अहं ईश्वरस्य शपथं करोमि यत् अहं भवता सह युद्धं न करिष्यामि
यदि कश्चित् अस्मात् युद्धात् निवर्तते तर्हि सः सिंहः न उच्यते, अपितु केवलं शृगालः इति उच्यते ।१२१७ ।
दोहरा
अमितसिंहस्य वचनं श्रुत्वा श्रीकृष्णः हृदये क्रुद्धः अभवत् ।
अमितसिंहस्य वचनं श्रुत्वा महाक्रोधः सर्वाणि शस्त्राणि हस्ते गृहीत्वा कृष्णः अमितसिंहस्य पुरतः प्रापत्।१२१८।
स्वय्या
आगच्छन्तं कृष्णं दृष्ट्वा स योद्धा महाबलः |
कृष्णस्य चत्वारः अश्वान् सर्वान् क्षतयित्वा दारुकस्य वक्षसि तीक्ष्णं बाणम्
श्रीकृष्णे द्वितीयं बाणं विसृज्य तं दृष्ट्वा पुरतः |
अमितसिंहः कृष्णं लक्ष्यं कृतवान् इति कविः कथयति।१२१९।
कृष्णं प्रति बाणान् विसृज्य सः तीक्ष्णं बाणं कृष्णं प्रहारं कृत्वा रथेन पतितः
कृष्णस्य सारथिः दारुकः तेन सह वेगेन गतः |
कृष्णं गच्छन्तं दृष्ट्वा राजा सैन्यं पतितः |
महतीं टङ्कं दृष्ट्वा गजराजः तत् मर्दयितुं अग्रे गच्छति इव आसीत्।१२२०।
शत्रून् आगच्छन्तं दृष्ट्वा बलरामः रथं वाहयित्वा अग्रे आगतः |
बलरामः शत्रून् आगच्छन्तं दृष्ट्वा अश्वान् वाहयित्वा अग्रे आगत्य धनुः आकृष्य शत्रुषु बाणान् विसृजति स्म
अमितसिंहः आगच्छन्तः बाणान् नेत्रेण दृष्ट्वा छिनत्ति (त्वरितबाणैः)।
तस्य बाणाः अमितसिंहेन अवरुद्धाः, अत्यन्तं क्रोधेन बलरामेन सह युद्धाय आगतः।१२२१।
बलरामस्य ध्वजः, रथः, खड्गः, धनुः इत्यादयः सर्वे खण्डाः कृताः आसन्
गदा च हलं च च्छिन्नं कृत्वा शस्त्रविहीनः सन् बलरामः दूरं गन्तुं प्रवृत्तः
कवि राम कहते हैं, (अमित सिंह कहते हुए) हे बलराम! कुत्र पलायसे ?
एतत् दृष्ट्वा अमितसिंहः अवदत् हे बलराम! किमर्थं त्वं इदानीं पलायसि?एतत् वदन् स्वस्य खरं हस्ते धारयन् अमितसिंहः यादवसेनायाः आव्हानं कृतवान्।१२२२।
यः योद्धा तस्य पुरतः आगमिष्यति स्म, सः अमितसिंहः तं हन्ति स्म
कर्णं यावत् धनुः आकृष्य शत्रुषु बाणवृष्टिः आसीत्