भित्तिषु बहवः ब्राह्मणाः निहिताः आसन्
अनेके ब्राह्मणाः प्रख्याताः लटकिताः
जले मग्नाः बहवोऽग्निना बद्धाः बहवः |
बह्वीः अर्धभागाः बद्धाः बहवः बद्धाः उदराः च विदीर्णाः।35.203।
राजा तदा ब्राह्मणहत्या कलङ्कं प्राप्य कुष्ठेन शरीरम्।
अन्यान् ब्राह्मणान् सर्वान् आहूय प्रेम्णा व्यवहारं कृतवान्।
उपविश्य चिन्तयितुं पृष्टवान् कथं इति ।
देहदुःखं महापापं च हर्तुं शक्यते ॥३६.२०४॥
आमन्त्रिताः सर्वे ब्राह्मणाः राजदरबारम् आगताः |
व्यासादयः प्रख्याताः उच्यन्ते स्म।
शास्त्रान् स्कान् कृत्वा सर्वे ब्राह्मणाः अवदन्।
राज्ञः अहंकारः वर्धितः अस्य अभिमानस्य कारणात् सः ब्राह्मणान् पिष्टवान्।।37.205।
शृणु परमराज विद्यानिधिम् |
त्वया यज्ञकाले ब्राह्मणान् मर्दितवान्
एतत् सर्वं सहसा अभवत्, न कश्चित् त्वां एतदर्थं निर्देशितवान्
एतत् सर्वं प्रोविडेन्स् इत्यनेन कृतम्, एतादृशी घटना पूर्वं अभिलेखिता आसीत्।३८.२०६।
हे राजन् ! महाभारतस्य व्यास अष्टादश पर्व (भागाः) श्रृणुत
तदा तव शरीरात् कुष्ठरोगाः सर्वे निष्कासिताः भविष्यन्ति
ब्राह्मणः प्रख्यातः व्यासः तदा आहूय राजा पर्वं श्रोतुम् आरब्धवान्।
व्यासपादयोः पपात राजा सर्वदर्पं त्यक्त्वा।।39.207।।
(व्यास उवाच J शृणु परमराज! विद्यानिधिः
भारतवंशे रघुनाम राजा आसीत्
तस्य पङ्क्तौ राजा रामः आसीत्
परशुरामकोपात् काशत्रियाणां जीवनदानं केन च निधिसुखं जीवनं च।।40.208।।
तस्य गोत्रे यदुनामा राजा आसीत्
चतुर्दशेषु सर्वेषु विद्यासु यः पाण्डितः आसीत्
तस्य कुले सन्तनुः नाम राजा आसीत्
तस्य पङ्क्तौ कौर्वाः पाण्डवास्तदा ॥४१.२०९॥
तस्य कुटुम्बे धृतराष्ट्रः, .
यः युद्धेषु महावीरः महाशत्रुगुरुः |
तस्य गृहे कौरवाः दुष्टकर्मणाम् ।
यः क्षत्रियगोत्रस्य छेदनरूपेण कार्यं कृतवान्।।42।210।।
ते भीषमं स्वसैन्यसेनापतिं कृतवन्तः |
महाक्रोधाः पाण्डुपुत्रैः सह युद्धं कृतवन्तः |
तस्मिन् युद्धे परमो इह अर्जुनः गर्जति स्म |
सः धनुर्विद्या निपुणः आसीत्, स्वस्य दण्डान् च उत्तमरीत्या विदारयति स्म।४३.२११।
महावीरः अर्जुनः स्वबाणशृङ्खलां क्षेत्रे निपातितवान् (एतादृशेन कौशलेन),
स भीषमं हत्वा अलं बलं नाशयत् |
ददौ भीषमं बाणशयनं यस्मिन् सः शयितः |
महापाण्डवः सुखेन विजयं प्राप्तवान्।।44.212।।
कौरवानां द्वितीयः सेनापतिः तेषां बलानां स्वामी दारोनाचार्यः आसीत् ।
तत्र तदा घोरं युद्धम् अभवत् ।
धृष्टद्युम्नः द्रोणाचार्यं हत्वा अन्तिमं निःश्वासम् |
सङ्ग्रामे म्रियमाणः स्वर्गं ययौ ॥४५.२१३॥
करणः कौर्वसेनायाः तृतीयः सेनापतिः अभवत्,
यः महाक्रोधेन घोरं युद्धं कृतवान्।
पार्थेन हतः सद्यः शिरः छिन्नः |
तस्य पतने (मृत्यु) परं युधिष्ठ्राशासनं दृढं प्रतिष्ठितम् ॥४६.२१४॥