
ता पाछे द्वापर बरतयो ॥

तदनन्तरं च द्वापरमपि प्रयुक्तम्।

ਤਬ ਤੇ ਸੁਨੁ ਕਲਜੁਗ ਅਬ ਆਯੋ ॥
तब ते सुनु कलजुग अब आयो ॥

ततः परं मया श्रुतम्, अधुना कलियुगम् आगतं।

ਸੁ ਤੁਹਿ ਕਹ ਹਮ ਪ੍ਰਗਟ ਸੁਨਾਯੋ ॥੨੫॥
सु तुहि कह हम प्रगट सुनायो ॥२५॥

अस्माभिः भवद्भ्यः एतत् स्पष्टतया उक्तम्। 25.

ਕਲਜੁਗ ਨਾਮ ਜਬੈ ਸੁਨਿ ਲਯੋ ॥
कलजुग नाम जबै सुनि लयो ॥

यदा (जोगी) कलियुगस्य नाम श्रुतवान्

ਹਾਹਾ ਸਬਦ ਉਚਾਰਤ ਭਯੋ ॥
हाहा सबद उचारत भयो ॥

अतः 'हि हि' इति शब्दः वक्तुं आरब्धवान् ।

ਤਿਹਿ ਮੁਹਿ ਬਾਤ ਲਗਨ ਨਹਿ ਦੀਜੈ ॥
तिहि मुहि बात लगन नहि दीजै ॥

मा तस्य वायुः प्राप्नुयाम्

ਬਹੁਰੋ ਮੂੰਦਿ ਦੁਆਰਨ ਲੀਜੈ ॥੨੬॥
बहुरो मूंदि दुआरन लीजै ॥२६॥

पुनः द्वारं च पिधाय। २६.

ਰਾਨੀ ਬਾਚ ॥
रानी बाच ॥

रानी उवाच।

ਮੈ ਸੇਵਾ ਤੁਮਰੀ ਪ੍ਰਭੁ ਕਰਿਹੋ ॥
मै सेवा तुमरी प्रभु करिहो ॥

हे भगवन् ! अहं त्वां सेविष्यामि।

ਏਕ ਪਾਇ ਠਾਢੀ ਜਲ ਭਰਿਹੋ ॥
एक पाइ ठाढी जल भरिहो ॥

एकस्मिन् पादे स्थित्वा अहं जलं (भवतः कृते) पूरयिष्यामि।

ਮੂੰਦਿਨ ਦ੍ਵਾਰਨ ਕੋ ਕ੍ਯੋਨ ਲੀਜੈ ॥
मूंदिन द्वारन को क्योन लीजै ॥

परन्तु द्वारं किमर्थं पिधाय ?

ਹਮ ਪਰ ਨਾਥ ਅਨੁਗ੍ਰਹੁ ਕੀਜੈ ॥੨੭॥
हम पर नाथ अनुग्रहु कीजै ॥२७॥

हे नाथ ! अस्मान् दयां कुरु। 27.

ਪੁਨਿ ਰਾਜੈ ਯੌ ਬਚਨ ਉਚਾਰੋ ॥
पुनि राजै यौ बचन उचारो ॥

अथ राजा एवं उक्तवान् ।

ਕ੍ਰਿਪਾ ਕਰਹੁ ਮੈ ਦਾਸ ਤਿਹਾਰੋ ॥
क्रिपा करहु मै दास तिहारो ॥

हे नाथ ! कृपया, अहं तव दासः अस्मि।

ਯਹ ਰਾਨੀ ਸੇਵਾ ਕਹ ਲੀਜੈ ॥
यह रानी सेवा कह लीजै ॥

(मम) एतां राज्ञीं सेवायै स्वीकुरुत।

ਮੋ ਪਰ ਨਾਥ ਅਨੁਗ੍ਰਹੁ ਕੀਜੈ ॥੨੮॥
मो पर नाथ अनुग्रहु कीजै ॥२८॥

प्रसादं कुरु मयि। २८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੇਵਾ ਕਹ ਰਾਨੀ ਦਈ ਯੌ ਰਾਜੈ ਸੁਖ ਪਾਇ ॥
सेवा कह रानी दई यौ राजै सुख पाइ ॥

राजा सेवायै राज्ञीं दत्तवान् सुखेन |

ਦ੍ਵਾਰਨ ਮੂੰਦਿਨ ਨ ਦਯੋ ਰਹਿਯੋ ਚਰਨ ਲਪਟਾਇ ॥੨੯॥
द्वारन मूंदिन न दयो रहियो चरन लपटाइ ॥२९॥

सः द्वारं न पिधाय पादैः वेष्टितवान् । २९.

ਮੂੜ ਰਾਵ ਪ੍ਰਫੁਲਿਤ ਭਯੋ ਸਕਿਯੋ ਨ ਛਲ ਕਛੁ ਪਾਇ ॥
मूड़ राव प्रफुलित भयो सकियो न छल कछु पाइ ॥

हृष्टो मूढो राजा न तु युक्तिं अवगन्तुं शक्तवान् ।

ਸੇਵਾ ਕੋ ਰਾਨੀ ਦਈ ਤਾਹਿ ਸਿਧ ਠਹਰਾਇ ॥੩੦॥
सेवा को रानी दई ताहि सिध ठहराइ ॥३०॥

तं सिद्धं (जोगी) मत्वा राज्ञी सेवायै ददौ । ३०.

ਰਾਜ ਮਾਰਿ ਰਾਜਾ ਛਲਿਯੋ ਰਤਿ ਜੋਗੀ ਸੋ ਕੀਨ ॥
राज मारि राजा छलियो रति जोगी सो कीन ॥

राज्ञः (भूधरसिंहस्य) वधेन सः राजानं (बिभ्रमदेवं) छलं कृत्वा जोगिना सह क्रीडति स्म ।

ਅਤਭੁਤ ਚਰਿਤ੍ਰ ਤ੍ਰਿਯਾਨ ਕੌ ਸਕਤ ਨ ਕੋਊ ਚੀਨ ॥੩੧॥
अतभुत चरित्र त्रियान कौ सकत न कोऊ चीन ॥३१॥

स्त्रीणां विचित्रं चरित्रं भवति, तान् कोऽपि अवगन्तुं न शक्नोति। ३१.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਤੈਤਾਲੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪੩॥੨੯੦੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ तैतालीसवो चरित्र समापतम सतु सुभम सतु ॥१४३॥२९०३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १४३ अध्यायस्य समापनम्, सर्वं शुभम्। १४३.२९०३ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੀਕਾਨੇਰ ਰਾਵ ਇਕ ਭਾਰੋ ॥
बीकानेर राव इक भारो ॥

बीकानेरे महान् राजा आसीत्,

ਤੀਨ ਭਵਨ ਭੀਤਰ ਉਜਿਯਾਰੋ ॥
तीन भवन भीतर उजियारो ॥

(यस्य) यशः त्रिषु जनासु प्रसृतः।

ਵਤੀ ਸਿੰਗਾਰ ਰਾਵ ਕੀ ਰਾਨੀ ॥
वती सिंगार राव की रानी ॥

(तत्) राज्ञः सौन्दर्यं वती नाम राज्ञी आसीत्,

ਸੁੰਦਰਿ ਭਵਨ ਚੌਦਹੂੰ ਜਾਨੀ ॥੧॥
सुंदरि भवन चौदहूं जानी ॥१॥

चतुर्दशजनेषु यः सुन्दरः इति प्रसिद्धः आसीत्। १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਹਾ ਰਾਇ ਮਹਤਾਬ ਸੁਦਾਗਰ ਆਇਯੋ ॥
तहा राइ महताब सुदागर आइयो ॥

तत्र महताबरायः नाम वणिक् आगतवान् ।

ਲਖਿ ਰਾਨੀ ਕੋ ਰੂਪ ਹਿਯੋ ਲਲਚਾਇਯੋ ॥
लखि रानी को रूप हियो ललचाइयो ॥

(तस्य) रूपं दृष्ट्वा राज्ञ्याः मनः प्रलोभितम् (अर्थात् मुग्धं जातम्)।

ਭੇਜਿ ਸਹਚਰੀ ਤਿਹ ਗ੍ਰਿਹ ਲਯੋ ਬੁਲਾਇ ਕੈ ॥
भेजि सहचरी तिह ग्रिह लयो बुलाइ कै ॥

(राज्ञी) दासीं प्रेषयित्वा तां गृहम् आहूतवती।

ਹੋ ਮਨ ਮਾਨਤ ਰਤਿ ਕਰੀ ਅਧਿਕ ਸੁਖ ਪਾਇ ਕੈ ॥੨॥
हो मन मानत रति करी अधिक सुख पाइ कै ॥२॥

(तया सह) अहं हृदयस्य कामना सह सुखेन क्रीडितवान्। २.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਨਿਤਪ੍ਰਤਿ ਰਾਨੀ ਤਾਹਿ ਬੁਲਾਵੈ ॥
नितप्रति रानी ताहि बुलावै ॥

रानी प्रतिदिनं तं आह्वयत्

ਭਾਤਿ ਭਾਤਿ ਸੋ ਭੋਗ ਕਮਾਵੈ ॥
भाति भाति सो भोग कमावै ॥

नानाप्रकारेण च (तेन सह) रमते स्म।

ਜਾਨਤ ਰੈਨਿ ਅੰਤ ਜਬ ਆਈ ॥
जानत रैनि अंत जब आई ॥

यदा पश्यसि निशा समाप्तिप्रधानम् ।

ਤਾਹਿ ਦੇਤ ਨਿਜੁ ਧਾਮ ਪਠਾਈ ॥੩॥
ताहि देत निजु धाम पठाई ॥३॥

अतः सा तं स्वगृहं प्रेषयति स्म । ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਚੁਨਿ ਚੁਨਿ ਭਲੀ ਮਤਾਹ ਸੁਦਾਗਰ ਲ੍ਯਾਵਈ ॥
चुनि चुनि भली मताह सुदागर ल्यावई ॥

(सः) वणिक् व्यापारस्य मालम् ('मतः') सावधानीपूर्वकं चयनं कृत्वा आनयति स्म।

ਰਾਨੀ ਤਾ ਕੌ ਪਾਇ ਘਨੋ ਸੁਖ ਪਾਵਈ ॥
रानी ता कौ पाइ घनो सुख पावई ॥

तं प्राप्य राणी अतीव प्रसन्ना स्यात्।

ਅਤਿ ਧਨ ਛੋਰਿ ਭੰਡਾਰ ਦੇਤ ਤਹਿ ਨਿਤ੍ਯ ਪ੍ਰਤਿ ॥
अति धन छोरि भंडार देत तहि नित्य प्रति ॥

(राज्ञी अपि) कोषं उद्घाट्य प्रतिदिनं वणिक् इत्यस्मै बहु धनं ददाति स्म।