श्री दसम् ग्रन्थः

पुटः - 106


ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਸਾਜਿ ਸਾਜਿ ਚਲੇ ਤਹਾ ਰਣਿ ਰਾਛਸੇਾਂਦ੍ਰ ਅਨੇਕ ॥
साजि साजि चले तहा रणि राछसेांद्र अनेक ॥

स्वबलं अलङ्कृत्य बहवः राक्षससेनाः युद्धक्षेत्रं प्रति गतवन्तः ।

ਅਰਧ ਮੁੰਡਿਤ ਮੁੰਡਿਤੇਕ ਜਟਾ ਧਰੇ ਸੁ ਅਰੇਕ ॥
अरध मुंडित मुंडितेक जटा धरे सु अरेक ॥

अनेकाः योद्धाः अर्धमुण्डितशिरः, बहवः पूर्णमुण्डितहडाः, बहवः जटाः च सन्ति ।

ਕੋਪਿ ਓਪੰ ਦੈ ਸਬੈ ਕਰਿ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਨਚਾਇ ॥
कोपि ओपं दै सबै करि ससत्र असत्र नचाइ ॥

सर्वे महाक्रोधाः, स्वशस्त्रकवचस्य नृत्यं जनयन्ति।

ਧਾਇ ਧਾਇ ਕਰੈ ਪ੍ਰਹਾਰਨ ਤਿਛ ਤੇਗ ਕੰਪਾਇ ॥੪॥੬੮॥
धाइ धाइ करै प्रहारन तिछ तेग कंपाइ ॥४॥६८॥

धावन्तः प्रहारं कुर्वन्ति, तेषां तीक्ष्णखड्गाः कम्पिताः, स्फुरन्ति च । ४.६८ इति

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਲਗੇ ਜਿਤੇ ਸਬ ਫੂਲ ਮਾਲ ਹੁਐ ਗਏ ॥
ससत्र असत्र लगे जिते सब फूल माल हुऐ गए ॥

अस्त्रबाहुप्रहाराः सर्वे देवीं कण्ठे पुष्पमाला इव आविर्भूताः।

ਕੋਪ ਓਪ ਬਿਲੋਕਿ ਅਤਿਭੁਤ ਦਾਨਵੰ ਬਿਸਮੈ ਭਏ ॥
कोप ओप बिलोकि अतिभुत दानवं बिसमै भए ॥

इति दृष्ट्वा सर्वे राक्षसाः क्रोधविस्मयसमन्विताः |

ਦਉਰ ਦਉਰ ਅਨੇਕ ਆਯੁਧ ਫੇਰਿ ਫੇਰਿ ਪ੍ਰਹਾਰਹੀ ॥
दउर दउर अनेक आयुध फेरि फेरि प्रहारही ॥

तेषां बहवः पुरतः धावन्तः शस्त्रैः पुनः पुनः प्रहारं कुर्वन्ति ।

ਜੂਝਿ ਜੂਝਿ ਗਿਰੈ ਅਰੇਕ ਸੁ ਮਾਰ ਮਾਰ ਪੁਕਾਰਹੀ ॥੫॥੬੯॥
जूझि जूझि गिरै अरेक सु मार मार पुकारही ॥५॥६९॥

वध हहि इति उद्घोषैः च युध्यन्ति पतन्ति च।५.६९।

ਰੇਲਿ ਰੇਲਿ ਚਲੇ ਹਏਾਂਦ੍ਰਨ ਪੇਲਿ ਪੇਲਿ ਗਜੇਾਂਦ੍ਰ ॥
रेलि रेलि चले हएांद्रन पेलि पेलि गजेांद्र ॥

अश्वसवाराः सेनापतयः अग्रे चालयन्ति थेह अश्वाः गजसवाराः सेनापतयः च स्वगजान् प्रेरयन्ति।

ਝੇਲਿ ਝੇਲਿ ਅਨੰਤ ਆਯੁਧ ਹੇਲਿ ਹੇਲਿ ਰਿਪੇਾਂਦ੍ਰ ॥
झेलि झेलि अनंत आयुध हेलि हेलि रिपेांद्र ॥

असीमितशस्त्राणां सम्मुखीभूय शत्रुसेनापतयः प्रहारं सहन्तः अद्यापि आक्रमणं कुर्वन्ति ।

ਗਾਹਿ ਗਾਹਿ ਫਿਰੇ ਫਵਜਨ ਬਾਹਿ ਬਾਹਿ ਖਤੰਗ ॥
गाहि गाहि फिरे फवजन बाहि बाहि खतंग ॥

योधान् मर्दयन्तः सेनाः अग्रे गच्छन्ति बाणवृष्टिम् ।

ਅੰਗ ਭੰਗ ਗਿਰੇ ਕਹੂੰ ਰਣਿ ਰੰਗ ਸੂਰ ਉਤੰਗ ॥੬॥੭੦॥
अंग भंग गिरे कहूं रणि रंग सूर उतंग ॥६॥७०॥

बहवो वीराः अङ्गभूताः रणक्षेत्रे पतिताः।।६।७०।।

ਝਾਰਿ ਝਾਰਿ ਫਿਰੇ ਸਰੋਤਮ ਡਾਰਿ ਝਾਰਿ ਕ੍ਰਿਪਾਨ ॥
झारि झारि फिरे सरोतम डारि झारि क्रिपान ॥

केचन यत्र दण्डाः वर्षा इव पतन्ति क्वचित् च खड्गाः सामूहिकरूपेण प्रहारं कुर्वन्ति।

ਸੈਲ ਸੇ ਰਣਿ ਪੁੰਜ ਕੁੰਜਰ ਸੂਰ ਸੀਸ ਬਖਾਨ ॥
सैल से रणि पुंज कुंजर सूर सीस बखान ॥

एकत्र दृष्टा गजाः पाषाणशिला इव योद्धानां शिरः शिला इव दृश्यन्ते ।

ਬਕ੍ਰ ਨਕ੍ਰ ਭੁਜਾ ਸੁ ਸੋਭਿਤ ਚਕ੍ਰ ਸੇ ਰਥ ਚਕ੍ਰ ॥
बक्र नक्र भुजा सु सोभित चक्र से रथ चक्र ॥

कुटिलबाहुः आक्टोपस् इव दृश्यन्ते रथचक्राः कूर्म इव ।

ਕੇਸ ਪਾਸਿ ਸਿਬਾਲ ਸੋਹਤ ਅਸਥ ਚੂਰ ਸਰਕ੍ਰ ॥੭॥੭੧॥
केस पासि सिबाल सोहत असथ चूर सरक्र ॥७॥७१॥

पाशमल इव केशाः मर्दिताः अस्थिः वालुकायाः इव दृश्यन्ते।।7.71।।

ਸਜਿ ਸਜਿ ਚਲੇ ਹਥਿਆਰਨ ਗਜਿ ਗਜਿ ਗਜੇਾਂਦ੍ਰ ॥
सजि सजि चले हथिआरन गजि गजि गजेांद्र ॥

योद्धाः शस्त्रैः अलङ्कृताः गजाः च अग्रे गच्छन्तं गर्जन्ति।

ਬਜਿ ਬਜਿ ਸਬਜ ਬਾਜਨ ਭਜਿ ਭਜਿ ਹਏਾਂਦ੍ਰ ॥
बजि बजि सबज बाजन भजि भजि हएांद्र ॥

अश्ववाहकाः नानाविधवाद्यध्वनिभिः सह शीघ्रं गच्छन्ति ।

ਮਾਰ ਮਾਰ ਪੁਕਾਰ ਕੈ ਹਥੀਆਰ ਹਾਥਿ ਸੰਭਾਰ ॥
मार मार पुकार कै हथीआर हाथि संभार ॥

हस्तेषु शस्त्राणि धारयन्तः वीराः हन्तु, हन्तु इति उद्घोषयन्ति ।

ਧਾਇ ਧਾਇ ਪਰੇ ਨਿਸਾਚ ਬਾਇ ਸੰਖ ਅਪਾਰ ॥੮॥੭੨॥
धाइ धाइ परे निसाच बाइ संख अपार ॥८॥७२॥

अनेकशङ्खान् फूत्त्वा दानवाः रणक्षेत्रे धावन्ति।।८।७२।।

ਸੰਖ ਗੋਯਮੰ ਗਜੀਯੰ ਅਰੁ ਸਜੀਯੰ ਰਿਪੁਰਾਜ ॥
संख गोयमं गजीयं अरु सजीयं रिपुराज ॥

शङ्खशृङ्गाश्च उच्चैः प्रवह्यन्ते, शत्रुसेनापतयः युद्धाय सज्जाः सन्ति।

ਭਾਜਿ ਭਾਜਿ ਚਲੇ ਕਿਤੇ ਤਜਿ ਲਾਜ ਬੀਰ ਨਿਲਾਜ ॥
भाजि भाजि चले किते तजि लाज बीर निलाज ॥

क्वचित् कायराः लज्जां त्यक्त्वा पलायन्ते |

ਭੀਮ ਭੇਰੀ ਭੁੰਕੀਅੰ ਅਰੁ ਧੁੰਕੀਅੰ ਸੁ ਨਿਸਾਣ ॥
भीम भेरी भुंकीअं अरु धुंकीअं सु निसाण ॥

बृहद्दुन्दुध्वनिः श्रूयते, ध्वजाः च विस्फुरन्ति ।

ਗਾਹਿ ਗਾਹਿ ਫਿਰੇ ਫਵਜਨ ਬਾਹਿ ਬਾਹਿ ਗਦਾਣ ॥੯॥੭੩॥
गाहि गाहि फिरे फवजन बाहि बाहि गदाण ॥९॥७३॥

बलानि भ्रमन्ति गदां प्रहरन्ति च।9.73।

ਬੀਰ ਕੰਗਨੇ ਬੰਧਹੀ ਅਰੁ ਅਛਰੈ ਸਿਰ ਤੇਲੁ ॥
बीर कंगने बंधही अरु अछरै सिर तेलु ॥

स्वर्गदासीः अलङ्कारं कुर्वन्ति, योद्धाभ्यः अलङ्कारं च ददति ।

ਬੀਰ ਬੀਨਿ ਬਰੇ ਬਰੰਗਨ ਡਾਰਿ ਡਾਰਿ ਫੁਲੇਲ ॥
बीर बीनि बरे बरंगन डारि डारि फुलेल ॥

स्वनायकान् चयनं कुर्वन्तः स्वर्गीयाः पुष्पसारेन युक्तं तैलं वर्षयित्वा विवाहे बद्धाः भवन्ति।

ਘਾਲਿ ਘਾਲਿ ਬਿਵਾਨ ਲੇਗੀ ਫੇਰਿ ਫੇਰਿ ਸੁ ਬੀਰ ॥
घालि घालि बिवान लेगी फेरि फेरि सु बीर ॥

योधान् स्ववाहनैः सह नीताः |

ਕੂਦਿ ਕੂਦਿ ਪਰੇ ਤਹਾ ਤੇ ਝਾਗਿ ਝਾਗਿ ਸੁ ਤੀਰ ॥੧੦॥੭੪॥
कूदि कूदि परे तहा ते झागि झागि सु तीर ॥१०॥७४॥

युद्धे युद्धाय मत्ताः वीराः वाहनात् कूर्दन्ति बाणैः विनिपातिताः अधः पतन्ति।१०.७४

ਹਾਕਿ ਹਾਕਿ ਲਰੇ ਤਹਾ ਰਣਿ ਰੀਝਿ ਰੀਝਿ ਭਟੇਾਂਦ੍ਰ ॥
हाकि हाकि लरे तहा रणि रीझि रीझि भटेांद्र ॥

रणक्षेत्रे मनोहरं उद्घोषयन्तः वीराः सेनापतयः युद्धं कृतवन्तः ।

ਜੀਤਿ ਜੀਤਿ ਲਯੋ ਜਿਨੈ ਕਈ ਬਾਰ ਇੰਦ੍ਰ ਉਪੇਾਂਦ੍ਰ ॥
जीति जीति लयो जिनै कई बार इंद्र उपेांद्र ॥

यो बहुवारं जित्वा राजादिदेवपुङ्गवः |

ਕਾਟਿ ਕਾਟਿ ਦਏ ਕਪਾਲੀ ਬਾਟਿ ਬਾਟਿ ਦਿਸਾਨ ॥
काटि काटि दए कपाली बाटि बाटि दिसान ॥

यं दुर्गा (कपाली) छिप्य नाना दिक्षु क्षिप्तवान् |

ਡਾਟਿ ਡਾਟਿ ਕਰਿ ਦਲੰ ਸੁਰ ਪਗੁ ਪਬ ਪਿਸਾਨ ॥੧੧॥੭੫॥
डाटि डाटि करि दलं सुर पगु पब पिसान ॥११॥७५॥

ये च करपादबलेन पर्वतान् भूमिं कृतवन्तः ११।७५।

ਧਾਇ ਧਾਇ ਸੰਘਾਰੀਅੰ ਰਿਪੁ ਰਾਜ ਬਾਜ ਅਨੰਤ ॥
धाइ धाइ संघारीअं रिपु राज बाज अनंत ॥

शीघ्रं गच्छन्तः शत्रवः असंख्यान् अश्वान् हन्ति।

ਸ੍ਰੋਣ ਕੀ ਸਰਤਾ ਉਠੀ ਰਣ ਮਧਿ ਰੂਪ ਦੁਰੰਤ ॥
स्रोण की सरता उठी रण मधि रूप दुरंत ॥

रणक्षेत्रे च घोरं रक्तधारा प्रवहति।

ਬਾਣ ਅਉਰ ਕਮਾਣ ਸੈਹਥੀ ਸੂਲ ਤਿਛੁ ਕੁਠਾਰ ॥
बाण अउर कमाण सैहथी सूल तिछु कुठार ॥

धनुः बाणः खड्गः शूलः शार्पो परशुः इत्यादीनि शस्त्राणि प्रयुज्यन्ते ।

ਚੰਡ ਮੁੰਡ ਹਣੇ ਦੋਊ ਕਰਿ ਕੋਪ ਕਾਲਿ ਕ੍ਰਵਾਰ ॥੧੨॥੭੬॥
चंड मुंड हणे दोऊ करि कोप कालि क्रवार ॥१२॥७६॥

काली देवी चन्द्रमुण्डौ च प्रहृत्य जघान च।।१२।७६।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਚੰਡ ਮੁੰਡ ਮਾਰੇ ਦੋਊ ਕਾਲੀ ਕੋਪਿ ਕ੍ਰਵਾਰਿ ॥
चंड मुंड मारे दोऊ काली कोपि क्रवारि ॥

काली महाक्रोधः चन्दमुण्डौ निहत्य जघान च |

ਅਉਰ ਜਿਤੀ ਸੈਨਾ ਹੁਤੀ ਛਿਨ ਮੋ ਦਈ ਸੰਘਾਰ ॥੧੩॥੭੭॥
अउर जिती सैना हुती छिन मो दई संघार ॥१३॥७७॥

सर्वा च सेना, या तत्र आसीत्, तत्क्षणात् नष्टम्।।13.77।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਚੰਡੀ ਚਰਿਤ੍ਰੇ ਚੰਡ ਮੁੰਡ ਬਧਹ ਤ੍ਰਿਤਯੋ ਧਿਆਇ ਸੰਪੂਰਨਮ ਸਤੁ ਸੁਭਮ ਸਤ ॥੩॥
इति स्री बचित्र नाटके चंडी चरित्रे चंड मुंड बधह त्रितयो धिआइ संपूरनम सतु सुभम सत ॥३॥

अत्र BACHITTAR NATAK.3 इत्यस्मिन् चाडस्य चण्डीचरितस्य मुण्डस्य च वधः इति तृतीयः अध्यायः समाप्तः।

ਅਥ ਰਕਤ ਬੀਰਜ ਜੁਧ ਕਥਨੰ ॥
अथ रकत बीरज जुध कथनं ॥

अधुना रकतविराजेन सह युद्धस्य वर्णनं भवति-

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथः

ਸੁਨੀ ਭੂਪ ਇਮ ਗਾਥ ਚੰਡ ਮੁੰਡ ਕਾਲੀ ਹਨੇ ॥
सुनी भूप इम गाथ चंड मुंड काली हने ॥

चन्दमुण्डं च काली हत इति श्रुत्वा दैत्यराजा |

ਬੈਠ ਭ੍ਰਾਤ ਸੋ ਭ੍ਰਾਤ ਮੰਤ੍ਰ ਕਰਤ ਇਹ ਬਿਧਿ ਭਏ ॥੧॥੭੮॥
बैठ भ्रात सो भ्रात मंत्र करत इह बिधि भए ॥१॥७८॥

ततः भ्रातरः उपविश्य एवं निश्चयं कृतवन्तः- १.७८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਕਤਬੀਜ ਤਪ ਭੂਪਿ ਬੁਲਾਯੋ ॥
रकतबीज तप भूपि बुलायो ॥

अथ राजा रक्त-बिज आहूतवान्।

ਅਮਿਤ ਦਰਬੁ ਦੇ ਤਹਾ ਪਠਾਯੋ ॥
अमित दरबु दे तहा पठायो ॥

अथ राजा रकात् बीजम् आहूय महतीं धनं दत्त्वा प्रेषितवान् ।

ਬਹੁ ਬਿਧਿ ਦਈ ਬਿਰੂਥਨ ਸੰਗਾ ॥
बहु बिधि दई बिरूथन संगा ॥

तेन सह महती सेना ('बिरुथन्') अपि आसीत् ।

ਹੈ ਗੈ ਰਥ ਪੈਦਲ ਚਤੁਰੰਗਾ ॥੨॥੭੯॥
है गै रथ पैदल चतुरंगा ॥२॥७९॥

अश्वेषु गजेषु रथेषु च पदातिषु च चतुर्विधं बलं दत्तम् ॥२.७९॥

ਰਕਤਬੀਜ ਦੈ ਚਲਿਯੋ ਨਗਾਰਾ ॥
रकतबीज दै चलियो नगारा ॥

रकत्-बीजः नागरं क्रीडन् अगच्छत्

ਦੇਵ ਲੋਗ ਲਉ ਸੁਨੀ ਪੁਕਾਰਾ ॥
देव लोग लउ सुनी पुकारा ॥

रकत बीजः स्वस्य तुरहीवादनं कृत्वा मार्गं कृतवान्, यत् देवानां निवासस्थाने अपि श्रूयते स्म ।

ਕੰਪੀ ਭੂਮਿ ਗਗਨ ਥਹਰਾਨਾ ॥
कंपी भूमि गगन थहराना ॥

वेपमानं पृथिवी कम्पं प्रारब्धं व्योमम् |

ਦੇਵਨ ਜੁਤਿ ਦਿਵਰਾਜ ਡਰਾਨਾ ॥੩॥੮੦॥
देवन जुति दिवराज डराना ॥३॥८०॥

पृथिवी त्कम्पति व्योम च स्फुरति स्म, सर्वे देवाः राजासहिताः भयपूर्णाः।3.80।

ਧਵਲਾ ਗਿਰਿ ਕੇ ਜਬ ਤਟ ਆਇ ॥
धवला गिरि के जब तट आइ ॥

यदा (ते दिग्गजाः) कैलाशपर्वतस्य समीपम् आगतवन्तः

ਦੁੰਦਭਿ ਢੋਲ ਮ੍ਰਿਦੰਗ ਬਜਾਏ ॥
दुंदभि ढोल म्रिदंग बजाए ॥

कैलाशपर्वतस्य समीपम् आगत्य तुरही, ढोल, ताबौ च ध्वनयन्ति स्म ।

ਜਬ ਹੀ ਸੁਨਾ ਕੁਲਾਹਲ ਕਾਨਾ ॥
जब ही सुना कुलाहल काना ॥

तेषां क्रन्दनं श्रुतमात्रेण (तथा देवी)।

ਉਤਰੀ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਲੈ ਨਾਨਾ ॥੪॥੮੧॥
उतरी ससत्र असत्र लै नाना ॥४॥८१॥

श्रवणैः शब्दान् श्रुत्वा देवी दुर्गा बहूनां शस्त्रायुधं गृहीत्वा गिरिम् अवतीर्य।।४।८१।।

ਛਹਬਰ ਲਾਇ ਬਰਖੀਯੰ ਬਾਣੰ ॥
छहबर लाइ बरखीयं बाणं ॥

(सः) बाणानां व्याघ्रं निपातितवान्

ਬਾਜ ਰਾਜ ਅਰੁ ਗਿਰੇ ਕਿਕਾਣੰ ॥
बाज राज अरु गिरे किकाणं ॥

सा देवी अविच्छिन्नवृष्टिवत् बाणवृष्टिं कृतवती, येन अश्वाः सवाराः च पतन्ति स्म ।

ਢਹਿ ਢਹਿ ਪਰੇ ਸੁਭਟ ਸਿਰਦਾਰਾ ॥
ढहि ढहि परे सुभट सिरदारा ॥

सुयोधाः सैनिकाः च पतितुं प्रवृत्ताः,

ਜਨੁ ਕਰ ਕਟੈ ਬਿਰਛ ਸੰਗ ਆਰਾ ॥੫॥੮੨॥
जनु कर कटै बिरछ संग आरा ॥५॥८२॥

बहवो योद्धा तेषां प्रधानाश्च पतिताः, वृक्षाः कटित इव भासते।५।८२।

ਜੇ ਜੇ ਸਤ੍ਰ ਸਾਮੁਹੇ ਭਏ ॥
जे जे सत्र सामुहे भए ॥

ये शत्रुणाम् (देव्याः) पुरतः आगताः।

ਬਹੁਰ ਜੀਅਤ ਗ੍ਰਿਹ ਕੇ ਨਹੀ ਗਏ ॥
बहुर जीअत ग्रिह के नही गए ॥

ते शत्रवः हो तस्याः पुरतः आगतवन्तः, ते पुनः जीविताः स्वगृहं गन्तुं न शक्तवन्तः।

ਜਿਹ ਪਰ ਪਰਤ ਭਈ ਤਰਵਾਰਾ ॥
जिह पर परत भई तरवारा ॥

यस्य उपरि खड्गः (देव्याः) आहतः

ਇਕਿ ਇਕਿ ਤੇ ਭਏ ਦੋ ਦੋ ਚਾਰਾ ॥੬॥੮੩॥
इकि इकि ते भए दो दो चारा ॥६॥८३॥

ये खड्गविहताः, ते अर्धद्वयेन चतुर्थांशेन वा पतिताः।६।८३।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਝਿਮੀ ਤੇਜ ਤੇਗੰ ਸੁਰੋਸੰ ਪ੍ਰਹਾਰੰ ॥
झिमी तेज तेगं सुरोसं प्रहारं ॥

या खड्गः तया क्रोधेन प्रहृतः

ਖਿਮੀ ਦਾਮਿਨੀ ਜਾਣ ਭਾਦੋ ਮਝਾਰੰ ॥
खिमी दामिनी जाण भादो मझारं ॥

भादोन्मासे विद्युद् इव प्रज्वलितम्।

ਉਦੇ ਨਦ ਨਾਦੰ ਕੜਕੇ ਕਮਾਣੰ ॥
उदे नद नादं कड़के कमाणं ॥

धनुषां जङ्गलध्वनिः प्रवाहितधाराशब्द इव भासते ।

ਮਚਿਯੋ ਲੋਹ ਕ੍ਰੋਹੰ ਅਭੂਤੰ ਭਯਾਣੰ ॥੭॥੮੪॥
मचियो लोह क्रोहं अभूतं भयाणं ॥७॥८४॥

इस्पातशस्त्राणि च महाक्रोधेन प्रहृतानि अद्वितीयानि भयङ्कराणि च दृश्यन्ते।7.84।

ਬਜੇ ਭੇਰਿ ਭੇਰੀ ਜੁਝਾਰੇ ਝਣੰਕੇ ॥
बजे भेरि भेरी जुझारे झणंके ॥

दुन्दुभिध्वनिः संग्रामे उदेति योद्धा शस्त्राणि च स्फुरन्ति।