सः रक्षकः परमसुन्दरः अस्ति।7.
भगवान् सर्वज्ञः नीचानां रक्षकः |
दीनमित्रः स शत्रुनाशकः ॥८॥
स एव सर्वगुणप्रभवः धर्मपालकः |
सः सर्वं जानाति सर्वशास्त्रस्य स्रोतः अस्ति।9.
सः सिद्धः सत्त्वः प्रज्ञानिधिः च
स सर्वज्ञः सर्वज्ञः ॥१०॥
विश्वेश्वरः सर्वविज्ञानं जानाति, .
सर्वजटिलतायाः ग्रन्थिं च भङ्गयति।11.
स परमं परमं सर्वं जगत् पर्यवेक्षते
स एव विश्वस्य सार्वभौमः सर्वविद्यायाः स्रोतः।12.
भवतः शपथेषु मम विश्वासः अस्ति
भगवान् एव साक्षी।13।
तादृशे व्यक्तिषु मम विश्वासस्य एकोटा अपि नास्ति,
यस्य अधिकारिणः सत्यमार्गं त्यक्तवन्तः।14।
यः कश्चित् कुरानस्य शपथं प्रति विश्वासं करोति,
सः अन्तिमगणनायां दण्डं प्राप्नोति।15.
पौराणिकस्य हुमस्य छायायां यः आगच्छति सः ।
अतीव वीरः काकः तस्य हानिं कर्तुं न शक्नोति।16.
उग्रव्याघ्रमाश्रित्य यः
बकं मेषमृगं न तस्य समीपं गच्छन्ति।17।
यदि मया गुप्तरूपेण क्वार्न् इत्यस्य शपथः कृतः अपि ।
अहं स्वस्थानात् बुधः इञ्चं च न स्याम्।१८।
कथं चत्वारिंशत् बुभुक्षिताः युद्धक्षेत्रे ।
यस्य उपरि दशलक्षसैनिकाः आकस्मिकं आक्रमणं कृतवन्तः।19.
शपथभङ्गं त्वत्सेना त्वरया च |
बाणबन्दूकैः युद्धक्षेत्रे निमग्नः।२०।।
अस्य कारणात् मया हस्तक्षेपः कर्तव्यः आसीत्
तथा पूर्णतया सशस्त्रः आगन्तुम् अभवत्।21.
यदा अन्ये सर्वे विधयः विफलाः भवन्ति तदा
खड्गस्य हस्ते धारयितुं युक्तम्।22।
क्वार्न् इत्यत्र भवतः शपथेषु मम विश्वासः नास्ति,
अन्यथा मम अस्मिन् युद्धे किमपि सम्बन्धः नासीत्।23.
अहं न जानामि यत् भवतः अधिकारिणः वञ्चकाः सन्ति,
अन्यथा अहम् एतत् मार्गं न अनुसृत्य स्याम्।24।
तेषां कारावासं हन्तुं च न युक्तम्,
ये क्वार्नस्य शपथेषु विश्वासं कृतवन्तः।25.
तव सेनायाः सैनिकाः कृष्णवर्णाधारिणः ।
मम पुरुषाणां उपरि मक्षिका इव त्वरितम्।26.
तेभ्यः यः कश्चित् दुर्गस्य भित्तिसमीपम् आगतः।
एकेन बाणेन सः जितं रक्तेन सिक्तः अभवत्।27।
भित्तिसमीपे तत्र आगन्तुं कश्चन अपि न साहसं कृतवान्
न कश्चित् तदा बाणान् विनाशान् च सम्मुखीकृतवान्।।28।।
यदा मया नहरखानः रणक्षेत्रे दृष्टः ।
सः मम एकेन बाणेन अभिनन्दितः।२९।
भित्तिसमीपमागताः सर्वे डींगमाः,
ते अचिरेण एव प्रेषिताः।30.
अन्यः अफगानिस्तानः, धनुः बाणः च