श्री दसम् ग्रन्थः

पुटः - 145


ਕਿਤੇ ਬਾਧਿ ਕੈ ਬਿਪ੍ਰ ਬਾਚੇ ਦਿਵਾਰੰ ॥
किते बाधि कै बिप्र बाचे दिवारं ॥

भित्तिषु बहवः ब्राह्मणाः निहिताः आसन्

ਕਿਤੇ ਬਾਧ ਫਾਸੀ ਦੀਏ ਬਿਪ੍ਰ ਭਾਰੰ ॥
किते बाध फासी दीए बिप्र भारं ॥

अनेके ब्राह्मणाः प्रख्याताः लटकिताः

ਕਿਤੇ ਬਾਰਿ ਬੋਰੇ ਕਿਤੇ ਅਗਨਿ ਜਾਰੇ ॥
किते बारि बोरे किते अगनि जारे ॥

जले मग्नाः बहवोऽग्निना बद्धाः बहवः |

ਕਿਤੇ ਅਧਿ ਚੀਰੇ ਕਿਤੇ ਬਾਧ ਫਾਰੇ ॥੩੫॥੨੦੩॥
किते अधि चीरे किते बाध फारे ॥३५॥२०३॥

बह्वीः अर्धभागाः बद्धाः बहवः बद्धाः उदराः च विदीर्णाः।35.203।

ਲਗਿਯੋ ਦੋਖ ਭੂਪੰ ਬਢਿਯੋ ਕੁਸਟ ਦੇਹੀ ॥
लगियो दोख भूपं बढियो कुसट देही ॥

राजा तदा ब्राह्मणहत्या कलङ्कं प्राप्य कुष्ठेन शरीरम्।

ਸਭੇ ਬਿਪ੍ਰ ਬੋਲੇ ਕਰਿਯੋ ਰਾਜ ਨੇਹੀ ॥
सभे बिप्र बोले करियो राज नेही ॥

अन्यान् ब्राह्मणान् सर्वान् आहूय प्रेम्णा व्यवहारं कृतवान्।

ਕਹੋ ਕਉਨ ਸੋ ਬੈਠਿ ਕੀਜੈ ਬਿਚਾਰੰ ॥
कहो कउन सो बैठि कीजै बिचारं ॥

उपविश्य चिन्तयितुं पृष्टवान् कथं इति ।

ਦਹੈ ਦੇਹ ਦੋਖੰ ਮਿਟੈ ਪਾਪ ਭਾਰੰ ॥੩੬॥੨੦੪॥
दहै देह दोखं मिटै पाप भारं ॥३६॥२०४॥

देहदुःखं महापापं च हर्तुं शक्यते ॥३६.२०४॥

ਬੋਲੇ ਰਾਜ ਦੁਆਰੰ ਸਬੈ ਬਿਪ੍ਰ ਆਏ ॥
बोले राज दुआरं सबै बिप्र आए ॥

आमन्त्रिताः सर्वे ब्राह्मणाः राजदरबारम् आगताः |

ਬਡੇ ਬਿਆਸ ਤੇ ਆਦਿ ਲੈ ਕੇ ਬੁਲਾਏ ॥
बडे बिआस ते आदि लै के बुलाए ॥

व्यासादयः प्रख्याताः उच्यन्ते स्म।

ਦੇਖੈ ਲਾਗ ਸਾਸਤ੍ਰੰ ਬੋਲੇ ਬਿਪ੍ਰ ਸਰਬੰ ॥
देखै लाग सासत्रं बोले बिप्र सरबं ॥

शास्त्रान् स्कान् कृत्वा सर्वे ब्राह्मणाः अवदन्।

ਕਰਿਯੋ ਬਿਪ੍ਰਮੇਧੰ ਬਢਿਓ ਭੂਪ ਗਰਬੰ ॥੩੭॥੨੦੫॥
करियो बिप्रमेधं बढिओ भूप गरबं ॥३७॥२०५॥

राज्ञः अहंकारः वर्धितः अस्य अभिमानस्य कारणात् सः ब्राह्मणान् पिष्टवान्।।37.205।

ਸੁਨਹੁ ਰਾਜ ਸਰਦੂਲ ਬਿਦਿਆ ਨਿਧਾਨੰ ॥
सुनहु राज सरदूल बिदिआ निधानं ॥

शृणु परमराज विद्यानिधिम् |

ਕਰਿਯੋ ਬਿਪ੍ਰ ਮੇਧੰ ਸੁ ਜਗੰ ਪ੍ਰਮਾਨੰ ॥
करियो बिप्र मेधं सु जगं प्रमानं ॥

त्वया यज्ञकाले ब्राह्मणान् मर्दितवान्

ਭਇਓ ਅਕਸਮੰਤ੍ਰੰ ਕਹਿਓ ਨਾਹਿ ਕਉਨੈ ॥
भइओ अकसमंत्रं कहिओ नाहि कउनै ॥

एतत् सर्वं सहसा अभवत्, न कश्चित् त्वां एतदर्थं निर्देशितवान्

ਕਰੀ ਜਉਨ ਹੋਤੀ ਭਈ ਬਾਤ ਤਉਨੈ ॥੩੮॥੨੦੬॥
करी जउन होती भई बात तउनै ॥३८॥२०६॥

एतत् सर्वं प्रोविडेन्स् इत्यनेन कृतम्, एतादृशी घटना पूर्वं अभिलेखिता आसीत्।३८.२०६।

ਸੁਨਹੁ ਬਿਆਸ ਤੇ ਪਰਬ ਅਸਟੰ ਦਸਾਨੰ ॥
सुनहु बिआस ते परब असटं दसानं ॥

हे राजन् ! महाभारतस्य व्यास अष्टादश पर्व (भागाः) श्रृणुत

ਦਹੈ ਦੇਹ ਤੇ ਕੁਸਟ ਸਰਬੰ ਨ੍ਰਿਪਾਨੰ ॥
दहै देह ते कुसट सरबं न्रिपानं ॥

तदा तव शरीरात् कुष्ठरोगाः सर्वे निष्कासिताः भविष्यन्ति

ਬੋਲੈ ਬਿਪ੍ਰ ਬਿਆਸੰ ਸੁਨੈ ਲਾਗ ਪਰਬੰ ॥
बोलै बिप्र बिआसं सुनै लाग परबं ॥

ब्राह्मणः प्रख्यातः व्यासः तदा आहूय राजा पर्वं श्रोतुम् आरब्धवान्।

ਪਰਿਯੋ ਭੂਪ ਪਾਇਨ ਤਜੇ ਸਰਬ ਗਰਬੰ ॥੩੯॥੨੦੭॥
परियो भूप पाइन तजे सरब गरबं ॥३९॥२०७॥

व्यासपादयोः पपात राजा सर्वदर्पं त्यक्त्वा।।39.207।।

ਸੁਨਹੁ ਰਾਜ ਸਰਦੂਲ ਬਿਦਿਆ ਨਿਧਾਨੰ ॥
सुनहु राज सरदूल बिदिआ निधानं ॥

(व्यास उवाच J शृणु परमराज! विद्यानिधिः

ਹੂਓ ਭਰਥ ਕੇ ਬੰਸ ਮੈ ਰਘੁਰਾਨੰ ॥
हूओ भरथ के बंस मै रघुरानं ॥

भारतवंशे रघुनाम राजा आसीत्

ਭਇਓ ਤਉਨ ਕੇ ਬੰਸ ਮੈ ਰਾਮ ਰਾਜਾ ॥
भइओ तउन के बंस मै राम राजा ॥

तस्य पङ्क्तौ राजा रामः आसीत्

ਦੀਜੈ ਛਤ੍ਰ ਦਾਨੰ ਨਿਧਾਨੰ ਬਿਰਾਜਾ ॥੪੦॥੨੦੮॥
दीजै छत्र दानं निधानं बिराजा ॥४०॥२०८॥

परशुरामकोपात् काशत्रियाणां जीवनदानं केन च निधिसुखं जीवनं च।।40.208।।

ਭਇਓ ਤਉਨ ਕੀ ਜਦ ਮੈ ਜਦੁ ਰਾਜੰ ॥
भइओ तउन की जद मै जदु राजं ॥

तस्य गोत्रे यदुनामा राजा आसीत्

ਦਸੰ ਚਾਰ ਚੌਦਹ ਸੁ ਬਿਦਿਆ ਸਮਾਜੰ ॥
दसं चार चौदह सु बिदिआ समाजं ॥

चतुर्दशेषु सर्वेषु विद्यासु यः पाण्डितः आसीत्

ਭਇਓ ਤਉਨ ਕੇ ਬੰਸ ਮੈ ਸੰਤਨੇਅੰ ॥
भइओ तउन के बंस मै संतनेअं ॥

तस्य कुले सन्तनुः नाम राजा आसीत्

ਭਏ ਤਾਹਿ ਕੇ ਕਉਰਓ ਪਾਡਵੇਅੰ ॥੪੧॥੨੦੯॥
भए ताहि के कउरओ पाडवेअं ॥४१॥२०९॥

तस्य पङ्क्तौ कौर्वाः पाण्डवास्तदा ॥४१.२०९॥

ਭਏ ਤਉਨ ਕੇ ਬੰਸ ਮੈ ਧ੍ਰਿਤਰਾਸਟਰੰ ॥
भए तउन के बंस मै ध्रितरासटरं ॥

तस्य कुटुम्बे धृतराष्ट्रः, .

ਮਹਾ ਜੁਧ ਜੋਧਾ ਪ੍ਰਬੋਧਾ ਮਹਾ ਸੁਤ੍ਰੰ ॥
महा जुध जोधा प्रबोधा महा सुत्रं ॥

यः युद्धेषु महावीरः महाशत्रुगुरुः |

ਭਏ ਤਉਨ ਕੇ ਕਉਰਵੰ ਕ੍ਰੂਰ ਕਰਮੰ ॥
भए तउन के कउरवं क्रूर करमं ॥

तस्य गृहे कौरवाः दुष्टकर्मणाम् ।

ਕੀਓ ਛਤ੍ਰਣੰ ਜੈਨ ਕੁਲ ਛੈਣ ਕਰਮੰ ॥੪੨॥੨੧੦॥
कीओ छत्रणं जैन कुल छैण करमं ॥४२॥२१०॥

यः क्षत्रियगोत्रस्य छेदनरूपेण कार्यं कृतवान्।।42।210।।

ਕੀਓ ਭੀਖਮੇ ਅਗ੍ਰ ਸੈਨਾ ਸਮਾਜੰ ॥
कीओ भीखमे अग्र सैना समाजं ॥

ते भीषमं स्वसैन्यसेनापतिं कृतवन्तः |

ਭਇਓ ਕ੍ਰੁਧ ਜੁਧੰ ਸਮੁਹ ਪੰਡੁ ਰਾਜੰ ॥
भइओ क्रुध जुधं समुह पंडु राजं ॥

महाक्रोधाः पाण्डुपुत्रैः सह युद्धं कृतवन्तः |

ਤਹਾ ਗਰਜਿਯੋ ਅਰਜਨੰ ਪਰਮ ਬੀਰੰ ॥
तहा गरजियो अरजनं परम बीरं ॥

तस्मिन् युद्धे परमो इह अर्जुनः गर्जति स्म |

ਧਨੁਰ ਬੇਦ ਗਿਆਤਾ ਤਜੇ ਪਰਮ ਤੀਰੰ ॥੪੩॥੨੧੧॥
धनुर बेद गिआता तजे परम तीरं ॥४३॥२११॥

सः धनुर्विद्या निपुणः आसीत्, स्वस्य दण्डान् च उत्तमरीत्या विदारयति स्म।४३.२११।

ਤਜੀ ਬੀਰ ਬਾਨਾ ਵਰੀ ਬੀਰ ਖੇਤੰ ॥
तजी बीर बाना वरी बीर खेतं ॥

महावीरः अर्जुनः स्वबाणशृङ्खलां क्षेत्रे निपातितवान् (एतादृशेन कौशलेन),

ਹਣਿਓ ਭੀਖਮੰ ਸਭੈ ਸੈਨਾ ਸਮੇਤੰ ॥
हणिओ भीखमं सभै सैना समेतं ॥

स भीषमं हत्वा अलं बलं नाशयत् |

ਦਈ ਬਾਣ ਸਿਜਾ ਗਰੇ ਭੀਖਮੈਣੰ ॥
दई बाण सिजा गरे भीखमैणं ॥

ददौ भीषमं बाणशयनं यस्मिन् सः शयितः |

ਜਯੰ ਪਤ੍ਰ ਪਾਇਓ ਸੁਖੰ ਪਾਡਵੇਣੰ ॥੪੪॥੨੧੨॥
जयं पत्र पाइओ सुखं पाडवेणं ॥४४॥२१२॥

महापाण्डवः सुखेन विजयं प्राप्तवान्।।44.212।।

ਭਏ ਦ੍ਰੋਣ ਸੈਨਾਪਤੀ ਸੈਨਪਾਲੰ ॥
भए द्रोण सैनापती सैनपालं ॥

कौरवानां द्वितीयः सेनापतिः तेषां बलानां स्वामी दारोनाचार्यः आसीत् ।

ਭਇਓ ਘੋਰ ਜੁਧੰ ਤਹਾ ਤਉਨ ਕਾਲੰ ॥
भइओ घोर जुधं तहा तउन कालं ॥

तत्र तदा घोरं युद्धम् अभवत् ।

ਹਣਿਓ ਧ੍ਰਿਸਟ ਦੋਨੰ ਤਜੇ ਦ੍ਰੋਣ ਪ੍ਰਾਣੰ ॥
हणिओ ध्रिसट दोनं तजे द्रोण प्राणं ॥

धृष्टद्युम्नः द्रोणाचार्यं हत्वा अन्तिमं निःश्वासम् |

ਕਰਿਓ ਜੁਧ ਤੇ ਦੇਵਲੋਕੰ ਪਿਆਣੰ ॥੪੫॥੨੧੩॥
करिओ जुध ते देवलोकं पिआणं ॥४५॥२१३॥

सङ्ग्रामे म्रियमाणः स्वर्गं ययौ ॥४५.२१३॥

ਭਏ ਕਰਣ ਸੈਨਾਪਤੀ ਛਤ੍ਰਪਾਲੰ ॥
भए करण सैनापती छत्रपालं ॥

करणः कौर्वसेनायाः तृतीयः सेनापतिः अभवत्,

ਮਚ੍ਯੋ ਜੁਧ ਕ੍ਰੁਧੰ ਮਹਾ ਬਿਕਰਾਲੰ ॥
मच्यो जुध क्रुधं महा बिकरालं ॥

यः महाक्रोधेन घोरं युद्धं कृतवान्।

ਹਣਿਓ ਤਾਹਿ ਪੰਥੰ ਸਦੰ ਸੀਸੁ ਕਪਿਓ ॥
हणिओ ताहि पंथं सदं सीसु कपिओ ॥

पार्थेन हतः सद्यः शिरः छिन्नः |

ਗਿਰਿਓ ਤਉਣ ਯੁਧਿਸਟਰੰ ਰਾਜੁ ਥਪਿਓ ॥੪੬॥੨੧੪॥
गिरिओ तउण युधिसटरं राजु थपिओ ॥४६॥२१४॥

तस्य पतने (मृत्यु) परं युधिष्ठ्राशासनं दृढं प्रतिष्ठितम् ॥४६.२१४॥