श्री दसम् ग्रन्थः

पुटः - 1390


ਕਿ ਹੁਸਨੁਲ ਜਮਾਲਸਤੁ ਰਾਜ਼ਕ ਰਹੀਮ ॥੭॥
कि हुसनुल जमालसतु राज़क रहीम ॥७॥

सः रक्षकः परमसुन्दरः अस्ति।7.

ਕਿ ਸਾਹਿਬਿ ਸ਼ਊਰਸਤੁ ਆਜਿਜ਼ ਨਿਵਾਜ਼ ॥
कि साहिबि शऊरसतु आजिज़ निवाज़ ॥

भगवान् सर्वज्ञः नीचानां रक्षकः |

ਗ਼੍ਰੀਬੁਲ ਪ੍ਰਸਤੋ ਗ਼ਨੀਮੁਲ ਗੁਦਾਜ਼ ॥੮॥
ग़्रीबुल प्रसतो ग़नीमुल गुदाज़ ॥८॥

दीनमित्रः स शत्रुनाशकः ॥८॥

ਸ਼ਰੀਅਤ ਪ੍ਰਸਤੋ ਫ਼ਜ਼ੀਲਤ ਮੁਆਬ ॥
शरीअत प्रसतो फ़ज़ीलत मुआब ॥

स एव सर्वगुणप्रभवः धर्मपालकः |

ਹਕੀਕਤ ਸ਼ਨਾਸੋ ਨਬੀਉਲ ਕਿਤਾਬ ॥੯॥
हकीकत शनासो नबीउल किताब ॥९॥

सः सर्वं जानाति सर्वशास्त्रस्य स्रोतः अस्ति।9.

ਕਿ ਦਾਨਸ਼ ਪਜ਼ੂਹਸਤ ਸਾਹਿਬਿ ਸ਼ਊਰ ॥
कि दानश पज़ूहसत साहिबि शऊर ॥

सः सिद्धः सत्त्वः प्रज्ञानिधिः च

ਹਕੀਕਤ ਸ਼ਨਾਸਸਤੋ ਜ਼ਾਹਿਰ ਜ਼ਹੂਰ ॥੧੦॥
हकीकत शनाससतो ज़ाहिर ज़हूर ॥१०॥

स सर्वज्ञः सर्वज्ञः ॥१०॥

ਸ਼ਨਾਸਿੰਦਏ ਇਲਮਿ ਆਲਮ ਖ਼ੁਦਾਇ ॥
शनासिंदए इलमि आलम क़ुदाइ ॥

विश्वेश्वरः सर्वविज्ञानं जानाति, .

ਕੁਸ਼ਾਇੰਦਏ ਕਾਰਿ ਆਲਮ ਕੁਸ਼ਾਇ ॥੧੧॥
कुशाइंदए कारि आलम कुशाइ ॥११॥

सर्वजटिलतायाः ग्रन्थिं च भङ्गयति।11.

ਗੁਜ਼ਾਰਿੰਦਏ ਕਾਰਿ ਆਲਮ ਕਬੀਰ ॥
गुज़ारिंदए कारि आलम कबीर ॥

स परमं परमं सर्वं जगत् पर्यवेक्षते

ਸ਼ਨਾਸਿੰਦਏ ਇਲਮਿ ਆਲਮ ਅਮੀਰ ॥੧੨॥
शनासिंदए इलमि आलम अमीर ॥१२॥

स एव विश्वस्य सार्वभौमः सर्वविद्यायाः स्रोतः।12.

ਮਰਾ ਏਅਤਬਾਰੇ ਬਰੀਂ ਕਸਮ ਨੇਸਤ ॥
मरा एअतबारे बरीं कसम नेसत ॥

भवतः शपथेषु मम विश्वासः अस्ति

ਕਿ ਏਜ਼ਦ ਗਵਾਹਸਤੁ ਯਜ਼ਦਾਂ ਯਕੇਸਤ ॥੧੩॥
कि एज़द गवाहसतु यज़दां यकेसत ॥१३॥

भगवान् एव साक्षी।13।

ਨ ਕਤਰਹ ਮਰਾ ਏਤਬਾਰੇ ਬਰੋਸਤ ॥
न कतरह मरा एतबारे बरोसत ॥

तादृशे व्यक्तिषु मम विश्वासस्य एकोटा अपि नास्ति,

ਕਿ ਬਖ਼ਸ਼ੀ ਵ ਦੀਵਾਂ ਹਮਾ ਕਿਜ਼ਬ ਗੋਸ਼ਤ ॥੧੪॥
कि बक़शी व दीवां हमा किज़ब गोशत ॥१४॥

यस्य अधिकारिणः सत्यमार्गं त्यक्तवन्तः।14।

ਕਸੇ ਕਉਲਿ ਕੁਰਆਂ ਕੁਨਦ ਏਤਬਾਰ ॥
कसे कउलि कुरआं कुनद एतबार ॥

यः कश्चित् कुरानस्य शपथं प्रति विश्वासं करोति,

ਹਮਾ ਰੋਜ਼ਿ ਆਖ਼ਰ ਸ਼ਵਦ ਮਰਦ ਖ਼੍ਵਾਰ ॥੧੫॥
हमा रोज़ि आक़र शवद मरद क़्वार ॥१५॥

सः अन्तिमगणनायां दण्डं प्राप्नोति।15.

ਹੁਮਾ ਰਾ ਕਸੇ ਸਾਯਹ ਆਯਦ ਬਜ਼ੇਰ ॥
हुमा रा कसे सायह आयद बज़ेर ॥

पौराणिकस्य हुमस्य छायायां यः आगच्छति सः ।

ਬਰੋ ਦਸਤ ਦਾਰਦ ਨ ਜ਼ਾਗ਼ੋ ਦਲੇਰ ॥੧੬॥
बरो दसत दारद न ज़ाग़ो दलेर ॥१६॥

अतीव वीरः काकः तस्य हानिं कर्तुं न शक्नोति।16.

ਕਸੇ ਪੁਸ਼ਤ ਉਫ਼ਤਦ ਪਸੇ ਸ਼ੇਰਿ ਨਰ ॥
कसे पुशत उफ़तद पसे शेरि नर ॥

उग्रव्याघ्रमाश्रित्य यः

ਨ ਗੀਰਦ ਬੁਜ਼ੋ ਮੇਸ਼ੋ ਆਹੂ ਗੁਜ਼ਰ ॥੧੭॥
न गीरद बुज़ो मेशो आहू गुज़र ॥१७॥

बकं मेषमृगं न तस्य समीपं गच्छन्ति।17।

ਕਸਮ ਮੁਸਹਫ਼ੇ ਖ਼ੁਦ ਅਗਰ ਈਂ ਖ਼ੁਰਮ ॥
कसम मुसहफ़े क़ुद अगर ईं क़ुरम ॥

यदि मया गुप्तरूपेण क्वार्न् इत्यस्य शपथः कृतः अपि ।

ਨ ਫ਼ੌਜੇ ਅਜ਼ੀਂ ਜ਼ੇਰਿ ਸੁਮ ਅਫ਼ਗਨਮ ॥੧੮॥
न फ़ौजे अज़ीं ज़ेरि सुम अफ़गनम ॥१८॥

अहं स्वस्थानात् बुधः इञ्चं च न स्याम्।१८।

ਗਰਸਨਹ ਚਿ ਕਾਰਿ ਕੁਨਦ ਚਿਹਲ ਨਰ ॥
गरसनह चि कारि कुनद चिहल नर ॥

कथं चत्वारिंशत् बुभुक्षिताः युद्धक्षेत्रे ।

ਕਿ ਦਹ ਲਖ ਬਰਾਯਦ ਬਰੋ ਬੇਖ਼ਬਰ ॥੧੯॥
कि दह लख बरायद बरो बेक़बर ॥१९॥

यस्य उपरि दशलक्षसैनिकाः आकस्मिकं आक्रमणं कृतवन्तः।19.

ਕਿ ਪੈਮਾਂਸ਼ਿਕਨ ਬੇਦਰੰਗ ਆਮਦੰਦ ॥
कि पैमांशिकन बेदरंग आमदंद ॥

शपथभङ्गं त्वत्सेना त्वरया च |

ਮਯਾਂ ਤੇਗ਼ੁ ਤੀਰੋ ਤੁਫ਼ੰਗ ਆਮਦੰਦ ॥੨੦॥
मयां तेग़ु तीरो तुफ़ंग आमदंद ॥२०॥

बाणबन्दूकैः युद्धक्षेत्रे निमग्नः।२०।।

ਬ ਲਾਚਾਰਗੀ ਦਰਮਯਾਂ ਆਮਦੰਦ ॥
ब लाचारगी दरमयां आमदंद ॥

अस्य कारणात् मया हस्तक्षेपः कर्तव्यः आसीत्

ਬ ਤਦਬੀਰਿ ਤੀਰੋ ਤੁਫ਼ੰਗ ਆਮਦੰਦ ॥੨੧॥
ब तदबीरि तीरो तुफ़ंग आमदंद ॥२१॥

तथा पूर्णतया सशस्त्रः आगन्तुम् अभवत्।21.

ਚੁਂ ਕਾਰ ਅਜ਼ ਹਮਾ ਹੀਲਤੇ ਦਰ ਗੁਜ਼ਸ਼ਤ ॥
चुं कार अज़ हमा हीलते दर गुज़शत ॥

यदा अन्ये सर्वे विधयः विफलाः भवन्ति तदा

ਹਲਾਲ ਅਸਤ ਬੁਰਦਨ ਬ ਸ਼ਮਸ਼ੀਰ ਦਸਤ ॥੨੨॥
हलाल असत बुरदन ब शमशीर दसत ॥२२॥

खड्गस्य हस्ते धारयितुं युक्तम्।22।

ਚਿ ਕਸਮਿ ਕੁਰਆ ਮਨ ਕੁਨਮ ਏਤਬਾਰ ॥
चि कसमि कुरआ मन कुनम एतबार ॥

क्वार्न् इत्यत्र भवतः शपथेषु मम विश्वासः नास्ति,

ਵਗਰਨਹ ਤੁ ਗੋਈ ਮਨ ਈਂ ਰਹ ਚਿ ਕਾਰ ॥੨੩॥
वगरनह तु गोई मन ईं रह चि कार ॥२३॥

अन्यथा मम अस्मिन् युद्धे किमपि सम्बन्धः नासीत्।23.

ਨ ਦਾਨਮ ਕਿ ਈਂ ਮਰਦਿ ਰੋਬਾਹਿ ਪੇਚ ॥
न दानम कि ईं मरदि रोबाहि पेच ॥

अहं न जानामि यत् भवतः अधिकारिणः वञ्चकाः सन्ति,

ਵਗਰ ਹਰਗਿਜ਼ੀਂ ਰਾਹ ਨਿਯਾਰਦ ਬਹੇਚ ॥੨੪॥
वगर हरगिज़ीं राह नियारद बहेच ॥२४॥

अन्यथा अहम् एतत् मार्गं न अनुसृत्य स्याम्।24।

ਹਰਾਂ ਕਸ ਕਿ ਕਉਲੇ ਕੁਰਾਂ ਆਯਦਸ਼ ॥
हरां कस कि कउले कुरां आयदश ॥

तेषां कारावासं हन्तुं च न युक्तम्,

ਨਜ਼ੋ ਬਸਤਨੋ ਕੁਸ਼ਤਨੋ ਆਯਦਸ਼ ॥੨੫॥
नज़ो बसतनो कुशतनो आयदश ॥२५॥

ये क्वार्नस्य शपथेषु विश्वासं कृतवन्तः।25.

ਬਰੰਗੇ ਮਗਸ ਸਯਾਹਪੋਸ਼ ਆਮਦੰਦ ॥
बरंगे मगस सयाहपोश आमदंद ॥

तव सेनायाः सैनिकाः कृष्णवर्णाधारिणः ।

ਬ ਯਕ ਬਾਰਗੀ ਦਰ ਖ਼ਰੋਸ਼ ਆਮਦੰਦ ॥੨੬॥
ब यक बारगी दर क़रोश आमदंद ॥२६॥

मम पुरुषाणां उपरि मक्षिका इव त्वरितम्।26.

ਹਰਾਂ ਕਸ ਜ਼ਿ ਦੀਵਾਰ ਆਮਦ ਬਿਰੂੰ ॥
हरां कस ज़ि दीवार आमद बिरूं ॥

तेभ्यः यः कश्चित् दुर्गस्य भित्तिसमीपम् आगतः।

ਬਖ਼ੁਰਦਨ ਯਕੇ ਤੀਰ ਸ਼ੁਦ ਗ਼ਰਕਿ ਖ਼ੂੰ ॥੨੭॥
बक़ुरदन यके तीर शुद ग़रकि क़ूं ॥२७॥

एकेन बाणेन सः जितं रक्तेन सिक्तः अभवत्।27।

ਕਿ ਬੇਰੂੰ ਨਿਆਮਦ ਕਸੇ ਜ਼ਾ ਦੀਵਾਰ ॥
कि बेरूं निआमद कसे ज़ा दीवार ॥

भित्तिसमीपे तत्र आगन्तुं कश्चन अपि न साहसं कृतवान्

ਨ ਖ਼ੁਰਦੰਦ ਤੀਰੋ ਨ ਗ਼ਸ਼ਤੰਦ ਖ਼੍ਵਾਰ ॥੨੮॥
न क़ुरदंद तीरो न ग़शतंद क़्वार ॥२८॥

न कश्चित् तदा बाणान् विनाशान् च सम्मुखीकृतवान्।।28।।

ਚੁ ਦੀਦਮ ਕਿ ਨਾਹਰ ਬਿਆਮਦ ਬ ਜੰਗ ॥
चु दीदम कि नाहर बिआमद ब जंग ॥

यदा मया नहरखानः रणक्षेत्रे दृष्टः ।

ਚਸ਼ੀਦਹ ਯਕੇ ਤੀਰ ਮਨ ਬੇਦਰੰਗ ॥੨੯॥
चशीदह यके तीर मन बेदरंग ॥२९॥

सः मम एकेन बाणेन अभिनन्दितः।२९।

ਹਮਾਖ਼ਰ ਗੁਰੇਜ਼ੰਦ ਬਜਾਏ ਮਸਾਫ਼ ॥
हमाक़र गुरेज़ंद बजाए मसाफ़ ॥

भित्तिसमीपमागताः सर्वे डींगमाः,

ਬਸੇ ਖ਼ਾਨ ਗਰਦੰਦ ਬੇਰੂੰ ਗੁਜ਼ਾਫ਼ ॥੩੦॥
बसे क़ान गरदंद बेरूं गुज़ाफ़ ॥३०॥

ते अचिरेण एव प्रेषिताः।30.

ਕਿ ਅਫ਼ਗ਼ਾਨਿ ਦੀਗਰ ਬਿਆਮਦ ਬ ਜੰਗ ॥
कि अफ़ग़ानि दीगर बिआमद ब जंग ॥

अन्यः अफगानिस्तानः, धनुः बाणः च