अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। ८.
अडिगः : १.
(सः) प्रियेन सह बहु रम्य उत्थितः
सा च प्राङ्गणे शयने सुप्तवती आसीत्।
पितुः आगतः इति श्रुत्वा सः स्तब्धः उत्तिष्ठति स्म
बहु च रुदन् तस्मात् एव शय्यायाः अधः पतितः। ९.
राजा उवाच ।
चतुर्विंशतिः : १.
अथ राजा आगत्य पृष्टवान्।
हे सुखकन्यायाः ! किमर्थं रोदिसि
यत् त्वं मां वदसि तत् करिष्यति।
यस्य उपरि त्वं क्रुद्धः असि, अहं तं हनिष्यामि। १०.
कन्या अवदत्-
मम निद्रायां स्वप्नः आसीत्,
यथा राजा (मम केभ्यः) दरिद्रं दत्तवान्।
किं पिता ! यत् (अहं) तस्य योग्यं नासीत्
यस्य गृहं त्वया स्वप्ने दत्तम्। ११.
द्वयम् : १.
अग्निं प्रज्वाल्य सप्तवारं ग्रहणं इव अस्ति
माता पिता च तां बाहुं गृहीत्वा बालिकां दानं दत्तवन्तौ। १२.
सोरथः १.
न योग्यः आसीत् यत् राजा मयि न्यस्तवान्।
अत एव अहं अश्रुपातेन रोदिमि। १३.
चतुर्विंशतिः : १.
इदानीं सः मम ईश्वरः अस्ति।
तं शुभाशुभं मा वदतु।
(अहं) जीवनस्य अन्त्यपर्यन्तं तं पूजयिष्यामि।
अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। १४.
द्वयम् : १.
स्वप्ने येन मम मातापित्रा मम सुसम्पत्त्याः (विवाहः) दत्तः,
अहम् अधुना हृदयं तारयित्वा तस्य पत्नी अभवम्। १५.
अडिगः : १.
(अहं) तं हनिष्यामि विषेण वा म्रियिष्यामि।
अहं भगवतः मुखं न दृष्ट्वा म्रियिष्यामि।
अथ वा इदानीं आहूय मम कृते ददातु,
अन्यथा मम आशां त्यजतु। 16.
एवं वचनं वदन् सा मूर्च्छिता भूत्वा पतिता ।
(प्रतीयते) यथा जमधरः अप्रहृतः मृतः।
पिता आगत्य तं आलिंगितवान्।
(माता च) दुःखेन 'कन्या कुमारी' इति वदन् पलायितवती। १७.
(पिता उक्तवान्) स्वप्ने यत् दृष्टं तत् कथयतु।
(वयं) मनसि सुखं प्राप्य समानानि उपायानि करिष्यामः।
सा चिरकालं यावत् विस्तृतनेत्रेण पितरं पश्यन्ती आसीत् ।
सा किमपि वक्तुम् इच्छति स्म, परन्तु न शक्नोति स्म । १८.
दीर्घविलम्बानन्तरं (अन्ततः) सः उक्तवान्
सर्वेभ्यः च (तस्य) छैल कुआर नाम श्रुतवान्।
स्वप्ने यस्मिन् (मम) मातापितरौ दत्तौ,
अहं तं मम नाथं स्वीकृतवान्। १९.