श्री दसम् ग्रन्थः

पुटः - 711


ਖਿਆਲ ਪਾਤਿਸਾਹੀ ੧੦ ॥
खिआल पातिसाही १० ॥

दशमराजस्य ख्यालः

ਮਿਤ੍ਰ ਪਿਆਰੇ ਨੂੰ ਹਾਲੁ ਮੁਰੀਦਾਂ ਦਾ ਕਹਣਾ ॥
मित्र पिआरे नूं हालु मुरीदां दा कहणा ॥

शिष्याणां स्थितिं प्रियमित्रं प्रति संप्रेषयतु,

ਤੁਧ ਬਿਨੁ ਰੋਗੁ ਰਜਾਈਆਂ ਦਾ ਓਢਣੁ ਨਾਗ ਨਿਵਾਸਾਂ ਦੇ ਰਹਣਾ ॥
तुध बिनु रोगु रजाईआं दा ओढणु नाग निवासां दे रहणा ॥

त्वां विना रजतग्रहणं रोगवत् गृहवासः नागैः सह वसतिः इव

ਸੂਲ ਸੁਰਾਹੀ ਖੰਜਰੁ ਪਿਯਾਲਾ ਬਿੰਗ ਕਸਾਈਯਾਂ ਦਾ ਸਹਣਾ ॥
सूल सुराही खंजरु पियाला बिंग कसाईयां दा सहणा ॥

कुम्भः शूल इव, चषकः खड्ग इव च (वियोगः) कसाईनां चॉपरं सहनवत्,

ਯਾਰੜੇ ਦਾ ਸਾਨੂੰ ਸਥਰੁ ਚੰਗਾ ਭਠ ਖੇੜਿਆ ਦਾ ਰਹਣਾ ॥੧॥੧॥੬॥
यारड़े दा सानूं सथरु चंगा भठ खेड़िआ दा रहणा ॥१॥१॥६॥

प्रियमित्रस्य पलेट् परमप्रियं लौकिकाः भोगाः भट्टी इव।।1.1।

ਤਿਲੰਗ ਕਾਫੀ ਪਾਤਿਸਾਹੀ ੧੦ ॥
तिलंग काफी पातिसाही १० ॥

दशमराजस्य तिलङ काफि

ਕੇਵਲ ਕਾਲਈ ਕਰਤਾਰ ॥
केवल कालई करतार ॥

परमो नाशकः एकः एव प्रजापतिः,

ਆਦਿ ਅੰਤ ਅਨੰਤ ਮੂਰਤਿ ਗੜ੍ਹਨ ਭੰਜਨਹਾਰ ॥੧॥ ਰਹਾਉ ॥
आदि अंत अनंत मूरति गढ़न भंजनहार ॥१॥ रहाउ ॥

सः आदौ अन्ते च, सः अनन्तः सत्ता, प्रजापतिः, नाशकः च...विरामः।

ਨਿੰਦ ਉਸਤਤ ਜਉਨ ਕੇ ਸਮ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨ ਕੋਇ ॥
निंद उसतत जउन के सम सत्र मित्र न कोइ ॥

निन्दनं स्तुतिश्च समं तस्य न मित्रं न शत्रुः ।

ਕਉਨ ਬਾਟ ਪਰੀ ਤਿਸੈ ਪਥ ਸਾਰਥੀ ਰਥ ਹੋਇ ॥੧॥
कउन बाट परी तिसै पथ सारथी रथ होइ ॥१॥

कस्य निर्णायकस्य आवश्यकतायाः सः सारथिः अभवत् ?1.

ਤਾਤ ਮਾਤ ਨ ਜਾਤਿ ਜਾਕਰ ਪੁਤ੍ਰ ਪੌਤ੍ਰ ਮੁਕੰਦ ॥
तात मात न जाति जाकर पुत्र पौत्र मुकंद ॥

तस्य मोक्षदाता न पिता न माता न पुत्रः न पौत्रः

ਕਉਨ ਕਾਜ ਕਹਾਹਿਂਗੇ ਆਨ ਦੇਵਕਿ ਨੰਦ ॥੨॥
कउन काज कहाहिंगे आन देवकि नंद ॥२॥

हे किं आवश्यकता परे देवकीपुत्र इति वदन् ?२.

ਦੇਵ ਦੈਤ ਦਿਸਾ ਵਿਸਾ ਜਿਹ ਕੀਨ ਸਰਬ ਪਸਾਰ ॥
देव दैत दिसा विसा जिह कीन सरब पसार ॥

देवासुराश्च दिग्विस्तारं च सृष्ट्वा ।

ਕਉਨ ਉਪਮਾ ਤੌਨ ਕੋ ਮੁਖ ਲੇਤ ਨਾਮੁ ਮੁਰਾਰ ॥੩॥੧॥੭॥
कउन उपमा तौन को मुख लेत नामु मुरार ॥३॥१॥७॥

कस्मिन् उपमायां सः मुरार् इति उच्यते ? ३.

ਰਾਗ ਬਿਲਾਵਲ ਪਾਤਿਸਾਹੀ ੧੦ ॥
राग बिलावल पातिसाही १० ॥

दशमराज का राग बिलवाल

ਸੋ ਕਿਮ ਮਾਨਸ ਰੂਪ ਕਹਾਏ ॥
सो किम मानस रूप कहाए ॥

कथं मानुषरूपेण आगतः इति वक्तुं शक्यते।

ਸਿਧ ਸਮਾਧ ਸਾਧ ਕਰ ਹਾਰੇ ਕ੍ਯੋਹੂੰ ਨ ਦੇਖਨ ਪਾਏ ॥੧॥ ਰਹਾਉ ॥
सिध समाध साध कर हारे क्योहूं न देखन पाए ॥१॥ रहाउ ॥

गहनध्याने सिद्धः (निपुणः) तं कथमपि न दृष्ट्वा अनुशासनेन श्रान्तः अभवत्.....विरामः।

ਨਾਰਦ ਬਿਆਸ ਪਰਾਸਰ ਧ੍ਰੂਅ ਸੇ ਧਿਆਵਤ ਧਿਆਨ ਲਗਾਏ ॥
नारद बिआस परासर ध्रूअ से धिआवत धिआन लगाए ॥

नारदः व्यासः प्रशरः ध्रुवः सर्वे तं ध्यात्वा ।

ਬੇਦ ਪੁਰਾਨ ਹਾਰ ਹਠ ਛਾਡਿਓ ਤਦਪਿ ਧਿਆਨ ਨ ਆਏ ॥੧॥
बेद पुरान हार हठ छाडिओ तदपि धिआन न आए ॥१॥

वेदपुराणाः, श्रान्ताः भूत्वा आग्रहं त्यक्तवन्तः, तस्य दृश्यमानत्वात्।१।

ਦਾਨਵ ਦੇਵ ਪਿਸਾਚ ਪ੍ਰੇਤ ਤੇ ਨੇਤਹ ਨੇਤ ਕਹਾਏ ॥
दानव देव पिसाच प्रेत ते नेतह नेत कहाए ॥

दैत्यैर्देवैर्भूतैर्भूतैर्निर्वचनीय उच्यते स्म ।

ਸੂਛਮ ਤੇ ਸੂਛਮ ਕਰ ਚੀਨੇ ਬ੍ਰਿਧਨ ਬ੍ਰਿਧ ਬਤਾਏ ॥੨॥
सूछम ते सूछम कर चीने ब्रिधन ब्रिध बताए ॥२॥

सः दण्डेषु उत्तमः बृहत्तमः च इति मन्यते स्म।2.