श्री दसम् ग्रन्थः

पुटः - 594


ਕਰ ਅੰਸੁਮਾਲੀ ॥
कर अंसुमाली ॥

यथा सूर्यस्य रश्मयः, २.

ਸਰੰ ਸਤ੍ਰੁ ਸਾਲੀ ॥
सरं सत्रु साली ॥

तथैव शत्रून् भेदयन्ति बाणाः।

ਚਹੂੰ ਓਰਿ ਛੂਟੇ ॥
चहूं ओरि छूटे ॥

(बाणाः) चतुर्णां पार्श्वाद् विदारयन्ति।

ਮਹਾ ਜੋਧ ਜੂਟੇ ॥੪੨੯॥
महा जोध जूटे ॥४२९॥

शत्रून् महतीं हानिम् अकरोत् शरैः, चतुष्टयात् विसर्जिताः महायोद्धानां बाणाः।४२९।

ਚਲੇ ਕੀਟਕਾ ਸੇ ॥
चले कीटका से ॥

(सा सेना) कृमिवत् चरन्, २.

ਬਢੇ ਟਿਡਕਾ ਸੇ ॥
बढे टिडका से ॥

महाशलमृगाणां समूह इव वा।

ਕਨੰ ਸਿੰਧੁ ਰੇਤੰ ॥
कनं सिंधु रेतं ॥

समुद्रे वालुका कणिकाः यावत् वा

ਤਨੰ ਰੋਮ ਤੇਤੰ ॥੪੩੦॥
तनं रोम तेतं ॥४३०॥

असंख्याकाः कृमिशूला इव बाणाः वालुकायाः केशाः इव असंख्याकाः आसन्।४३०।

ਛੁਟੇ ਸ੍ਵਰਣ ਪੁਖੀ ॥
छुटे स्वरण पुखी ॥

सुवर्णपक्षिणः बाणाः शिथिलाः भवन्ति।

ਸੁਧੰ ਸਾਰ ਮੁਖੀ ॥
सुधं सार मुखी ॥

तेषां लोहशिरः लिश्क् ।

ਕਲੰ ਕੰਕ ਪਤ੍ਰੀ ॥
कलं कंक पत्री ॥

काकपक्ष इव बाणाः

ਤਜੇ ਜਾਣੁ ਛਤ੍ਰੀ ॥੪੩੧॥
तजे जाणु छत्री ॥४३१॥

बाणाः सुवर्णपक्षा इस्पाताग्राः विसर्जिताः तथा च क्षत्रियेषु तीक्ष्णाग्राः बाणाः।।४३१।।

ਗਿਰੈ ਰੇਤ ਖੇਤੰ ॥
गिरै रेत खेतं ॥

वालुका योद्धा (यावन्तः) युद्धे पतन्ति।

ਨਚੈ ਭੂਤ ਪ੍ਰੇਤੰ ॥
नचै भूत प्रेतं ॥

भूताः भूताः च नृत्यन्ति।

ਕਰੈ ਚਿਤ੍ਰ ਚਾਰੰ ॥
करै चित्र चारं ॥

सुन्दराणि चित्राणि इव निर्मिताः भवन्ति।

ਤਜੈ ਬਾਣ ਧਾਰੰ ॥੪੩੨॥
तजै बाण धारं ॥४३२॥

योधाः रणक्षेत्रे पतितुं प्रवृत्ताः भूता राक्षसाः च नृत्यन्ति स्म, योद्धवः प्रसन्नाः भूत्वा बाणवृष्टिं कृतवन्तः।४३२।

ਲਹੈ ਜੋਧ ਜੋਧੰ ॥
लहै जोध जोधं ॥

योद्धा योद्धान् पश्यन्ति

ਕਰੈ ਘਾਇ ਕ੍ਰੋਧੰ ॥
करै घाइ क्रोधं ॥

ते च क्रोधेन (शत्रुं) क्षतिं कुर्वन्ति।

ਖਹੈ ਖਗ ਖਗੈ ॥
खहै खग खगै ॥

खड्गाः खड्गैः सह संघर्षं कुर्वन्ति।

ਉਠੈ ਝਾਲ ਅਗੈ ॥੪੩੩॥
उठै झाल अगै ॥४३३॥

योद्धा क्रोधेन अन्येषां आह्वानं कुर्वन्तः व्रणं कृतवन्तः, खड्गस्य खड्गस्य च संघातेन अग्निस्फुलिङ्गाः निर्गताः।४३३।

ਨਚੇ ਪਖਰਾਲੇ ॥
नचे पखराले ॥

काष्ठधारिणः अश्ववाहकाः नृत्यन्ति।

ਚਲੇ ਬਾਲ ਆਲੇ ॥
चले बाल आले ॥

निर्धनानाम् गृहाणि गच्छन्ति।

ਹਸੇ ਪ੍ਰੇਤ ਨਾਚੈ ॥
हसे प्रेत नाचै ॥

भूताः हसन्ति नृत्यन्ति च।

ਰਣੰ ਰੰਗਿ ਰਾਚੈ ॥੪੩੪॥
रणं रंगि राचै ॥४३४॥

अश्वाः नृत्यन्ति भूताः च भ्रमन्ति स्म, दानवः, हसन्तः युद्धे लीनाः आसन्।४३४।

ਨਚੇ ਪਾਰਬਤੀਸੰ ॥
नचे पारबतीसं ॥

शिवः नृत्यति।

ਮੰਡਿਓ ਜੁਧ ਈਸੰ ॥
मंडिओ जुध ईसं ॥

सः युद्धं कृतवान् अस्ति।

ਦਸੰ ਦਿਉਸ ਕੁਧੰ ॥
दसं दिउस कुधं ॥

क्रोधः दश दिक्षु निगूढः अस्ति।

ਭਯੋ ਘੋਰ ਜੁਧੰ ॥੪੩੫॥
भयो घोर जुधं ॥४३५॥

शिवः अपि नृत्यन् युद्धं कृतवान्, एवं दशदिनानि यावत् एतत् क्रुद्धं युद्धम् अभवत्।४३५।

ਪੁਨਰ ਬੀਰ ਤ੍ਯਾਗ੍ਰਯੋ ॥
पुनर बीर त्याग्रयो ॥

अथ योधाः (युद्धं) त्यक्तवन्तः।

ਪਗੰ ਦ੍ਵੈਕੁ ਭਾਗ੍ਯੋ ॥
पगं द्वैकु भाग्यो ॥

पश्चात् पदद्वयं कृतम् अस्ति।

ਫਿਰ੍ਯੋ ਫੇਰਿ ਐਸੇ ॥
फिर्यो फेरि ऐसे ॥

अथ स्तराः

ਕ੍ਰੋਧੀ ਸਾਪ ਜੈਸੇ ॥੪੩੬॥
क्रोधी साप जैसे ॥४३६॥

ततो राजा वीरभावं त्यक्त्वा पदद्वयं धावित्वा प्रतिशोधसर्प इव परिभ्रमति स्म।४३६।

ਪੁਨਰ ਜੁਧ ਮੰਡਿਓ ॥
पुनर जुध मंडिओ ॥

ततः युद्धम् आरब्धम् ।

ਸਰੰ ਓਘ ਛੰਡਿਓ ॥
सरं ओघ छंडिओ ॥

अत्यधिकाः बाणाः विक्षिप्ताः सन्ति।

ਤਜੈ ਵੀਰ ਬਾਣੰ ॥
तजै वीर बाणं ॥

शूराः योद्धाः बाणान् विदारयन्ति, २.

ਮ੍ਰਿਤੰ ਆਇ ਤ੍ਰਾਣੰ ॥੪੩੭॥
म्रितं आइ त्राणं ॥४३७॥

ततः पुनः युद्धं प्रारभ्य बाणवृष्टिं कृत्वा योद्धाः बाणान् विसृजन् मृत्युः युद्धस्य आतङ्कात् मुक्तवान्।४३७।

ਸਭੈ ਸਿਧ ਦੇਖੈ ॥
सभै सिध देखै ॥

सर्वे धर्मिणः जनाः पश्यन्ति।

ਕਲੰਕ੍ਰਿਤ ਲੇਖੈ ॥
कलंक्रित लेखै ॥

(कल्कि अवतारस्य) कीर्तिं लिखन्ति।

ਧਨੰ ਧੰਨਿ ਜੰਪੈ ॥
धनं धंनि जंपै ॥

धन्याः धन्याः इव दृश्यन्ते

ਲਖੈ ਭੀਰ ਕੰਪੈ ॥੪੩੮॥
लखै भीर कंपै ॥४३८॥

सर्वे निपुणाः कल्कीं दृष्ट्वा पुनः पुनः “ब्रावो, ब्रावो” इति अवदन्, तं दृष्ट्वा कायराः कम्पिताः।४३८।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਆਨਿ ਆਨਿ ਸੂਰਮਾ ਸੰਧਾਨਿ ਬਾਨ ਧਾਵਹੀਂ ॥
आनि आनि सूरमा संधानि बान धावहीं ॥

योधाः आगत्य बाणान् लक्ष्यं कृत्वा अग्रे गच्छन्ति।

ਰੂਝਿ ਜੂਝ ਕੈ ਮਰੈ ਸੁ ਦੇਵ ਨਾਰਿ ਪਾਵਹੀਂ ॥
रूझि जूझ कै मरै सु देव नारि पावहीं ॥

बाणानां लक्ष्यं लक्ष्यं कृत्वा योद्धवः अग्रे गत्वा युद्धे शहादतां आलिंग्य स्वर्गीयकन्याः विवाहं कृतवन्तः

ਸੁ ਰੀਝਿ ਰੀਝਿ ਅਛਰਾ ਅਲਛ ਸੂਰਣੋ ਬਰੈਂ ॥
सु रीझि रीझि अछरा अलछ सूरणो बरैं ॥

(ताः) देवा स्त्रियः अदृश्याः (अदृश्याः वा) योद्धा इति वेषं कुर्वन्ति।

ਪ੍ਰਬੀਨ ਬੀਨਿ ਬੀਨ ਕੈ ਸੁਧੀਨ ਪਾਨਿ ਕੈ ਧਰੈਂ ॥੪੩੯॥
प्रबीन बीनि बीन कै सुधीन पानि कै धरैं ॥४३९॥

स्वर्गकन्याः अपि प्रसन्नाः सन्तः चयनं कृत्वा हस्तान् गृहीत्वा योद्धान् विवाहं कर्तुं प्रवृत्ताः।४३९।

ਸਨਧ ਬਧ ਅਧ ਹ੍ਵੈ ਬਿਰੁਧਿ ਸੂਰ ਧਾਵਹੀਂ ॥
सनध बध अध ह्वै बिरुधि सूर धावहीं ॥

सशस्त्राः योद्धाः धनुषः बद्धाः ('बध अध') अग्रे आक्रमणं कुर्वन्ति ।

ਸੁ ਕ੍ਰੋਧ ਸਾਗ ਤੀਛਣੰ ਕਿ ਤਾਕਿ ਸਤ੍ਰੁ ਲਾਵਹੀਂ ॥
सु क्रोध साग तीछणं कि ताकि सत्रु लावहीं ॥

योद्धाः अलङ्कृताः सन्तः प्रतिपक्षस्य दिशि पतित्वा शत्रुषु तीक्ष्णशूलानि प्रहरन्ति स्म

ਸੁ ਜੂਝਿ ਜੂਝ ਕੈ ਗਿਰੈ ਅਲੂਝ ਲੂਝ ਕੈ ਹਠੀਂ ॥
सु जूझि जूझ कै गिरै अलूझ लूझ कै हठीं ॥

युद्धे पतन्ति युध्यन्ति हति (योद्धा) अक्षताः युध्यन्ति।