श्री दसम् ग्रन्थः

पुटः - 789


ਅਰਿਣੀ ਸਬਦ ਅੰਤਿ ਤਿਹ ਠਾਨੋ ॥
अरिणी सबद अंति तिह ठानो ॥

तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਐ ॥
सभ स्री नाम तुपक के लहीऐ ॥

सर्वे तुपकस्य नाम मन्यन्ते (तत्) ।

ਜਵਨੈ ਠਵਰ ਰੁਚੈ ਤਹ ਕਹੀਐ ॥੧੧੦੮॥
जवनै ठवर रुचै तह कहीऐ ॥११०८॥

“भूपतनी” इति शब्दं उक्त्वा “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि यथेष्टप्रयोगाय ज्ञातव्यानि।११०८।

ਆਦਿ ਭੂਪਣੀ ਸਬਦ ਬਖਾਨਹੁ ॥
आदि भूपणी सबद बखानहु ॥

प्रथमं 'भूपानी' शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨਹੁ ॥
अरि पद अंति तवन के ठानहु ॥

तस्य अन्ते 'अरि' इति पदं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਪਛਾਨੋ ॥
नाम तुपक के सकल पछानो ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਜਿਹ ਠਾ ਰੁਚੈ ਸੁ ਤਹੀ ਪ੍ਰਮਾਨੋ ॥੧੧੦੯॥
जिह ठा रुचै सु तही प्रमानो ॥११०९॥

भूपनिशब्दं वदन् अरिशब्दं योजयित्वा तुपकस्य नामानि परिचिनुत।११०९।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬਧਕਰਣੀ ਮੁਖ ਤੇ ਸਬਦਾਦਿ ਉਚਾਰੀਐ ॥
बधकरणी मुख ते सबदादि उचारीऐ ॥

'बधकर्णी' शब्दान् प्रथमं मुखात् उच्चारयन्तु।

ਅਰਿਣੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਡਾਰੀਐ ॥
अरिणी ता के अंति सबद को डारीऐ ॥

(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਜਾਨ ਜੀਅ ਲੀਜੀਐ ॥
सकल तुपक के नाम जान जीअ लीजीऐ ॥

तुपकस्य सर्वं (इदं) नाम मनसि अवगच्छ।

ਹੋ ਜਵਨ ਠਵਰ ਰੁਚਿ ਹੋਇ ਤਹੀ ਤੇ ਦੀਜੀਐ ॥੧੧੧੦॥
हो जवन ठवर रुचि होइ तही ते दीजीऐ ॥१११०॥

भवतः मासात् “वधकर्णी” इति शब्दं उच्चारयन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११०।

ਕਿੰਕਰਣੀ ਸਬਦਾਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
किंकरणी सबदादि उचारन कीजीऐ ॥

प्रथमं 'किङ्कर्णी' (दाससेना) इति शब्दस्य उच्चारणं कुर्वन्तु ।

ਅਰਿਣੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਦੀਜੀਐ ॥
अरिणी ता के अंति सबद को दीजीऐ ॥

तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨ ਪ੍ਰਬੀਨ ਚਿਤਿ ॥
सकल तुपक के नाम पछान प्रबीन चिति ॥

(पश्यतु) सर्वम् ! तुपकस्य नाम अवगच्छ।

ਹੋ ਜਿਹ ਚਾਹੋ ਇਹ ਨਾਮ ਦੇਹੁ ਭੀਤਰ ਕਬਿਤ ॥੧੧੧੧॥
हो जिह चाहो इह नाम देहु भीतर कबित ॥११११॥

प्रथमं “किङ्कर्णी” इति शब्दं वदन् अन्ते तुपकस्य सर्वाणि नामानि ज्ञात्वा “अरिणी” इति शब्दं योजयन्तु, यत्र इच्छसि तत्र तत्र काव्ये प्रयोगं कुर्वन्तु।११११।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਨੁਚਰਨੀ ਸਬਦਾਦਿ ਉਚਰੀਐ ॥
अनुचरनी सबदादि उचरीऐ ॥

प्रथमं 'अनुचर्णी' (सेवकसेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਡਰੀਐ ॥
अरि पद अंति तवन के डरीऐ ॥

तस्य अन्ते 'अरि' इति शब्दं योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਐ ॥
सभ स्री नाम तुपक के लहीऐ ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਉਚਰੋ ਤਹਾ ਠਵਰ ਜਿਹ ਚਹੀਐ ॥੧੧੧੨॥
उचरो तहा ठवर जिह चहीऐ ॥१११२॥

प्रथमं “अनुचरनी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११२।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਆਦਿ ਅਨੁਗਨੀ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
आदि अनुगनी सबद उचारन कीजीऐ ॥

प्रथमं 'अनुग्नी' (आज्ञाबद्धसेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਹਨਨੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਦੀਜੀਐ ॥
हननी ता के अंति सबद को दीजीऐ ॥

(ततः) तस्य अन्ते 'हन्नि' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਲਹਿ ਲੀਜੀਐ ॥
सकल तुपक के नाम सुघर लहि लीजीऐ ॥

(तत्) तुपकं नाम सर्वैः पण्डितैः ज्ञेयम्।

ਹੋ ਜਹ ਜਹ ਸਬਦ ਚਹੀਜੈ ਤਹ ਤਹ ਦੀਜੀਐ ॥੧੧੧੩॥
हो जह जह सबद चहीजै तह तह दीजीऐ ॥१११३॥

प्रथमं “अनुगानि” इति शब्दं वदन् अन्ते “हननी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११३।

ਕਿੰਕਰਣੀ ਮੁਖ ਤੇ ਸਬਦਾਦਿ ਉਚਾਰੀਐ ॥
किंकरणी मुख ते सबदादि उचारीऐ ॥

प्रथमं मुखात् 'किङ्कर्णी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਮਥਣੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਡਾਰੀਐ ॥
मथणी ता के अंति सबद को डारीऐ ॥

(ततः) तस्य अन्ते 'मथनी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਜੀਅ ਜਾਨਿ ਲੈ ॥
सकल तुपक के नाम सुघर जीअ जानि लै ॥

(एतत्) सर्वेषां सत्जनानाम् मनसि बिन्दुनाम इति मन्तव्यम्।

ਹੋ ਜਵਨ ਠਵਰ ਮੋ ਚਹੋ ਤਹੀ ਏ ਸਬਦ ਦੈ ॥੧੧੧੪॥
हो जवन ठवर मो चहो तही ए सबद दै ॥१११४॥

मुखात् “किङ्कर्णी” इति शब्दं उच्चारयित्वा अन्ते “मथनी” इति शब्दं योजयित्वा यथाइष्टप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१११४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪ੍ਰਤਨਾ ਆਦਿ ਉਚਾਰਿ ਕੈ ਅਰਿ ਪਦ ਅੰਤਿ ਉਚਾਰ ॥
प्रतना आदि उचारि कै अरि पद अंति उचार ॥

प्रथमं 'प्रत्न' (सेना) (शब्द) उच्चारयन्तु ततः अन्ते 'अरि' इति शब्दं पठन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਫੰਗ ਕੇ ਲੀਜੈ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੧੧੧੫॥
सभ स्री नाम तुफंग के लीजै सुकबि सु धार ॥१११५॥

प्रथमं “प्रत्ना” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि सम्यक् ज्ञातव्यानि।१११५।

ਧੁਜਨੀ ਆਦਿ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਭਾਖੋ ਅੰਤਿ ॥
धुजनी आदि बखानि कै अरि पद भाखो अंति ॥

प्रथमं 'धुजनी' (सेना) इति वदन्तु ततः तस्य अन्ते 'अरि' इति वदन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਫੰਗ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੧੧੧੬॥
सभ स्री नाम तुफंग के निकसत चलै अनंत ॥१११६॥

प्रथमं “धुजनी” इति शब्दं वदन् अन्ते “अरी” इति शब्दं योजयन्तु, येन तुपकस्य नामानि निरन्तरं विकसितानि भवन्ति।१११६।

ਆਦਿ ਬਾਹਨੀ ਸਬਦ ਕਹਿ ਅੰਤ ਸਤ੍ਰੁ ਪਦ ਦੀਨ ॥
आदि बाहनी सबद कहि अंत सत्रु पद दीन ॥

प्रथमं बहनीशब्दं वदन्तु अन्ते च 'सत्रु' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜੋ ਸਮਝ ਪ੍ਰਬੀਨ ॥੧੧੧੭॥
नाम तुपक के होत है लीजो समझ प्रबीन ॥१११७॥

“वाहिनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा हे पण्डिताः! तुपकस्य नामानि निर्मीयन्ते।1117.

ਕਾਮਿ ਆਦਿ ਸਬਦੋਚਰਿ ਕੈ ਅਰਿ ਪਦ ਅੰਤਿ ਸੁ ਦੇਹੁ ॥
कामि आदि सबदोचरि कै अरि पद अंति सु देहु ॥

प्रथमं 'कमी' (कवचसेना) इति शब्दं वदन्तु (ततः) अन्ते 'अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੧੧੧੮॥
नाम तुपक के होत है चीन चतुर चिति लेहु ॥१११८॥

प्रथमं “कामी” शब्दं वदन् “अरि” इति शब्दं योजयित्वा हे पण्डिताः ! तुपकस्य नामानि निर्मीयन्ते।1118.

ਕਾਮਿ ਆਦਿ ਸਬਦੋਚਰਿ ਕੈ ਅਰਿ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
कामि आदि सबदोचरि कै अरि पद अंति बखान ॥

प्रथमं 'कमी' इति शब्दस्य उच्चारणं कुर्वन्तु, (ततः) अन्ते 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੧੧੧੯॥
नाम तुपक के होत है लीजहु समझ सुजान ॥१११९॥

प्रथमं “कामी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।1119.

ਆਦਿ ਬਿਰੂਥਨਿ ਸਬਦ ਕਹਿ ਅਤਿ ਸਤ੍ਰੁ ਪਦ ਦੀਨ ॥
आदि बिरूथनि सबद कहि अति सत्रु पद दीन ॥

प्रथमं 'बिरुथनी' (कवचसेना) इति वदन्तु अन्ते 'सत्रु' इति योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਪ੍ਰਬੀਨ ॥੧੧੨੦॥
नाम तुपक के होत है लीजहु समझ प्रबीन ॥११२०॥

प्रथमं वरीक्षणीशब्दं वदन् अन्ते शत्रुशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।११२०।

ਸੈਨਾ ਆਦਿ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
सैना आदि बखानि कै अरि पद अंति बखान ॥

प्रथमं 'सेना' इति शब्दं वदन्तु (ततः) अन्ते 'अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੧੧੨੧॥
नाम तुपक के होत है लीजहु समझ सुजान ॥११२१॥

प्रथमं “सेना” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।११२१।

ਧਨੁਨੀ ਆਦਿ ਬਖਾਨਿ ਕੈ ਅਰਿਣੀ ਅੰਤਿ ਬਖਾਨ ॥
धनुनी आदि बखानि कै अरिणी अंति बखान ॥

प्रथमं 'धनुनि' (सेना) शब्दं पठित्वा (ततः) अन्ते 'अरिनि' (शब्दः) योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੧੧੨੨॥
नाम तुपक के होत है लीजहु समझ सुजान ॥११२२॥

प्रथमं “धननि” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।1122.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्