श्री दसम् ग्रन्थः

पुटः - 1162


ਅਜਿਤ ਮੰਜਰੀ ਗ੍ਰਿਹ ਜਾ ਕੇ ਤ੍ਰਿਯ ॥
अजित मंजरी ग्रिह जा के त्रिय ॥

तस्य गृहे अजीत मञ्जरी नाम महिला आसीत्

ਮਨ ਕ੍ਰਮ ਬਚ ਜਿਨ ਬਸਿ ਕੀਨਾ ਪਿਯ ॥੧॥
मन क्रम बच जिन बसि कीना पिय ॥१॥

मनसा वचनं कर्मणा पतिं या जितवती | १.

ਭੁਜੰਗ ਮਤੀ ਤਾ ਕੀ ਦੁਹਿਤਾ ਇਕ ॥
भुजंग मती ता की दुहिता इक ॥

तस्य भुजङ्ग मति नाम कन्या आसीत् ।

ਪੜੀ ਕੋਕ ਬ੍ਯਾਕਰਨ ਸਾਸਤ੍ਰਨਿਕ ॥
पड़ी कोक ब्याकरन सासत्रनिक ॥

जो कोक् शिक्षा, व्याकरणं, साहित्यं च विषयेषु शिक्षितः आसीत् ।

ਭਾਗਵਾਨ ਸੁੰਦਰਿ ਅਤਿ ਗੁਨੀ ॥
भागवान सुंदरि अति गुनी ॥

अतीव सौभाग्यवती, सुन्दरी, गुणी च आसीत् ।

ਜਾ ਸਮ ਲਖੀ ਨ ਕਾਨਨ ਸੁਨੀ ॥੨॥
जा सम लखी न कानन सुनी ॥२॥

न दृष्टः सदृशं कर्णेन न श्रुतम् । २.

ਸਾਹ ਪੁਤ੍ਰ ਬ੍ਰਿਖਭ ਧੁਜਿ ਇਕ ਤਹਿ ॥
साह पुत्र ब्रिखभ धुजि इक तहि ॥

बृखाभा धुजी नाम शाहस्य पुत्रः (जीवितः) आसीत् ।

ਰੂਪ ਸੀਲ ਸੁਚਿ ਬ੍ਰਤਤਾ ਜਾ ਮਹਿ ॥
रूप सील सुचि ब्रतता जा महि ॥

सः रूप-चरित्र-शुद्धि-व्यक्तिः आसीत् ।

ਤੇਜਮਾਨ ਬਲਵਾਨ ਬਿਕਟ ਮਤਿ ॥
तेजमान बलवान बिकट मति ॥

सः अतीव द्रुतगतिः, बलवान्, विकेटविज्ञः च आसीत् ।

ਅਲਖ ਕਰਮ ਲਖਿ ਤਾਹਿ ਰਿਸ੍ਰਯੋ ਰਤਿ ॥੩॥
अलख करम लखि ताहि रिस्रयो रति ॥३॥

तस्य अदृश्यं कर्म दृष्ट्वा रतिः क्रुद्धः भवति (मम भर्तुः कामदेवात् तस्य गुणाः किमर्थं अधिकाः)?3.

ਵਹੈ ਕੁਅਰ ਨ੍ਰਿਪ ਸੁਤਾ ਨਿਹਾਰਾ ॥
वहै कुअर न्रिप सुता निहारा ॥

सा कुमारी राज्ञः कन्यायाः दृष्टा

ਸੂਰਬੀਰ ਬਲਵਾਨ ਬਿਚਾਰਾ ॥
सूरबीर बलवान बिचारा ॥

बलवान् वीर्यवान् इति च चिन्तितवान् (मनसि)।

ਹਿਤੂ ਸਹਚਰਿ ਇਕ ਨਿਕਟਿ ਬੁਲਾਇਸਿ ॥
हितू सहचरि इक निकटि बुलाइसि ॥

(सः) अनुकूलां दासीं आहूतवान्

ਭੇਦ ਭਾਖਿ ਤਿਹ ਤੀਰ ਪਠਾਇਸਿ ॥੪॥
भेद भाखि तिह तीर पठाइसि ॥४॥

(सः च) सर्वगुह्यानि कथयित्वा तस्मै प्रेषितवान्। ४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪਵਨ ਭੇਸ ਕਰਿ ਸਖੀ ਤਹਾ ਤੁਮ ਜਾਇਯਹੁ ॥
पवन भेस करि सखी तहा तुम जाइयहु ॥

(राज कुमारी ने कहा) हे सखी ! त्वं वायुरूपं गृहीत्वा तत्र गच्छसि

ਭਾਤਿ ਭਾਤਿ ਕਰਿ ਬਿਨਤੀ ਤਾਹਿ ਰਿਝਾਇਯਹੁ ॥
भाति भाति करि बिनती ताहि रिझाइयहु ॥

नानाप्रार्थनैः च तं प्रीणयतु।

ਕੈ ਅਬ ਹੀ ਤੈ ਹਮਰੀ ਆਸ ਨ ਕੀਜਿਯੈ ॥
कै अब ही तै हमरी आस न कीजियै ॥

अथवा त्वं मम आशां त्यजसि इतः परम्,

ਹੋ ਨਾਤਰ ਮੋਹਿ ਮਿਲਾਇ ਸਜਨ ਕੌ ਦੀਜਿਯੈ ॥੫॥
हो नातर मोहि मिलाइ सजन कौ दीजियै ॥५॥

अन्यथा मां सज्जनं अन्वेष्यताम्। ५.

ਪਵਨ ਭੇਸ ਹ੍ਵੈ ਸਖੀ ਤਹਾ ਤੇ ਤਹ ਗਈ ॥
पवन भेस ह्वै सखी तहा ते तह गई ॥

वातरूपेण सखी ततः तत्र गतः |

ਭਾਤਿ ਅਨੇਕ ਪ੍ਰਬੋਧ ਕਰਤ ਤਾ ਕੌ ਭਈ ॥
भाति अनेक प्रबोध करत ता कौ भई ॥

तस्मै बहुधा व्याख्यातम्।

ਉਤਿਮ ਭੇਸ ਸੁ ਧਾਰ ਲ੍ਯਾਈ ਤਿਹ ਤਹਾ ॥
उतिम भेस सु धार ल्याई तिह तहा ॥

तं सुन्दरवस्त्रं परिधाय तत्र आनीतवान् |

ਹੋ ਭੁਜੰਗ ਮਤੀ ਨ੍ਰਿਪ ਸੁਤਾ ਬਹਿਠੀ ਥੀ ਜਹਾ ॥੬॥
हो भुजंग मती न्रिप सुता बहिठी थी जहा ॥६॥

यत्र राज कुमारी भुजंग माटी उपविष्टा आसीत्। ६.

ਉਠਿ ਸੁ ਕੁਅਰਿ ਤਿਨ ਲੀਨ ਗਰੇ ਸੌ ਲਾਇ ਕਰਿ ॥
उठि सु कुअरि तिन लीन गरे सौ लाइ करि ॥

(राज कुमारी) उत्थाय तं आलिंगितवान्

ਅਲਿੰਗਨ ਕਰਿ ਚੁੰਬਨ ਹਰਖ ਉਪਜਾਇ ਕਰਿ ॥
अलिंगन करि चुंबन हरख उपजाइ करि ॥

आनन्देन च आलिंग्य चुम्बितवान्।

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਭਜਾ ਪਰਮ ਰੁਚਿ ਮਾਨਿ ਕੈ ॥
भाति भाति तिह भजा परम रुचि मानि कै ॥

नानाप्रकारेण तेन सह नियोजितः।

ਹੋ ਪ੍ਰਾਨਨ ਤੇ ਪ੍ਯਾਰੋ ਸਜਨ ਪਹਿਚਾਨਿ ਕੈ ॥੭॥
हो प्रानन ते प्यारो सजन पहिचानि कै ॥७॥

(तमं च मत्वा) मर्त्येभ्यः प्रियतरम्। ७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਭਾਤਿ ਭਾਤਿ ਤਰੁਨੀ ਤਰਨ ਭਰਿਯੋ ਪਰਮ ਸੁਖ ਪਾਇ ॥
भाति भाति तरुनी तरन भरियो परम सुख पाइ ॥

(ते) युवकाः युवतयः च परस्परं सुखेन पूरिताः आसन्।

ਇਹੀ ਬਿਖੈ ਤਾ ਕੋ ਪਿਤਾ ਤਹੀ ਨਿਕਸਿਯੋ ਆਇ ॥੮॥
इही बिखै ता को पिता तही निकसियो आइ ॥८॥

तावत् तस्य पिता तत्र आगतः । ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਿਤੁ ਆਵਤ ਅੰਚਰ ਮੁਖ ਡਰਾ ॥
पितु आवत अंचर मुख डरा ॥

पितुः आगमनसमये (सः) मुखं स्तम्भं गृहीतवान्

ਲਾਗਿ ਗਰੇ ਰੋਦਨ ਬਹੁ ਕਰਾ ॥
लागि गरे रोदन बहु करा ॥

आलिंग्य बहु रोदिति च।

ਕਹਿਯੋ ਦਰਸੁ ਬਹੁ ਦਿਨ ਮੋ ਪਾਯੋ ॥
कहियो दरसु बहु दिन मो पायो ॥

बहुदिनानन्तरं मया (भवतः) कर्म प्राप्तः इति वक्तुं आरब्धम्।

ਤਾ ਤੇ ਮੋਰ ਉਮਗਿ ਹਿਯ ਆਯੋ ॥੯॥
ता ते मोर उमगि हिय आयो ॥९॥

अत एव मम हृदयं प्लवति (रोदितुम्) ९.

ਜਬ ਤੇ ਮੈ ਸਸੁਰਾਰ ਸਿਧਾਈ ॥
जब ते मै ससुरार सिधाई ॥

यस्मिन् दिने अहं विवाहं कृतवान्

ਤਹ ਤੇ ਜਾਇ ਬਹੁਰਿ ਘਰ ਆਈ ॥
तह ते जाइ बहुरि घर आई ॥

तत्र गत्वा च अहं गृहम् आगतः।

ਤਬ ਤੇ ਅਬ ਮੈ ਤਾਤ ਨਿਹਾਰਾ ॥
तब ते अब मै तात निहारा ॥

ततः परं मया पितरं दृष्टम्,

ਤਾ ਤੇ ਉਪਜਾ ਮੋਹ ਅਪਾਰਾ ॥੧੦॥
ता ते उपजा मोह अपारा ॥१०॥

अतः बहु प्रेम उत्पन्नम् अस्ति। १०.

ਅਜਿਤ ਸਿੰਘ ਜਬ ਯੌ ਸੁਨਿ ਲਯੋ ॥
अजित सिंघ जब यौ सुनि लयो ॥

एतत् श्रुत्वा (राजा) अजीतसिंहः ।

ਰੋਦਨ ਕਰਤ ਗਰੇ ਮਿਲਿ ਭਯੋ ॥
रोदन करत गरे मिलि भयो ॥

अतः सः रुदन्तीं बालिकां आलिंगितवान्।

ਤਬ ਤਿਹ ਘਾਤ ਭਲੀ ਕਰ ਆਈ ॥
तब तिह घात भली कर आई ॥

तदा सः उत्तमः अवसरः इव आसीत्

ਸਖੀ ਦਯੋ ਗ੍ਰਿਹ ਮੀਤ ਪਠਾਈ ॥੧੧॥
सखी दयो ग्रिह मीत पठाई ॥११॥

सखी च मित्रं गृहं प्रेषितवान्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਿਤੁ ਕੇ ਅੰਚਰ ਡਾਰਿ ਸਿਰ ਆਂਖੈ ਲਈ ਦੁਰਾਇ ॥
पितु के अंचर डारि सिर आंखै लई दुराइ ॥

पितुः शिरसि आवरणं क्षिपन् सः (स्वस्य) नेत्राणि निगूहति स्म।

ਮੋਹਿਤ ਭਯੋ ਰੋਵਤ ਰਹਿਯੋ ਮੀਤ ਦਿਯਾ ਪਹੁਚਾਇ ॥੧੨॥
मोहित भयो रोवत रहियो मीत दिया पहुचाइ ॥१२॥

(पिता) मोहेन रोदिति स्म (अत्र च अवसरं गृहीत्वा) मित्रं गृहं नीतवान्। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਪਚਾਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੫੦॥੪੭੦੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ पचास चरित्र समापतम सतु सुभम सतु ॥२५०॥४७०८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २५०तमस्य चरितस्य समापनम्, सर्वं शुभम्। २५०.४७०८ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.