तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।
सर्वे तुपकस्य नाम मन्यन्ते (तत्) ।
“भूपतनी” इति शब्दं उक्त्वा “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि यथेष्टप्रयोगाय ज्ञातव्यानि।११०८।
प्रथमं 'भूपानी' शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति पदं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
भूपनिशब्दं वदन् अरिशब्दं योजयित्वा तुपकस्य नामानि परिचिनुत।११०९।
अरिल्
'बधकर्णी' शब्दान् प्रथमं मुखात् उच्चारयन्तु।
(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।
तुपकस्य सर्वं (इदं) नाम मनसि अवगच्छ।
भवतः मासात् “वधकर्णी” इति शब्दं उच्चारयन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११०।
प्रथमं 'किङ्कर्णी' (दाससेना) इति शब्दस्य उच्चारणं कुर्वन्तु ।
तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।
(पश्यतु) सर्वम् ! तुपकस्य नाम अवगच्छ।
प्रथमं “किङ्कर्णी” इति शब्दं वदन् अन्ते तुपकस्य सर्वाणि नामानि ज्ञात्वा “अरिणी” इति शब्दं योजयन्तु, यत्र इच्छसि तत्र तत्र काव्ये प्रयोगं कुर्वन्तु।११११।
चौपाई
प्रथमं 'अनुचर्णी' (सेवकसेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “अनुचरनी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११२।
अरिल्
प्रथमं 'अनुग्नी' (आज्ञाबद्धसेना) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'हन्नि' इति शब्दं योजयतु।
(तत्) तुपकं नाम सर्वैः पण्डितैः ज्ञेयम्।
प्रथमं “अनुगानि” इति शब्दं वदन् अन्ते “हननी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१११३।
प्रथमं मुखात् 'किङ्कर्णी' इति शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'मथनी' इति शब्दं योजयतु।
(एतत्) सर्वेषां सत्जनानाम् मनसि बिन्दुनाम इति मन्तव्यम्।
मुखात् “किङ्कर्णी” इति शब्दं उच्चारयित्वा अन्ते “मथनी” इति शब्दं योजयित्वा यथाइष्टप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१११४।
दोहरा
प्रथमं 'प्रत्न' (सेना) (शब्द) उच्चारयन्तु ततः अन्ते 'अरि' इति शब्दं पठन्तु।
प्रथमं “प्रत्ना” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि सम्यक् ज्ञातव्यानि।१११५।
प्रथमं 'धुजनी' (सेना) इति वदन्तु ततः तस्य अन्ते 'अरि' इति वदन्तु।
प्रथमं “धुजनी” इति शब्दं वदन् अन्ते “अरी” इति शब्दं योजयन्तु, येन तुपकस्य नामानि निरन्तरं विकसितानि भवन्ति।१११६।
प्रथमं बहनीशब्दं वदन्तु अन्ते च 'सत्रु' इति शब्दं योजयन्तु।
“वाहिनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा हे पण्डिताः! तुपकस्य नामानि निर्मीयन्ते।1117.
प्रथमं 'कमी' (कवचसेना) इति शब्दं वदन्तु (ततः) अन्ते 'अरि' इति शब्दं योजयन्तु।
प्रथमं “कामी” शब्दं वदन् “अरि” इति शब्दं योजयित्वा हे पण्डिताः ! तुपकस्य नामानि निर्मीयन्ते।1118.
प्रथमं 'कमी' इति शब्दस्य उच्चारणं कुर्वन्तु, (ततः) अन्ते 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं “कामी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।1119.
प्रथमं 'बिरुथनी' (कवचसेना) इति वदन्तु अन्ते 'सत्रु' इति योजयन्तु।
प्रथमं वरीक्षणीशब्दं वदन् अन्ते शत्रुशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।११२०।
प्रथमं 'सेना' इति शब्दं वदन्तु (ततः) अन्ते 'अरि' इति शब्दं योजयन्तु।
प्रथमं “सेना” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।११२१।
प्रथमं 'धनुनि' (सेना) शब्दं पठित्वा (ततः) अन्ते 'अरिनि' (शब्दः) योजयन्तु।
प्रथमं “धननि” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा हे ज्ञानिनः! तुपकस्य नामानि निर्मीयन्ते।1122.
अरिल्