यथा सूर्यस्य रश्मयः, २.
तथैव शत्रून् भेदयन्ति बाणाः।
(बाणाः) चतुर्णां पार्श्वाद् विदारयन्ति।
शत्रून् महतीं हानिम् अकरोत् शरैः, चतुष्टयात् विसर्जिताः महायोद्धानां बाणाः।४२९।
(सा सेना) कृमिवत् चरन्, २.
महाशलमृगाणां समूह इव वा।
समुद्रे वालुका कणिकाः यावत् वा
असंख्याकाः कृमिशूला इव बाणाः वालुकायाः केशाः इव असंख्याकाः आसन्।४३०।
सुवर्णपक्षिणः बाणाः शिथिलाः भवन्ति।
तेषां लोहशिरः लिश्क् ।
काकपक्ष इव बाणाः
बाणाः सुवर्णपक्षा इस्पाताग्राः विसर्जिताः तथा च क्षत्रियेषु तीक्ष्णाग्राः बाणाः।।४३१।।
वालुका योद्धा (यावन्तः) युद्धे पतन्ति।
भूताः भूताः च नृत्यन्ति।
सुन्दराणि चित्राणि इव निर्मिताः भवन्ति।
योधाः रणक्षेत्रे पतितुं प्रवृत्ताः भूता राक्षसाः च नृत्यन्ति स्म, योद्धवः प्रसन्नाः भूत्वा बाणवृष्टिं कृतवन्तः।४३२।
योद्धा योद्धान् पश्यन्ति
ते च क्रोधेन (शत्रुं) क्षतिं कुर्वन्ति।
खड्गाः खड्गैः सह संघर्षं कुर्वन्ति।
योद्धा क्रोधेन अन्येषां आह्वानं कुर्वन्तः व्रणं कृतवन्तः, खड्गस्य खड्गस्य च संघातेन अग्निस्फुलिङ्गाः निर्गताः।४३३।
काष्ठधारिणः अश्ववाहकाः नृत्यन्ति।
निर्धनानाम् गृहाणि गच्छन्ति।
भूताः हसन्ति नृत्यन्ति च।
अश्वाः नृत्यन्ति भूताः च भ्रमन्ति स्म, दानवः, हसन्तः युद्धे लीनाः आसन्।४३४।
शिवः नृत्यति।
सः युद्धं कृतवान् अस्ति।
क्रोधः दश दिक्षु निगूढः अस्ति।
शिवः अपि नृत्यन् युद्धं कृतवान्, एवं दशदिनानि यावत् एतत् क्रुद्धं युद्धम् अभवत्।४३५।
अथ योधाः (युद्धं) त्यक्तवन्तः।
पश्चात् पदद्वयं कृतम् अस्ति।
अथ स्तराः
ततो राजा वीरभावं त्यक्त्वा पदद्वयं धावित्वा प्रतिशोधसर्प इव परिभ्रमति स्म।४३६।
ततः युद्धम् आरब्धम् ।
अत्यधिकाः बाणाः विक्षिप्ताः सन्ति।
शूराः योद्धाः बाणान् विदारयन्ति, २.
ततः पुनः युद्धं प्रारभ्य बाणवृष्टिं कृत्वा योद्धाः बाणान् विसृजन् मृत्युः युद्धस्य आतङ्कात् मुक्तवान्।४३७।
सर्वे धर्मिणः जनाः पश्यन्ति।
(कल्कि अवतारस्य) कीर्तिं लिखन्ति।
धन्याः धन्याः इव दृश्यन्ते
सर्वे निपुणाः कल्कीं दृष्ट्वा पुनः पुनः “ब्रावो, ब्रावो” इति अवदन्, तं दृष्ट्वा कायराः कम्पिताः।४३८।
नाराज स्तन्जा
योधाः आगत्य बाणान् लक्ष्यं कृत्वा अग्रे गच्छन्ति।
बाणानां लक्ष्यं लक्ष्यं कृत्वा योद्धवः अग्रे गत्वा युद्धे शहादतां आलिंग्य स्वर्गीयकन्याः विवाहं कृतवन्तः
(ताः) देवा स्त्रियः अदृश्याः (अदृश्याः वा) योद्धा इति वेषं कुर्वन्ति।
स्वर्गकन्याः अपि प्रसन्नाः सन्तः चयनं कृत्वा हस्तान् गृहीत्वा योद्धान् विवाहं कर्तुं प्रवृत्ताः।४३९।
सशस्त्राः योद्धाः धनुषः बद्धाः ('बध अध') अग्रे आक्रमणं कुर्वन्ति ।
योद्धाः अलङ्कृताः सन्तः प्रतिपक्षस्य दिशि पतित्वा शत्रुषु तीक्ष्णशूलानि प्रहरन्ति स्म
युद्धे पतन्ति युध्यन्ति हति (योद्धा) अक्षताः युध्यन्ति।