ROOAAL STANZA इति
स्वबलं अलङ्कृत्य बहवः राक्षससेनाः युद्धक्षेत्रं प्रति गतवन्तः ।
अनेकाः योद्धाः अर्धमुण्डितशिरः, बहवः पूर्णमुण्डितहडाः, बहवः जटाः च सन्ति ।
सर्वे महाक्रोधाः, स्वशस्त्रकवचस्य नृत्यं जनयन्ति।
धावन्तः प्रहारं कुर्वन्ति, तेषां तीक्ष्णखड्गाः कम्पिताः, स्फुरन्ति च । ४.६८ इति
अस्त्रबाहुप्रहाराः सर्वे देवीं कण्ठे पुष्पमाला इव आविर्भूताः।
इति दृष्ट्वा सर्वे राक्षसाः क्रोधविस्मयसमन्विताः |
तेषां बहवः पुरतः धावन्तः शस्त्रैः पुनः पुनः प्रहारं कुर्वन्ति ।
वध हहि इति उद्घोषैः च युध्यन्ति पतन्ति च।५.६९।
अश्वसवाराः सेनापतयः अग्रे चालयन्ति थेह अश्वाः गजसवाराः सेनापतयः च स्वगजान् प्रेरयन्ति।
असीमितशस्त्राणां सम्मुखीभूय शत्रुसेनापतयः प्रहारं सहन्तः अद्यापि आक्रमणं कुर्वन्ति ।
योधान् मर्दयन्तः सेनाः अग्रे गच्छन्ति बाणवृष्टिम् ।
बहवो वीराः अङ्गभूताः रणक्षेत्रे पतिताः।।६।७०।।
केचन यत्र दण्डाः वर्षा इव पतन्ति क्वचित् च खड्गाः सामूहिकरूपेण प्रहारं कुर्वन्ति।
एकत्र दृष्टा गजाः पाषाणशिला इव योद्धानां शिरः शिला इव दृश्यन्ते ।
कुटिलबाहुः आक्टोपस् इव दृश्यन्ते रथचक्राः कूर्म इव ।
पाशमल इव केशाः मर्दिताः अस्थिः वालुकायाः इव दृश्यन्ते।।7.71।।
योद्धाः शस्त्रैः अलङ्कृताः गजाः च अग्रे गच्छन्तं गर्जन्ति।
अश्ववाहकाः नानाविधवाद्यध्वनिभिः सह शीघ्रं गच्छन्ति ।
हस्तेषु शस्त्राणि धारयन्तः वीराः हन्तु, हन्तु इति उद्घोषयन्ति ।
अनेकशङ्खान् फूत्त्वा दानवाः रणक्षेत्रे धावन्ति।।८।७२।।
शङ्खशृङ्गाश्च उच्चैः प्रवह्यन्ते, शत्रुसेनापतयः युद्धाय सज्जाः सन्ति।
क्वचित् कायराः लज्जां त्यक्त्वा पलायन्ते |
बृहद्दुन्दुध्वनिः श्रूयते, ध्वजाः च विस्फुरन्ति ।
बलानि भ्रमन्ति गदां प्रहरन्ति च।9.73।
स्वर्गदासीः अलङ्कारं कुर्वन्ति, योद्धाभ्यः अलङ्कारं च ददति ।
स्वनायकान् चयनं कुर्वन्तः स्वर्गीयाः पुष्पसारेन युक्तं तैलं वर्षयित्वा विवाहे बद्धाः भवन्ति।
योधान् स्ववाहनैः सह नीताः |
युद्धे युद्धाय मत्ताः वीराः वाहनात् कूर्दन्ति बाणैः विनिपातिताः अधः पतन्ति।१०.७४
रणक्षेत्रे मनोहरं उद्घोषयन्तः वीराः सेनापतयः युद्धं कृतवन्तः ।
यो बहुवारं जित्वा राजादिदेवपुङ्गवः |
यं दुर्गा (कपाली) छिप्य नाना दिक्षु क्षिप्तवान् |
ये च करपादबलेन पर्वतान् भूमिं कृतवन्तः ११।७५।
शीघ्रं गच्छन्तः शत्रवः असंख्यान् अश्वान् हन्ति।
रणक्षेत्रे च घोरं रक्तधारा प्रवहति।
धनुः बाणः खड्गः शूलः शार्पो परशुः इत्यादीनि शस्त्राणि प्रयुज्यन्ते ।
काली देवी चन्द्रमुण्डौ च प्रहृत्य जघान च।।१२।७६।।
दोहरा
काली महाक्रोधः चन्दमुण्डौ निहत्य जघान च |
सर्वा च सेना, या तत्र आसीत्, तत्क्षणात् नष्टम्।।13.77।।
अत्र BACHITTAR NATAK.3 इत्यस्मिन् चाडस्य चण्डीचरितस्य मुण्डस्य च वधः इति तृतीयः अध्यायः समाप्तः।
अधुना रकतविराजेन सह युद्धस्य वर्णनं भवति-
सोरथः
चन्दमुण्डं च काली हत इति श्रुत्वा दैत्यराजा |
ततः भ्रातरः उपविश्य एवं निश्चयं कृतवन्तः- १.७८।
चौपाई
अथ राजा रक्त-बिज आहूतवान्।
अथ राजा रकात् बीजम् आहूय महतीं धनं दत्त्वा प्रेषितवान् ।
तेन सह महती सेना ('बिरुथन्') अपि आसीत् ।
अश्वेषु गजेषु रथेषु च पदातिषु च चतुर्विधं बलं दत्तम् ॥२.७९॥
रकत्-बीजः नागरं क्रीडन् अगच्छत्
रकत बीजः स्वस्य तुरहीवादनं कृत्वा मार्गं कृतवान्, यत् देवानां निवासस्थाने अपि श्रूयते स्म ।
वेपमानं पृथिवी कम्पं प्रारब्धं व्योमम् |
पृथिवी त्कम्पति व्योम च स्फुरति स्म, सर्वे देवाः राजासहिताः भयपूर्णाः।3.80।
यदा (ते दिग्गजाः) कैलाशपर्वतस्य समीपम् आगतवन्तः
कैलाशपर्वतस्य समीपम् आगत्य तुरही, ढोल, ताबौ च ध्वनयन्ति स्म ।
तेषां क्रन्दनं श्रुतमात्रेण (तथा देवी)।
श्रवणैः शब्दान् श्रुत्वा देवी दुर्गा बहूनां शस्त्रायुधं गृहीत्वा गिरिम् अवतीर्य।।४।८१।।
(सः) बाणानां व्याघ्रं निपातितवान्
सा देवी अविच्छिन्नवृष्टिवत् बाणवृष्टिं कृतवती, येन अश्वाः सवाराः च पतन्ति स्म ।
सुयोधाः सैनिकाः च पतितुं प्रवृत्ताः,
बहवो योद्धा तेषां प्रधानाश्च पतिताः, वृक्षाः कटित इव भासते।५।८२।
ये शत्रुणाम् (देव्याः) पुरतः आगताः।
ते शत्रवः हो तस्याः पुरतः आगतवन्तः, ते पुनः जीविताः स्वगृहं गन्तुं न शक्तवन्तः।
यस्य उपरि खड्गः (देव्याः) आहतः
ये खड्गविहताः, ते अर्धद्वयेन चतुर्थांशेन वा पतिताः।६।८३।
भुजंग प्रयात स्तन्जा
या खड्गः तया क्रोधेन प्रहृतः
भादोन्मासे विद्युद् इव प्रज्वलितम्।
धनुषां जङ्गलध्वनिः प्रवाहितधाराशब्द इव भासते ।
इस्पातशस्त्राणि च महाक्रोधेन प्रहृतानि अद्वितीयानि भयङ्कराणि च दृश्यन्ते।7.84।
दुन्दुभिध्वनिः संग्रामे उदेति योद्धा शस्त्राणि च स्फुरन्ति।