दशमराजस्य ख्यालः
शिष्याणां स्थितिं प्रियमित्रं प्रति संप्रेषयतु,
त्वां विना रजतग्रहणं रोगवत् गृहवासः नागैः सह वसतिः इव
कुम्भः शूल इव, चषकः खड्ग इव च (वियोगः) कसाईनां चॉपरं सहनवत्,
प्रियमित्रस्य पलेट् परमप्रियं लौकिकाः भोगाः भट्टी इव।।1.1।
दशमराजस्य तिलङ काफि
परमो नाशकः एकः एव प्रजापतिः,
सः आदौ अन्ते च, सः अनन्तः सत्ता, प्रजापतिः, नाशकः च...विरामः।
निन्दनं स्तुतिश्च समं तस्य न मित्रं न शत्रुः ।
कस्य निर्णायकस्य आवश्यकतायाः सः सारथिः अभवत् ?1.
तस्य मोक्षदाता न पिता न माता न पुत्रः न पौत्रः
हे किं आवश्यकता परे देवकीपुत्र इति वदन् ?२.
देवासुराश्च दिग्विस्तारं च सृष्ट्वा ।
कस्मिन् उपमायां सः मुरार् इति उच्यते ? ३.
दशमराज का राग बिलवाल
कथं मानुषरूपेण आगतः इति वक्तुं शक्यते।
गहनध्याने सिद्धः (निपुणः) तं कथमपि न दृष्ट्वा अनुशासनेन श्रान्तः अभवत्.....विरामः।
नारदः व्यासः प्रशरः ध्रुवः सर्वे तं ध्यात्वा ।
वेदपुराणाः, श्रान्ताः भूत्वा आग्रहं त्यक्तवन्तः, तस्य दृश्यमानत्वात्।१।
दैत्यैर्देवैर्भूतैर्भूतैर्निर्वचनीय उच्यते स्म ।
सः दण्डेषु उत्तमः बृहत्तमः च इति मन्यते स्म।2.