श्री दसम् ग्रन्थः

पुटः - 683


ਨ੍ਰਿਪ ਕੋ ਰੂਪ ਬਿਲੋਕਿ ਸੁਭਟ ਸਭ ਚਕ੍ਰਿਤ ਚਿਤ ਬਿਸਮਾਏ ॥
न्रिप को रूप बिलोकि सुभट सभ चक्रित चित बिसमाए ॥

राज्ञः रूपं दृष्ट्वा सर्वे योद्धा विस्मिताः अभवन्, दुर्गं च विस्मयपूर्णम् आसीत् ।

ਐਸੇ ਕਬਹੀ ਲਖੇ ਨਹੀ ਰਾਜਾ ਜੈਸੇ ਆਜ ਲਖਾਏ ॥
ऐसे कबही लखे नही राजा जैसे आज लखाए ॥

राज्ञः गौरवपूर्णं व्यक्तित्वं दृष्ट्वा सर्वे आश्चर्यचकिताः अवदन् – “अद्य वयं यत् पूर्वं पश्यामः तत् न दृष्टवन्तः

ਚਕ੍ਰਿਤ ਭਈ ਗਗਨਿ ਕੀ ਬਾਲਾ ਗਨ ਉਡਗਨ ਬਿਰਮਾਏ ॥
चक्रित भई गगनि की बाला गन उडगन बिरमाए ॥

विस्मिताः आकाशस्त्रियः (अपछाराः) गणोद्गान् च विस्मिताः।

ਝਿਮਝਿਮ ਮੇਘ ਬੂੰਦ ਜ੍ਯੋਂ ਦੇਵਨ ਅਮਰ ਪੁਹਪ ਬਰਖਾਏ ॥
झिमझिम मेघ बूंद ज्यों देवन अमर पुहप बरखाए ॥

स्वर्गकन्याः अपि विस्मिताः गणाः इत्यादयः अपि आश्चर्यचकिताः, वर्षा-बिन्दवः इव पुष्पिताः देवाः वर्षिताः

ਜਾਨੁਕ ਜੁਬਨ ਖਾਨ ਹੁਐ ਨਿਕਸੇ ਰੂਪ ਸਿੰਧੁ ਅਨੁਵਾਏ ॥
जानुक जुबन खान हुऐ निकसे रूप सिंधु अनुवाए ॥

स्नानं कृत्वा सौन्दर्यसागरात् बहिः आगत्य यौवनखान इव राजा आविर्भूतः

ਜਾਨੁਕ ਧਾਰਿ ਨਿਡਰ ਬਸੁਧਾ ਪਰ ਕਾਮ ਕਲੇਵਰ ਆਏ ॥੯੦॥
जानुक धारि निडर बसुधा पर काम कलेवर आए ॥९०॥

स प्रेमदेवस्य अवतारः इव पृथिव्यां।१६।९०।।

ਬਿਸਨਪਦਿ ॥ ਸਾਰੰਗ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपदि ॥ सारंग ॥ त्वप्रसादि ॥

विष्णुपदा सारंग तव प्रसादतः

ਭੂਪਤਿ ਪਰਮ ਗ੍ਯਾਨ ਜਬ ਪਾਯੋ ॥
भूपति परम ग्यान जब पायो ॥

यदा राजा (परासनाथः) परमं ज्ञानं प्राप्तवान्।

ਮਨ ਬਚ ਕਰਮ ਕਠਨ ਕਰ ਤਾ ਕੋ ਜੌ ਕਰਿ ਧ੍ਯਾਨ ਲਗਾਯੋ ॥
मन बच करम कठन कर ता को जौ करि ध्यान लगायो ॥

यदा राजा परमं ज्ञानं प्राप्य पूर्वं मनसा वाक् कर्मणा भगवतः साक्षात्काराय कठोरतपः अकरोत्

ਕਰਿ ਬਹੁ ਨ੍ਯਾਸ ਕਠਨ ਜਪੁ ਸਾਧ੍ਰਯੋ ਦਰਸਨਿ ਦੀਯੋ ਭਵਾਨੀ ॥
करि बहु न्यास कठन जपु साध्रयो दरसनि दीयो भवानी ॥

यदा सः नानाविधाः कठिनमुद्राः ईश्वरनामस्य पुनरुक्तिं च कृतवान् तदा तस्य पुरतः भवानी देवी आविर्भूता

ਤਤਛਿਨ ਪਰਮ ਗ੍ਯਾਨ ਉਪਦੇਸ੍ਯੋ ਲੋਕ ਚਤੁਰਦਸ ਰਾਨੀ ॥
ततछिन परम ग्यान उपदेस्यो लोक चतुरदस रानी ॥

चतुर्दशलोकस्वामिनी तं परमं ज्ञानं प्रति उपदिशत्

ਤਿਹ ਛਿਨ ਸਰਬ ਸਾਸਤ੍ਰ ਮੁਖ ਉਚਰੇ ਤਤ ਅਤਤ ਪਛਾਨਾ ॥
तिह छिन सरब सासत्र मुख उचरे तत अतत पछाना ॥

राजा सत्त्व-असत्त्वयोः क्षणेनैव प्रत्यभिज्ञां प्राप्य मुखात् सर्वाणि शास्त्राणि पठितवान्

ਅਵਰ ਅਤਤ ਸਬੈ ਕਰ ਜਾਨੇ ਏਕ ਤਤ ਠਹਰਾਨਾ ॥
अवर अतत सबै कर जाने एक तत ठहराना ॥

सर्वान् तत्त्वान् विनाश्यं मत्वा एकमेव तत्त्वं अविनाशित्वं स्वीकृतवान्

ਅਨਭਵ ਜੋਤਿ ਅਨੂਪ ਪ੍ਰਕਾਸੀ ਅਨਹਦ ਨਾਦ ਬਜਾਯੋ ॥
अनभव जोति अनूप प्रकासी अनहद नाद बजायो ॥

परमात्मनः अद्वितीयं प्रकाशं ज्ञात्वा सः आनन्देन सः Unstruck Melody इति फूत्कृतवान्

ਦੇਸ ਬਿਦੇਸ ਜੀਤਿ ਰਾਜਨ ਕਹੁ ਸੁਭਟ ਅਭੈ ਪਦ ਪਾਯੋ ॥੯੧॥
देस बिदेस जीति राजन कहु सुभट अभै पद पायो ॥९१॥

दूरसमीपदेशानां सर्वदेशराजान् जित्वा निर्भयं स्थितिं प्राप्तवान्।17.91।

ਬਿਸਨਪਦ ॥ ਪਰਜ ॥
बिसनपद ॥ परज ॥

विष्णुपदा पराज

ਐਸੇ ਅਮਰਪਦ ਕਹੁ ਪਾਇ ॥
ऐसे अमरपद कहु पाइ ॥

एवं अमृतत्वं प्राप्तम्।

ਦੇਸ ਅਉਰ ਬਿਦੇਸ ਭੂਪਤਿ ਜੀਤਿ ਲੀਨ ਬੁਲਾਇ ॥
देस अउर बिदेस भूपति जीति लीन बुलाइ ॥

अस्मिन् आसीत्, नित्यस्थितिं प्राप्य, नानादेशराजान् अनुशासयन्, तान् आमन्त्रितवान्

ਭਾਤਿ ਭਾਤਿ ਭਰੇ ਗੁਮਾਨ ਨਿਸਾਨ ਸਰਬ ਬਜਾਇ ॥
भाति भाति भरे गुमान निसान सरब बजाइ ॥

(ते सर्वे राजानः) शङ्कापूर्णाः सर्वे कोलाहलं कुर्वन्ति।

ਚਉਪ ਚਉਪ ਚਲੇ ਚਮੂੰਪਤਿ ਚਿਤ ਚਉਪ ਬਢਾਇ ॥
चउप चउप चले चमूंपति चित चउप बढाइ ॥

ते प्रसन्नाः भूत्वा गर्वेण पारसनाथं प्रति तुरङ्गं ध्वनयन्ति स्म

ਆਨਿ ਆਨਿ ਸਬੈ ਲਗੇ ਪਗ ਭੂਪ ਕੇ ਜੁਹਰਾਇ ॥
आनि आनि सबै लगे पग भूप के जुहराइ ॥

सर्वे आगत्य नृपं नमस्कृत्य (तस्य) सिंहासने उपविष्टाः।

ਆਵ ਆਵ ਸੁਭਾਵ ਸੋ ਕਹਿ ਲੀਨ ਕੰਠ ਲਗਾਇ ॥
आव आव सुभाव सो कहि लीन कंठ लगाइ ॥

ते सर्वे आगत्य सार्वभौमस्य पादौ प्रणम्य सर्वान् स्वागतं कृत्वा आलिंगितवन्तः

ਹੀਰ ਚੀਰ ਸੁ ਬਾਜ ਦੈ ਗਜ ਰਾਜ ਦੈ ਪਹਿਰਾਇ ॥
हीर चीर सु बाज दै गज राज दै पहिराइ ॥

ददौ (सर्वं) हीरकं कवचम् अश्वान् गजान् च परिधाय (मुकुटैः) ।

ਸਾਧ ਦੈ ਸਨਮਾਨ ਕੈ ਕਰ ਲੀਨ ਚਿਤ ਚੁਰਾਇ ॥੯੨॥
साध दै सनमान कै कर लीन चित चुराइ ॥९२॥

अलङ्कारवस्त्राणि गजाश्वादिकं दत्त्वा सर्वान् सत्कृत्य तेभ्यः मनः प्रलोभयत् ॥१८.९२॥

ਬਿਸਨਪਦ ॥ ਕਾਫੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ काफी ॥ त्वप्रसादि ॥

काफि विष्णुपदा तव प्रसादतः

ਇਮ ਕਰ ਦਾਨ ਦੈ ਸਨਮਾਨ ॥
इम कर दान दै सनमान ॥

एवं दानेन सम्मानेन च

ਭਾਤਿ ਭਾਤਿ ਬਿਮੋਹਿ ਭੂਪਤਿ ਭੂਪ ਬੁਧ ਨਿਧਾਨ ॥
भाति भाति बिमोहि भूपति भूप बुध निधान ॥

एवं तेभ्यः दानानि दत्त्वा सम्मानयन् पराष्णाथः प्रज्ञासञ्चयः सर्वेषां मनः मोहितवान्

ਭਾਤਿ ਭਾਤਿਨ ਸਾਜ ਦੈ ਬਰ ਬਾਜ ਅਉ ਗਜਰਾਜ ॥
भाति भातिन साज दै बर बाज अउ गजराज ॥

सम्यक् अश्वाः गजाः च विविधैः उपकरणैः सह दत्ताः।

ਆਪਨੇ ਕੀਨੋ ਨ੍ਰਿਪੰ ਸਬ ਪਾਰਸੈ ਮਹਾਰਾਜ ॥
आपने कीनो न्रिपं सब पारसै महाराज ॥

नानाविधगजान् अश्वान् च अनुमन्यमानः पारसन्थः सर्वेषां सामीप्यम् अवाप्तवान्

ਲਾਲ ਜਾਲ ਪ੍ਰਵਾਲ ਬਿਦ੍ਰਮ ਹੀਰ ਚੀਰ ਅਨੰਤ ॥
लाल जाल प्रवाल बिद्रम हीर चीर अनंत ॥

रक्तप्रवालहीरकमौक्तिकबहुकवचजालानि सुवर्णशृङ्गैः

ਲਛ ਲਛ ਸ੍ਵਰਣ ਸਿੰਙੀ ਦਿਜ ਏਕ ਏਕ ਮਿਲੰਤ ॥
लछ लछ स्वरण सिंङी दिज एक एक मिलंत ॥

प्रत्येकं ब्राह्मणाय दानरूपेण माणिक्यमुक्तिहीरकरत्नानि वस्त्राणि सुवर्णादिकं दत्तवान्।

ਮੋਹਿ ਭੂਪਿਤ ਭੂਮਿ ਕੈ ਇਕ ਕੀਨ ਜਗ ਬਨਾਇ ॥
मोहि भूपित भूमि कै इक कीन जग बनाइ ॥

पृथिवीराजान् मोहयित्वा धोंसवादनया यज्ञं कृतवन्तः

ਭਾਤਿ ਭਾਤਿ ਸਭਾ ਬਨਾਇ ਸੁ ਬੈਠਿ ਭੂਪਤਿ ਆਇ ॥੯੩॥
भाति भाति सभा बनाइ सु बैठि भूपति आइ ॥९३॥

ततः राजा यज्ञस्य व्यवस्थां कृतवान्, यस्मिन् विविधाः राजानः भागं गृहीतवन्तः।1993.

ਬਿਸਨਪਦ ॥ ਕਾਫੀ ॥
बिसनपद ॥ काफी ॥

बिसनपद पर्याप्तम्

ਇਕ ਦਿਨ ਬੈਠੇ ਸਭਾ ਬਨਾਈ ॥
इक दिन बैठे सभा बनाई ॥

एकदा (राजा) एकस्मिन् परिषदे उपविष्टः आसीत्।

ਬਡੇ ਬਡੇ ਛਤ੍ਰੀ ਬਸੁਧਾ ਕੇ ਲੀਨੇ ਨਿਕਟਿ ਬੁਲਾਈ ॥
बडे बडे छत्री बसुधा के लीने निकटि बुलाई ॥

एकस्मिन् दिने राजा स्वस्य प्राङ्गणं धारयति स्म, यस्मिन् सः पृथिव्याः मुख्यराजान् आमन्त्रितवान् आसीत्

ਅਰੁ ਜੇ ਹੁਤੇ ਦੇਸ ਦੇਸਨ ਮਤਿ ਤੇ ਭੀ ਸਰਬ ਬੁਲਾਏ ॥
अरु जे हुते देस देसन मति ते भी सरब बुलाए ॥

नानादेशानां अन्ये जनाः अपि आहूताः आसन्

ਸੁਨਿ ਇਹ ਭਾਤਿ ਸਰਬ ਜਟਧਾਰੀ ਦੇਸ ਦੇਸ ਤੇ ਆਏ ॥
सुनि इह भाति सरब जटधारी देस देस ते आए ॥

जटाकुण्डलाः सर्वे सन्यासास्तत्र योगिनः |

ਨਾਨਾ ਭਾਤਿ ਜਟਨ ਕਹ ਧਾਰੇ ਅਰੁ ਮੁਖ ਬਿਭੂਤ ਲਗਾਏ ॥
नाना भाति जटन कह धारे अरु मुख बिभूत लगाए ॥

तेषां सर्वेषां विविधानां जटाकुण्डलानां, मुखभस्म लेपितानां च

ਬਲਕੁਲ ਅੰਗਿ ਦੀਰਘ ਨਖ ਸੋਭਤ ਮ੍ਰਿਗਪਤਿ ਦੇਖ ਲਜਾਏ ॥
बलकुल अंगि दीरघ नख सोभत म्रिगपति देख लजाए ॥

दीर्घनखान् दृष्ट्वा अङ्गयोः ओचरवर्णानि वस्त्राणि धारितवन्तः आसन्, सिंहाः अपि लज्जां अनुभवन्ति स्म

ਮੁੰਦ੍ਰਤ ਨੇਤ੍ਰ ਊਰਧ ਕਰ ਓਪਤ ਪਰਮ ਕਾਛਨੀ ਕਾਛੇ ॥
मुंद्रत नेत्र ऊरध कर ओपत परम काछनी काछे ॥

नेत्रे निमील्य करमुन्नत्य परं तपः कर्तारः आसन्

ਨਿਸ ਦਿਨ ਜਪ੍ਯੋ ਕਰਤ ਦਤਾਤ੍ਰੈ ਮਹਾ ਮੁਨੀਸਰ ਆਛੇ ॥੯੪॥
निस दिन जप्यो करत दतात्रै महा मुनीसर आछे ॥९४॥

दत्तात्रेयमुनिं स्मरन् अहोरात्रम् ॥२०.९४॥

ਪਾਰਸਨਾਥ ਬਾਚ ॥ ਧਨਾਸਰੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
पारसनाथ बाच ॥ धनासरी ॥ त्वप्रसादि ॥

पारसनाथ धनसारी का भाषण तव कृपा से

ਕੈ ਤੁਮ ਹਮ ਕੋ ਪਰਚੌ ਦਿਖਾਓ ॥
कै तुम हम को परचौ दिखाओ ॥

अथवा त्वं मां परिचयात्मकं कौटकं (चमत्कारं) दर्शयसि।

ਨਾਤਰ ਜਿਤੇ ਤੁਮ ਹੋ ਜਟਧਾਰੀ ਸਬਹੀ ਜਟਾ ਮੁੰਡਾਓ ॥
नातर जिते तुम हो जटधारी सबही जटा मुंडाओ ॥

सर्वे वा मम योगस्य ज्ञानं ददतु वा जटाकुण्डलानि मुण्डयतु वा

ਜੋਗੀ ਜੋਗੁ ਜਟਨ ਕੇ ਭੀਤਰ ਜੇ ਕਰ ਕਛੂਅਕ ਹੋਈ ॥
जोगी जोगु जटन के भीतर जे कर कछूअक होई ॥

अहो जोगी ! यदि जाटेषु कोऽपि जोगः अस्ति

ਤਉ ਹਰਿ ਧ੍ਯਾਨ ਛੋਰਿ ਦਰ ਦਰ ਤੇ ਭੀਖ ਨ ਮਾਗੈ ਕੋਈ ॥
तउ हरि ध्यान छोरि दर दर ते भीख न मागै कोई ॥

हे योगिनो ! यदि जटासु योगस्य किमपि रहस्यं स्यात् तर्हि कोऽपि योगी भगवतः ध्याने लीनतां न कृत्वा भिन्नद्वारेषु भिक्षाटनार्थं न गमिष्यति स्म

ਜੇ ਕਰ ਮਹਾ ਤਤ ਕਹੁ ਚੀਨੈ ਪਰਮ ਤਤ ਕਹੁ ਪਾਵੈ ॥
जे कर महा तत कहु चीनै परम तत कहु पावै ॥

यदि कश्चित् तत्तत्त्वं परिजानाति परमतत्त्वेन सह एकतां प्राप्नोति