श्री दसम् ग्रन्थः

पुटः - 1405


ਹਮਹ ਜ੍ਵਾਨ ਸ਼ਾਇਸਤਹ ਨਾਮਦਾਰ ॥੧੦੮॥
हमह ज्वान शाइसतह नामदार ॥१०८॥

सर्वे च स्तब्धाः युवकाः निर्मूलिताः।(108)

ਜ਼ਿ ਸਿੰਧੀ ਵ ਅਰਬੀ ਵ ਐਰਾਕ ਰਾਇ ॥
ज़ि सिंधी व अरबी व ऐराक राइ ॥

सर्वे अश्वाः, सिन्ध-अरब-इराक-देशयोः ।

ਬ ਕਾਰ ਆਮਦਹ ਅਸਪ ਚੂੰ ਬਾਦੁ ਪਾਇ ॥੧੦੯॥
ब कार आमदह असप चूं बादु पाइ ॥१०९॥

ये अतीव द्रुतगतिः आसन्, तेषां विनाशः अभवत्।(109)

ਬਸੇ ਕੁਸ਼ਤਹ ਸਰਹੰਗ ਸ਼ਾਇਸਤਹ ਸ਼ੇਰ ॥
बसे कुशतह सरहंग शाइसतह शेर ॥

बहवो सिंहहृदयः वीराः निर्मूलिताः, ।

ਬੇ ਵਕਤੇ ਤਰਦਦ ਬਕਾਰੇ ਦਲੇਰ ॥੧੧੦॥
बे वकते तरदद बकारे दलेर ॥११०॥

यः आवश्यकतासमये अपवादात्मकं साहसं दर्शितवान्।(११०)

ਬ ਗੁਰਰੀਦਨ ਆਮਦ ਦੁ ਅਬਰੇ ਸਿਯਾਹ ॥
ब गुररीदन आमद दु अबरे सियाह ॥

द्वे मेघौ (योद्धानां) गर्जन्तौ आगतवन्तौ,

ਨਮੇ ਖ਼ੂਨ ਮਾਹੀ ਲਕੋ ਤੇਗ਼ ਮਾਹ ॥੧੧੧॥
नमे क़ून माही लको तेग़ माह ॥१११॥

तेषां कर्म रक्तं उच्चतमं आकाशं प्रति उड्डीयत।(111)

ਬਜੰਗ ਅੰਦਰੂੰ ਗਉਗ਼ਹੇ ਗ਼ਾਜ਼ੀਯਾ ॥
बजंग अंदरूं गउग़हे ग़ाज़ीया ॥

ह्युः क्रन्दनं च क्षेत्रेषु उत्थापितम्,

ਜ਼ਿਮੀਂ ਤੰਗ ਸ਼ੁਦ ਅਜ਼ ਸੁਮੇ ਤਾਜ਼ੀਯਾ ॥੧੧੨॥
ज़िमीं तंग शुद अज़ सुमे ताज़ीया ॥११२॥

अश्वानां च खुरैः पदाति पृथिवी।(112)

ਸੁਮੇ ਬਾਦ ਪਾਯਾਨ ਫ਼ੌਲਾਦ ਨਾਲ ॥
सुमे बाद पायान फ़ौलाद नाल ॥

वायुवत् उड्डीयमानाः अश्वाः इस्पातखुराः आसन्,

ਜ਼ਿਮੀ ਗ਼ਸ਼ਤ ਪੁਸ਼ਤੇ ਪਿਲੰਗੀ ਮਿਸਾਲ ॥੧੧੩॥
ज़िमी ग़शत पुशते पिलंगी मिसाल ॥११३॥

येन पृथिवी चितापृष्ठा इव कृता।(113)

ਚਰਾਗ਼ੇ ਜਹਾਨੇ ਖ਼ੁਮਹ ਬਾਦਹ ਖ਼ੁਰਦ ॥
चराग़े जहाने क़ुमह बादह क़ुरद ॥

एतस्मिन्नन्तरे विश्वदीपः कलशात् (सूर्यस्तम्) मद्यं पिबति स्म, ।

ਸਰੇ ਤਾਜ ਦੀਗਰ ਬਿਰਾਦਰ ਸਪੁਰਦ ॥੧੧੪॥
सरे ताज दीगर बिरादर सपुरद ॥११४॥

भ्रातुः शिरसि मुकुटं च युक्तम् ॥(११४)

ਬਰੋਜ਼ੇ ਚਹਾਰਮ ਤਪੀਦ ਆਫ਼ਤਾਬ ॥
बरोज़े चहारम तपीद आफ़ताब ॥

चतुर्थ्यां यदा सूर्यः प्रादुर्भूतः ।

ਬ ਜਿਲਵਹ ਦਰ ਆਵੇਖ਼ਤ ਜਰਰੀਂ ਤਨਾਬ ॥੧੧੫॥
ब जिलवह दर आवेक़त जररीं तनाब ॥११५॥

विकिरणं च तस्य सुवर्णकिरणान्,(११५)

ਦਿਗ਼ਰ ਰਵਸ਼ ਮਰਦਾਨ ਬਸਤੰਦ ਕਮਰ ॥
दिग़र रवश मरदान बसतंद कमर ॥

अथ तेषां सिंहान् कटिबन्धं कृत्वा ।

ਯਮਾਨੀ ਕਮਰ ਦਾਸਤ ਬਰਰੋ ਪਿਸਰ ॥੧੧੬॥
यमानी कमर दासत बररो पिसर ॥११६॥

यमनस्य धनुः आदाय मुखं कवचं च कृतवन्तः।(116)

ਚੁ ਹੋਸ਼ ਅੰਦਰ ਆਮਦ ਬ ਜੋਸ਼ੀਦ ਜੰਗ ॥
चु होश अंदर आमद ब जोशीद जंग ॥

इन्द्रियाणि समासृत्य युद्धक्रोधः प्रवहति स्म ।

ਬ ਰੋਸ ਅੰਦਰ ਆਮਦ ਚੁ ਕੋਸ਼ਸ਼ ਪਿਲੰਗ ॥੧੧੭॥
ब रोस अंदर आमद चु कोशश पिलंग ॥११७॥

अत्यन्तं च क्रुद्धाः अभवन्।(117)

ਚੁਅਮ ਰੋਜ਼ ਕੁਸ਼ਤੰਦ ਦਹਿ ਹਜ਼ਾਰ ਫ਼ੀਲ ॥
चुअम रोज़ कुशतंद दहि हज़ार फ़ील ॥

चतुर्थे दिने दशसहस्राणि गजानि हतानि ।

ਦੁ ਦਹਿ ਹਜ਼ਾਰ ਅਸਪੋ ਚੁ ਦਰਯਾਇ ਨੀਲ ॥੧੧੮॥
दु दहि हज़ार असपो चु दरयाइ नील ॥११८॥

द्वादशसहस्राणि च लघुताश्वाः हताः।(118)

ਬ ਕਾਰ ਆਮਦਹ ਪਿਯਾਦਹ ਸੀ ਸਦ ਹਜ਼ਾਰ ॥
ब कार आमदह पियादह सी सद हज़ार ॥

त्रिशतसहस्राणि पदातिसैनिकाः परिसमाप्ताः,

ਜਵਾ ਮਰਦ ਸ਼ੇਰਾਨ ਅਜ਼ਮੂਦਹ ਕਾਰ ॥੧੧੯॥
जवा मरद शेरान अज़मूदह कार ॥११९॥

ये सिंहसदृशाः अतिकुशलाः।(119)

ਕੁਨਦ ਜ਼ਰਹੇ ਰਥ ਚਹਾਰੋ ਹਜ਼ਾਰ ॥
कुनद ज़रहे रथ चहारो हज़ार ॥

चत्वारि सहस्राणि रथानि भग्नाः,

ਬ ਸ਼ੇਰ ਅਫ਼ਕਨੋ ਜੰਗ ਆਮੁਖ਼ਤਹ ਕਾਰ ॥੧੨੦॥
ब शेर अफ़कनो जंग आमुक़तह कार ॥१२०॥

सिंहहन्ताश्च बहवोऽपि नष्टाः।(१२०)

ਕਿ ਅਜ਼ ਚਾਰ ਤੀਰ ਅਸਪ ਕੁਸ਼ਤਸ਼ ਚਹਾਰ ॥
कि अज़ चार तीर असप कुशतश चहार ॥

सुभतसिंहस्य चत्वारः अश्वाः हताः, २.

ਦਿਗ਼ਰ ਤੀਰ ਕੁਸ਼ਤਸ਼ ਸਰੇ ਬਹਿਲਦਾਰ ॥੧੨੧॥
दिग़र तीर कुशतश सरे बहिलदार ॥१२१॥

द्वितीयः बाणः तस्य रथचालकस्य शिरसि विदारितः।(121)

ਸਿਯਮ ਤੀਰ ਜ਼ਦ ਹਰਦੋ ਅਬਰੂ ਸ਼ਿਕੰਜ ॥
सियम तीर ज़द हरदो अबरू शिकंज ॥

तृतीयः बाणः तस्य भ्रूभङ्गस्य उपरि आहतः,

ਕਿ ਮਾਰੇ ਬ ਪੇਚੀਦ ਜ਼ਿ ਸਉਦਾਇ ਗੰਜ ॥੧੨੨॥
कि मारे ब पेचीद ज़ि सउदाइ गंज ॥१२२॥

सः च निधितः सर्पः बाध्यः इव अनुभवति स्म।(122)

ਚਹਾਰਮ ਬਿਜ਼ਦ ਤੀਰ ਖ਼ਬਰਸ਼ ਨਿਯਾਫ਼ਤ ॥
चहारम बिज़द तीर क़बरश नियाफ़त ॥

चतुर्थबाणे प्रहृते सर्वचेतनं नष्टम् ।

ਕਿ ਭਰਮਸ਼ ਬ ਬਰਖ਼ਾਸਤ ਧਰਮਸ਼ ਨ ਤਾਫ਼ਤ ॥੧੨੩॥
कि भरमश ब बरक़ासत धरमश न ताफ़त ॥१२३॥

तस्य दृढनिश्चयः पलायितः धर्मभावं विस्मृतवान्।(123)

ਬਿਜ਼ਦ ਚੂੰ ਚੁਅਮ ਕੈਬਰੇ ਨਾਜ਼ਨੀਂ ॥
बिज़द चूं चुअम कैबरे नाज़नीं ॥

यथा चतुर्थः बाणः समीपं तस्य वायुनलिकां प्रविष्टः ।

ਬ ਖ਼ੁਰਦੰਦ ਸ਼ਹਿ ਰਗ ਬਿਅਫ਼ਤਦ ਜ਼ਿਮੀਂ ॥੧੨੪॥
ब क़ुरदंद शहि रग बिअफ़तद ज़िमीं ॥१२४॥

स च भूमौ पतितः आसीत्।(124)

ਬਿਦਾਨਿਸਤ ਕਿ ਈਂ ਮਰਦ ਪਯ ਮੁਰਦਹ ਗ਼ਸ਼ਤ ॥
बिदानिसत कि ईं मरद पय मुरदह ग़शत ॥

तस्य पुरुषस्य मृतप्रायः इति स्पष्टम् अभवत्,

ਬਿਅਫ਼ਤਾਦ ਬੂਮ ਹਮ ਚੁਨੀ ਸ਼ੇਰ ਮਸਤ ॥੧੨੫॥
बिअफ़ताद बूम हम चुनी शेर मसत ॥१२५॥

यथा मत्तसिंह इव पतितः।(125)

ਕਿ ਅਜ਼ ਰਥ ਬਿਯਾਮਦ ਬਰਾਮਦ ਜ਼ਿਮੀ ॥
कि अज़ रथ बियामद बरामद ज़िमी ॥

सा रथात् निर्गत्य भूमौ अवतरति स्म ।

ਖ਼ਰਾਮੀਦਹ ਸ਼ੁਦ ਪੈਕਰੇ ਨਾਜ਼ਨੀ ॥੧੨੬॥
क़रामीदह शुद पैकरे नाज़नी ॥१२६॥

अतीव सुकुमार इव तु धीरा इव दृश्यते स्म।(१२६)

ਬ ਯਕ ਦਸਤ ਬਰਦਾਸ਼ਤ ਯਕ ਪ੍ਯਾਲਹ ਆਬ ॥
ब यक दसत बरदाशत यक प्यालह आब ॥

तस्याः हस्ते जलस्य चषकः आसीत्,

ਬਨਿਜ਼ਦੇ ਸ਼ਹਿ ਆਮਦ ਚੁ ਪਰਰਾ ਉਕਾਬ ॥੧੨੭॥
बनिज़दे शहि आमद चु पररा उकाब ॥१२७॥

तस्य समीपं गन्तुं च स्खलितवान् (सुभतसिंहः)।(127)

ਬਿਗੋਯਦ ਕਿ ਏ ਸ਼ਾਹਿ ਆਜ਼ਾਦ ਮਰਦ ॥
बिगोयद कि ए शाहि आज़ाद मरद ॥

(सा) उक्तवती, 'अहो, त्वं राजस्य विचित्रः पुरुषः,,

ਚਿਰਾ ਖ਼ੁਫ਼ਤਹ ਹਸਤੀ ਤੁ ਦਰ ਖ਼ੂਨ ਗਰਦ ॥੧੨੮॥
चिरा क़ुफ़तह हसती तु दर क़ून गरद ॥१२८॥

'किमर्थं त्वं रक्तारूढे रजसि लम्बसे?(१२८)

ਹੁਮਾ ਜਾਨਜਾਨੀ ਤੁਅਮ ਨੌਜਵਾ ॥
हुमा जानजानी तुअम नौजवा ॥

'अहं तव जीवनं प्रेम च तव यौवनस्य प्रधाने च ।

ਬਦੀਦਨ ਤੁਰਾ ਆਮਦਮ ਈਜ਼ਮਾ ॥੧੨੯॥
बदीदन तुरा आमदम ईज़मा ॥१२९॥

'सम्प्रति भवतः दर्शनं कर्तुं आगतः।'(129)

ਬਿਗੋਯਦ ਕਿ ਏ ਬਾਨੂਏ ਨੇਕ ਬਖ਼ਤ ॥
बिगोयद कि ए बानूए नेक बक़त ॥

(सः) आह-अहो दयालुहृदयः ।

ਚਿਰਾ ਤੋ ਬਿਯਾਮਦ ਦਰੀਂ ਜਾਇ ਸਖ਼ਤ ॥੧੩੦॥
चिरा तो बियामद दरीं जाइ सक़त ॥१३०॥

'किमर्थं त्वं क्लेशपूर्णं स्थानं आगतः?'(130)

ਅਗਰ ਮੁਰਦਹ ਬਾਸ਼ੀ ਦਿਯਾਰੇਮ ਲਾਸ ॥
अगर मुरदह बाशी दियारेम लास ॥

(सा,) 'यदि त्वं मृतः स्याम्, अहं तव शरीरं ग्रहीतुं आगच्छामि स्म।,

ਵਗ਼ਰ ਜ਼ਿੰਦਹ ਹਸਤੀ ਬ ਯਜ਼ਦਾ ਸੁਪਾਸ ॥੧੩੧॥
वग़र ज़िंदह हसती ब यज़दा सुपास ॥१३१॥

'किन्तु यथा त्वं जीवितः असि, अहं सर्वशक्तिमान् धन्यवादं दातुम् इच्छामि।'(१३१)

ਅਜ਼ਾ ਗੁਫ਼ਤਨੀਹਾ ਖ਼ੁਸ਼ ਆਮਦ ਸੁਖ਼ਨ ॥
अज़ा गुफ़तनीहा क़ुश आमद सुक़न ॥

स तां मृदुभाषया आलिंगितवान्,