द्वयम् : १.
अहम् अत्र सत्ययुगे निवसन् आसम्।
इदानीं कः युगः प्रचलति इति त्वं वदसि। २४.
चतुर्विंशतिः : १.
(तत् कथितम्) त्रेता सत्ययुगस्य गमनानन्तरम् अभवत्
तदनन्तरं च द्वापरमपि प्रयुक्तम्।
ततः परं मया श्रुतम्, अधुना कलियुगम् आगतं।
अस्माभिः भवद्भ्यः एतत् स्पष्टतया उक्तम्। 25.
यदा (जोगी) कलियुगस्य नाम श्रुतवान्
अतः 'हि हि' इति शब्दः वक्तुं आरब्धवान् ।
मा तस्य वायुः प्राप्नुयाम्
पुनः द्वारं च पिधाय। २६.
रानी उवाच।
हे भगवन् ! अहं त्वां सेविष्यामि।
एकस्मिन् पादे स्थित्वा अहं जलं (भवतः कृते) पूरयिष्यामि।
परन्तु द्वारं किमर्थं पिधाय ?
हे नाथ ! अस्मान् दयां कुरु। 27.
अथ राजा एवं उक्तवान् ।
हे नाथ ! कृपया, अहं तव दासः अस्मि।
(मम) एतां राज्ञीं सेवायै स्वीकुरुत।
प्रसादं कुरु मयि। २८.
द्वयम् : १.
राजा सेवायै राज्ञीं दत्तवान् सुखेन |
सः द्वारं न पिधाय पादैः वेष्टितवान् । २९.
हृष्टो मूढो राजा न तु युक्तिं अवगन्तुं शक्तवान् ।
तं सिद्धं (जोगी) मत्वा राज्ञी सेवायै ददौ । ३०.
राज्ञः (भूधरसिंहस्य) वधेन सः राजानं (बिभ्रमदेवं) छलं कृत्वा जोगिना सह क्रीडति स्म ।
स्त्रीणां विचित्रं चरित्रं भवति, तान् कोऽपि अवगन्तुं न शक्नोति। ३१.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १४३ अध्यायस्य समापनम्, सर्वं शुभम्। १४३.२९०३ इति । गच्छति
चतुर्विंशतिः : १.
बीकानेरे महान् राजा आसीत्,
(यस्य) यशः त्रिषु जनासु प्रसृतः।
(तत्) राज्ञः सौन्दर्यं वती नाम राज्ञी आसीत्,
चतुर्दशजनेषु यः सुन्दरः इति प्रसिद्धः आसीत्। १.
अडिगः : १.
तत्र महताबरायः नाम वणिक् आगतवान् ।
(तस्य) रूपं दृष्ट्वा राज्ञ्याः मनः प्रलोभितम् (अर्थात् मुग्धं जातम्)।
(राज्ञी) दासीं प्रेषयित्वा तां गृहम् आहूतवती।
(तया सह) अहं हृदयस्य कामना सह सुखेन क्रीडितवान्। २.
चतुर्विंशतिः : १.
रानी प्रतिदिनं तं आह्वयत्
नानाप्रकारेण च (तेन सह) रमते स्म।
यदा पश्यसि निशा समाप्तिप्रधानम् ।
अतः सा तं स्वगृहं प्रेषयति स्म । ३.
अडिगः : १.
(सः) वणिक् व्यापारस्य मालम् ('मतः') सावधानीपूर्वकं चयनं कृत्वा आनयति स्म।
तं प्राप्य राणी अतीव प्रसन्ना स्यात्।
(राज्ञी अपि) कोषं उद्घाट्य प्रतिदिनं वणिक् इत्यस्मै बहु धनं ददाति स्म।