श्री दसम् ग्रन्थः

पुटः - 1110


ਨਾਤਰ ਮਾਰਿ ਕਟਾਰੀ ਮਰਿਹੌਂ ॥੮॥
नातर मारि कटारी मरिहौं ॥८॥

अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। ८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਅਧਿਕ ਭੋਗ ਪ੍ਰੀਤਮ ਕਰ ਦਿਯੋ ਉਠਾਇ ਕੈ ॥
अधिक भोग प्रीतम कर दियो उठाइ कै ॥

(सः) प्रियेन सह बहु रम्य उत्थितः

ਆਪੁ ਸੋਇ ਆਂਗਨ ਰਹੀ ਖਾਟ ਡਸਾਇ ਕੈ ॥
आपु सोइ आंगन रही खाट डसाइ कै ॥

सा च प्राङ्गणे शयने सुप्तवती आसीत्।

ਚਮਕਿ ਠਾਢਿ ਉਠ ਭੀ ਪਿਤੁ ਆਯੋ ਜਾਨਿ ਕਰਿ ॥
चमकि ठाढि उठ भी पितु आयो जानि करि ॥

पितुः आगतः इति श्रुत्वा सः स्तब्धः उत्तिष्ठति स्म

ਹੋ ਅਧਿਕ ਰੋਇ ਗਿਰਿ ਪਰੀ ਤੌਨ ਹੀ ਖਾਟ ਤਰਿ ॥੯॥
हो अधिक रोइ गिरि परी तौन ही खाट तरि ॥९॥

बहु च रुदन् तस्मात् एव शय्यायाः अधः पतितः। ९.

ਰਾਜਾ ਬਾਚ ॥
राजा बाच ॥

राजा उवाच ।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਾਹਿ ਤਬੈ ਪੂਛਿਯੋ ਨ੍ਰਿਪ ਆਈ ॥
ताहि तबै पूछियो न्रिप आई ॥

अथ राजा आगत्य पृष्टवान्।

ਕ੍ਯੋ ਰੋਵਤ ਦੁਹਿਤਾ ਸੁਖਦਾਈ ॥
क्यो रोवत दुहिता सुखदाई ॥

हे सुखकन्यायाः ! किमर्थं रोदिसि

ਜੋ ਆਗ੍ਯਾ ਮੁਹਿ ਦੇਹੁ ਸੁ ਕਰਿਹੌਂ ॥
जो आग्या मुहि देहु सु करिहौं ॥

यत् त्वं मां वदसि तत् करिष्यति।

ਤੈ ਕੋਪੀ ਜਿਹ ਪਰ ਤਿਹ ਹਰਿਹੌਂ ॥੧੦॥
तै कोपी जिह पर तिह हरिहौं ॥१०॥

यस्य उपरि त्वं क्रुद्धः असि, अहं तं हनिष्यामि। १०.

ਸੁਤਾ ਬਾਚ ॥
सुता बाच ॥

कन्या अवदत्-

ਸੋਵਤ ਹੁਤੀ ਸੁਪਨ ਮੁਹਿ ਭਯੋ ॥
सोवत हुती सुपन मुहि भयो ॥

मम निद्रायां स्वप्नः आसीत्,

ਜਾਨਕ ਰਾਵ ਰਾਕ ਕੌ ਦਯੋ ॥
जानक राव राक कौ दयो ॥

यथा राजा (मम केभ्यः) दरिद्रं दत्तवान्।

ਹੌ ਨਹਿ ਜੋਗ੍ਰਯ ਹੁਤੀ ਪਿਤੁ ਤਾ ਕੇ ॥
हौ नहि जोग्रय हुती पितु ता के ॥

किं पिता ! यत् (अहं) तस्य योग्यं नासीत्

ਤੈ ਗ੍ਰਿਹ ਦਯੋ ਸੁਪਨ ਮੈ ਜਾ ਕੇ ॥੧੧॥
तै ग्रिह दयो सुपन मै जा के ॥११॥

यस्य गृहं त्वया स्वप्ने दत्तम्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਾਨੁਕ ਆਗਿ ਜਰਾਇ ਕੈ ਲਈ ਭਾਵਰੈ ਸਾਤ ॥
जानुक आगि जराइ कै लई भावरै सात ॥

अग्निं प्रज्वाल्य सप्तवारं ग्रहणं इव अस्ति

ਬਾਹ ਪਕਰਿ ਪਿਤੁ ਤਿਹੁ ਦਈ ਸੁਤਾ ਦਾਨ ਕਰਿ ਮਾਤ ॥੧੨॥
बाह पकरि पितु तिहु दई सुता दान करि मात ॥१२॥

माता पिता च तां बाहुं गृहीत्वा बालिकां दानं दत्तवन्तौ। १२.

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः १.

ਮੈ ਤਿਹ ਹੁਤੀ ਨ ਜੋਗ ਜਾ ਕੌ ਮੁਹਿ ਰਾਜੈ ਦਿਯੋ ॥
मै तिह हुती न जोग जा कौ मुहि राजै दियो ॥

न योग्यः आसीत् यत् राजा मयि न्यस्तवान्।

ਤਾ ਤੇ ਭਈ ਸੁ ਸੋਗ ਰੋਵਤ ਹੌ ਭਰਿ ਜਲ ਚਖਨ ॥੧੩॥
ता ते भई सु सोग रोवत हौ भरि जल चखन ॥१३॥

अत एव अहं अश्रुपातेन रोदिमि। १३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਬ ਮੋਰੇ ਪਰਮੇਸਰ ਓਹੂ ॥
अब मोरे परमेसर ओहू ॥

इदानीं सः मम ईश्वरः अस्ति।

ਭਲਾ ਬੁਰਾ ਭਾਖੌ ਜਨ ਕੋਊ ॥
भला बुरा भाखौ जन कोऊ ॥

तं शुभाशुभं मा वदतु।

ਪ੍ਰਾਨਨ ਲਗਤ ਤਵਨ ਕੌ ਬਰਿ ਹੌ ॥
प्रानन लगत तवन कौ बरि हौ ॥

(अहं) जीवनस्य अन्त्यपर्यन्तं तं पूजयिष्यामि।

ਨਾਤਰਿ ਮਾਰਿ ਕਟਾਰੀ ਮਰਿ ਹੌ ॥੧੪॥
नातरि मारि कटारी मरि हौ ॥१४॥

अन्यथा अहं छूरेण म्रियमाणः भविष्यामि। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਪਨ ਬਿਖੈ ਮਾਤਾ ਪਿਤਾ ਜਿਹ ਮੁਹਿ ਦਿਯੋ ਸੁਧਾਰਿ ॥
सुपन बिखै माता पिता जिह मुहि दियो सुधारि ॥

स्वप्ने येन मम मातापित्रा मम सुसम्पत्त्याः (विवाहः) दत्तः,

ਮਨ ਬਚ ਕ੍ਰਮ ਕਰਿ ਕੈ ਭਈ ਮੈ ਤਾਹੀ ਕੀ ਨਾਰਿ ॥੧੫॥
मन बच क्रम करि कै भई मै ताही की नारि ॥१५॥

अहम् अधुना हृदयं तारयित्वा तस्य पत्नी अभवम्। १५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕੈ ਮਰਿ ਹੌ ਬਿਖ ਖਾਇ ਕਿ ਵਾਹੀ ਕੌ ਬਰੌ ॥
कै मरि हौ बिख खाइ कि वाही कौ बरौ ॥

(अहं) तं हनिष्यामि विषेण वा म्रियिष्यामि।

ਬਿਨੁ ਦੇਖੇ ਮੁਖ ਨਾਥ ਕਟਾਰੀ ਹਨਿ ਮਰੌ ॥
बिनु देखे मुख नाथ कटारी हनि मरौ ॥

अहं भगवतः मुखं न दृष्ट्वा म्रियिष्यामि।

ਕੈ ਮੋ ਕਉ ਵਹ ਦੀਜੈ ਅਬੈ ਬੁਲਾਇ ਕੈ ॥
कै मो कउ वह दीजै अबै बुलाइ कै ॥

अथ वा इदानीं आहूय मम कृते ददातु,

ਹੋ ਨਾਤਰ ਹਮਰੀ ਆਸਾ ਤਜਹੁ ਬਨਾਇ ਕੈ ॥੧੬॥
हो नातर हमरी आसा तजहु बनाइ कै ॥१६॥

अन्यथा मम आशां त्यजतु। 16.

ਕਹਿ ਕਹਿ ਐਸੇ ਬਚਨ ਮੂਰਛਨਾ ਹ੍ਵੈ ਗਿਰੀ ॥
कहि कहि ऐसे बचन मूरछना ह्वै गिरी ॥

एवं वचनं वदन् सा मूर्च्छिता भूत्वा पतिता ।

ਜਨੁ ਪ੍ਰਹਾਰ ਜਮਧਰ ਕੇ ਕੀਏ ਬਿਨਾ ਮਰੀ ॥
जनु प्रहार जमधर के कीए बिना मरी ॥

(प्रतीयते) यथा जमधरः अप्रहृतः मृतः।

ਆਨਿ ਪਿਤਾ ਤਿਹ ਲਿਯੋ ਗਰੇ ਸੌ ਲਾਇ ਕੈ ॥
आनि पिता तिह लियो गरे सौ लाइ कै ॥

पिता आगत्य तं आलिंगितवान्।

ਹੋ ਕੁਅਰਿ ਕੁਅਰਿ ਕਹਿ ਧਾਇ ਪਈ ਦੁਖ ਪਾਇ ਕੈ ॥੧੭॥
हो कुअरि कुअरि कहि धाइ पई दुख पाइ कै ॥१७॥

(माता च) दुःखेन 'कन्या कुमारी' इति वदन् पलायितवती। १७.

ਜੋ ਸੁਪਨੇ ਤੈ ਬਰਿਯੋ ਸੁ ਹਮੈ ਬਤਾਇਯੈ ॥
जो सुपने तै बरियो सु हमै बताइयै ॥

(पिता उक्तवान्) स्वप्ने यत् दृष्टं तत् कथयतु।

ਕਰਿਯੈ ਵਹੈ ਉਪਾਇ ਮਨੈ ਸੁਖੁ ਪਾਇਯੈ ॥
करियै वहै उपाइ मनै सुखु पाइयै ॥

(वयं) मनसि सुखं प्राप्य समानानि उपायानि करिष्यामः।

ਬਹੁ ਚਿਰ ਦ੍ਰਿਗਨ ਪਸਾਰਿ ਪਿਤਾ ਕੀ ਓਰਿ ਚਹਿ ॥
बहु चिर द्रिगन पसारि पिता की ओरि चहि ॥

सा चिरकालं यावत् विस्तृतनेत्रेण पितरं पश्यन्ती आसीत् ।

ਕਛੁ ਕਹਬੇ ਕੌ ਭਈ ਗਈ ਨ ਤਾਹਿ ਕਹਿ ॥੧੮॥
कछु कहबे कौ भई गई न ताहि कहि ॥१८॥

सा किमपि वक्तुम् इच्छति स्म, परन्तु न शक्नोति स्म । १८.

ਕਰਤ ਕਰਤ ਬਹੁ ਚਿਰ ਲੌ ਬਚਨ ਸੁਨਾਇਯੋ ॥
करत करत बहु चिर लौ बचन सुनाइयो ॥

दीर्घविलम्बानन्तरं (अन्ततः) सः उक्तवान्

ਛੈਲੁ ਕੁਅਰ ਕੋ ਸਭਹਿਨ ਨਾਮ ਸੁਨਾਇਯੋ ॥
छैलु कुअर को सभहिन नाम सुनाइयो ॥

सर्वेभ्यः च (तस्य) छैल कुआर नाम श्रुतवान्।

ਸੁਪਨ ਬਿਖੈ ਪਿਤੁ ਮਾਤ ਸੁ ਮੁਹਿ ਜਾ ਕੌ ਦਿਯੋ ॥
सुपन बिखै पितु मात सु मुहि जा कौ दियो ॥

स्वप्ने यस्मिन् (मम) मातापितरौ दत्तौ,

ਹੋ ਵਹੈ ਆਪਨੋ ਨਾਥ ਮਾਨਿ ਕੈ ਮੈ ਲਿਯੋ ॥੧੯॥
हो वहै आपनो नाथ मानि कै मै लियो ॥१९॥

अहं तं मम नाथं स्वीकृतवान्। १९.