राज्ञः रूपं दृष्ट्वा सर्वे योद्धा विस्मिताः अभवन्, दुर्गं च विस्मयपूर्णम् आसीत् ।
राज्ञः गौरवपूर्णं व्यक्तित्वं दृष्ट्वा सर्वे आश्चर्यचकिताः अवदन् – “अद्य वयं यत् पूर्वं पश्यामः तत् न दृष्टवन्तः
विस्मिताः आकाशस्त्रियः (अपछाराः) गणोद्गान् च विस्मिताः।
स्वर्गकन्याः अपि विस्मिताः गणाः इत्यादयः अपि आश्चर्यचकिताः, वर्षा-बिन्दवः इव पुष्पिताः देवाः वर्षिताः
स्नानं कृत्वा सौन्दर्यसागरात् बहिः आगत्य यौवनखान इव राजा आविर्भूतः
स प्रेमदेवस्य अवतारः इव पृथिव्यां।१६।९०।।
विष्णुपदा सारंग तव प्रसादतः
यदा राजा (परासनाथः) परमं ज्ञानं प्राप्तवान्।
यदा राजा परमं ज्ञानं प्राप्य पूर्वं मनसा वाक् कर्मणा भगवतः साक्षात्काराय कठोरतपः अकरोत्
यदा सः नानाविधाः कठिनमुद्राः ईश्वरनामस्य पुनरुक्तिं च कृतवान् तदा तस्य पुरतः भवानी देवी आविर्भूता
चतुर्दशलोकस्वामिनी तं परमं ज्ञानं प्रति उपदिशत्
राजा सत्त्व-असत्त्वयोः क्षणेनैव प्रत्यभिज्ञां प्राप्य मुखात् सर्वाणि शास्त्राणि पठितवान्
सर्वान् तत्त्वान् विनाश्यं मत्वा एकमेव तत्त्वं अविनाशित्वं स्वीकृतवान्
परमात्मनः अद्वितीयं प्रकाशं ज्ञात्वा सः आनन्देन सः Unstruck Melody इति फूत्कृतवान्
दूरसमीपदेशानां सर्वदेशराजान् जित्वा निर्भयं स्थितिं प्राप्तवान्।17.91।
विष्णुपदा पराज
एवं अमृतत्वं प्राप्तम्।
अस्मिन् आसीत्, नित्यस्थितिं प्राप्य, नानादेशराजान् अनुशासयन्, तान् आमन्त्रितवान्
(ते सर्वे राजानः) शङ्कापूर्णाः सर्वे कोलाहलं कुर्वन्ति।
ते प्रसन्नाः भूत्वा गर्वेण पारसनाथं प्रति तुरङ्गं ध्वनयन्ति स्म
सर्वे आगत्य नृपं नमस्कृत्य (तस्य) सिंहासने उपविष्टाः।
ते सर्वे आगत्य सार्वभौमस्य पादौ प्रणम्य सर्वान् स्वागतं कृत्वा आलिंगितवन्तः
ददौ (सर्वं) हीरकं कवचम् अश्वान् गजान् च परिधाय (मुकुटैः) ।
अलङ्कारवस्त्राणि गजाश्वादिकं दत्त्वा सर्वान् सत्कृत्य तेभ्यः मनः प्रलोभयत् ॥१८.९२॥
काफि विष्णुपदा तव प्रसादतः
एवं दानेन सम्मानेन च
एवं तेभ्यः दानानि दत्त्वा सम्मानयन् पराष्णाथः प्रज्ञासञ्चयः सर्वेषां मनः मोहितवान्
सम्यक् अश्वाः गजाः च विविधैः उपकरणैः सह दत्ताः।
नानाविधगजान् अश्वान् च अनुमन्यमानः पारसन्थः सर्वेषां सामीप्यम् अवाप्तवान्
रक्तप्रवालहीरकमौक्तिकबहुकवचजालानि सुवर्णशृङ्गैः
प्रत्येकं ब्राह्मणाय दानरूपेण माणिक्यमुक्तिहीरकरत्नानि वस्त्राणि सुवर्णादिकं दत्तवान्।
पृथिवीराजान् मोहयित्वा धोंसवादनया यज्ञं कृतवन्तः
ततः राजा यज्ञस्य व्यवस्थां कृतवान्, यस्मिन् विविधाः राजानः भागं गृहीतवन्तः।1993.
बिसनपद पर्याप्तम्
एकदा (राजा) एकस्मिन् परिषदे उपविष्टः आसीत्।
एकस्मिन् दिने राजा स्वस्य प्राङ्गणं धारयति स्म, यस्मिन् सः पृथिव्याः मुख्यराजान् आमन्त्रितवान् आसीत्
नानादेशानां अन्ये जनाः अपि आहूताः आसन्
जटाकुण्डलाः सर्वे सन्यासास्तत्र योगिनः |
तेषां सर्वेषां विविधानां जटाकुण्डलानां, मुखभस्म लेपितानां च
दीर्घनखान् दृष्ट्वा अङ्गयोः ओचरवर्णानि वस्त्राणि धारितवन्तः आसन्, सिंहाः अपि लज्जां अनुभवन्ति स्म
नेत्रे निमील्य करमुन्नत्य परं तपः कर्तारः आसन्
दत्तात्रेयमुनिं स्मरन् अहोरात्रम् ॥२०.९४॥
पारसनाथ धनसारी का भाषण तव कृपा से
अथवा त्वं मां परिचयात्मकं कौटकं (चमत्कारं) दर्शयसि।
सर्वे वा मम योगस्य ज्ञानं ददतु वा जटाकुण्डलानि मुण्डयतु वा
अहो जोगी ! यदि जाटेषु कोऽपि जोगः अस्ति
हे योगिनो ! यदि जटासु योगस्य किमपि रहस्यं स्यात् तर्हि कोऽपि योगी भगवतः ध्याने लीनतां न कृत्वा भिन्नद्वारेषु भिक्षाटनार्थं न गमिष्यति स्म
यदि कश्चित् तत्तत्त्वं परिजानाति परमतत्त्वेन सह एकतां प्राप्नोति