श्री दसम् ग्रन्थः

पुटः - 419


ਸੋ ਹਮਰੇ ਸੰਗ ਆਇ ਭਿਰੇ ਨ ਲਰੈ ਪਰਮੇਸੁਰ ਕੀ ਸਹੁ ਤਾ ਕੋ ॥
सो हमरे संग आइ भिरे न लरै परमेसुर की सहु ता को ॥

अहं ईश्वरस्य शपथं करोमि यत् अहं भवता सह युद्धं न करिष्यामि

ਜੋ ਟਰਿ ਹੈ ਇਹ ਆਹਵ ਤੇ ਸੋਈ ਸਿੰਘ ਨਹੀ ਭਟ ਸ੍ਰਯਾਰ ਕਹਾ ਕੋ ॥੧੨੧੭॥
जो टरि है इह आहव ते सोई सिंघ नही भट स्रयार कहा को ॥१२१७॥

यदि कश्चित् अस्मात् युद्धात् निवर्तते तर्हि सः सिंहः न उच्यते, अपितु केवलं शृगालः इति उच्यते ।१२१७ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਮਿਟ ਸਿੰਘ ਕੇ ਬਚਨ ਸੁਨਿ ਹਰਿ ਜੂ ਕ੍ਰੋਧ ਬਢਾਇ ॥
अमिट सिंघ के बचन सुनि हरि जू क्रोध बढाइ ॥

अमितसिंहस्य वचनं श्रुत्वा श्रीकृष्णः हृदये क्रुद्धः अभवत् ।

ਸਸਤ੍ਰ ਸਬੈ ਕਰ ਮੈ ਲਏ ਸਨਮੁਖਿ ਪਹੁਚਿਯੋ ਧਾਇ ॥੧੨੧੮॥
ससत्र सबै कर मै लए सनमुखि पहुचियो धाइ ॥१२१८॥

अमितसिंहस्य वचनं श्रुत्वा महाक्रोधः सर्वाणि शस्त्राणि हस्ते गृहीत्वा कृष्णः अमितसिंहस्य पुरतः प्रापत्।१२१८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਵਤ ਸ੍ਯਾਮ ਕੋ ਪੇਖਿ ਬਲੀ ਅਪੁਨੇ ਮਨ ਮੈ ਅਤਿ ਕੋਪ ਬਢਾਯੋ ॥
आवत स्याम को पेखि बली अपुने मन मै अति कोप बढायो ॥

आगच्छन्तं कृष्णं दृष्ट्वा स योद्धा महाबलः |

ਚਾਰੋ ਈ ਘੋਰਨਿ ਘਾਇਲ ਕੈ ਸਰ ਤੀਛਨ ਦਾਰੁਕ ਕੇ ਉਰਿ ਲਾਯੋ ॥
चारो ई घोरनि घाइल कै सर तीछन दारुक के उरि लायो ॥

कृष्णस्य चत्वारः अश्वान् सर्वान् क्षतयित्वा दारुकस्य वक्षसि तीक्ष्णं बाणम्

ਦੂਸਰੇ ਤੀਰ ਸੋ ਕਾਨ੍ਰਹ ਸਰੀਰ ਸੁ ਕੋਪ ਹਨ੍ਯੋ ਜੋਊ ਠਉਰ ਤਕਾਯੋ ॥
दूसरे तीर सो कान्रह सरीर सु कोप हन्यो जोऊ ठउर तकायो ॥

श्रीकृष्णे द्वितीयं बाणं विसृज्य तं दृष्ट्वा पुरतः |

ਸ੍ਯਾਮ ਕਹੈ ਅਮਿਟੇਸ ਮਨੋ ਜਦੁਬੀਰ ਕੀ ਦੇਹ ਕੋ ਲਛ ਬਨਾਯੋ ॥੧੨੧੯॥
स्याम कहै अमिटेस मनो जदुबीर की देह को लछ बनायो ॥१२१९॥

अमितसिंहः कृष्णं लक्ष्यं कृतवान् इति कविः कथयति।१२१९।

ਬਾਨ ਚਲਾਇ ਘਨੇ ਹਰਿ ਕੋ ਇਕ ਲੈ ਸਰ ਤੀਛਨ ਔਰ ਚਲਾਯੋ ॥
बान चलाइ घने हरि को इक लै सर तीछन और चलायो ॥

कृष्णं प्रति बाणान् विसृज्य सः तीक्ष्णं बाणं कृष्णं प्रहारं कृत्वा रथेन पतितः

ਲਾਗਤ ਸ੍ਯਾਮ ਗਿਰਿਓ ਰਥ ਮੈ ਰਨ ਛਾਡਿ ਕੈ ਦਾਰੁਕ ਸੂਤ ਪਰਾਯੋ ॥
लागत स्याम गिरिओ रथ मै रन छाडि कै दारुक सूत परायो ॥

कृष्णस्य सारथिः दारुकः तेन सह वेगेन गतः |

ਦੇਖ ਕੈ ਭੂਪ ਭਜਿਯੋ ਬਲਬੀਰ ਨਿਹਾਰਿ ਚਮੂੰ ਤਿਹ ਊਪਰ ਧਾਯੋ ॥
देख कै भूप भजियो बलबीर निहारि चमूं तिह ऊपर धायो ॥

कृष्णं गच्छन्तं दृष्ट्वा राजा सैन्यं पतितः |

ਮਾਨਹੁ ਹੇਰਿ ਬਡੇ ਸਰ ਕੋ ਗਜਰਾਜ ਕਵੀ ਗਨ ਰੌਦਨ ਆਯੋ ॥੧੨੨੦॥
मानहु हेरि बडे सर को गजराज कवी गन रौदन आयो ॥१२२०॥

महतीं टङ्कं दृष्ट्वा गजराजः तत् मर्दयितुं अग्रे गच्छति इव आसीत्।१२२०।

ਆਵਤ ਦੇਖਿ ਹਲੀ ਅਰਿ ਕੋ ਸੁ ਧਵਾਇ ਕੈ ਸ੍ਯੰਦਨ ਸਾਮੁਹੇ ਆਯੋ ॥
आवत देखि हली अरि को सु धवाइ कै स्यंदन सामुहे आयो ॥

शत्रून् आगच्छन्तं दृष्ट्वा बलरामः रथं वाहयित्वा अग्रे आगतः |

ਤਾਨਿ ਲੀਯੋ ਧਨੁ ਕੋ ਕਰ ਮੈ ਸਰ ਕੋ ਧਰ ਕੈ ਅਰਿ ਓਰਿ ਚਲਾਯੋ ॥
तानि लीयो धनु को कर मै सर को धर कै अरि ओरि चलायो ॥

बलरामः शत्रून् आगच्छन्तं दृष्ट्वा अश्वान् वाहयित्वा अग्रे आगत्य धनुः आकृष्य शत्रुषु बाणान् विसृजति स्म

ਸੋ ਅਮਿਟੇਸ ਜੂ ਨੈਨ ਨਿਹਾਰਿ ਸੁ ਆਵਤ ਬਾਨ ਸੁ ਕਾਟਿ ਗਿਰਾਯੋ ॥
सो अमिटेस जू नैन निहारि सु आवत बान सु काटि गिरायो ॥

अमितसिंहः आगच्छन्तः बाणान् नेत्रेण दृष्ट्वा छिनत्ति (त्वरितबाणैः)।

ਆਇ ਭਿਰਿਯੋ ਬਲ ਸਿਉ ਤਬ ਹੀ ਅਪੁਨੇ ਜੀਯ ਮੈ ਅਤਿ ਕੋਪੁ ਬਢਾਯੋ ॥੧੨੨੧॥
आइ भिरियो बल सिउ तब ही अपुने जीय मै अति कोपु बढायो ॥१२२१॥

तस्य बाणाः अमितसिंहेन अवरुद्धाः, अत्यन्तं क्रोधेन बलरामेन सह युद्धाय आगतः।१२२१।

ਕਾਟਿ ਧੁਜਾ ਰਥੁ ਕਾਟਿ ਦਯੋ ਅਸਿ ਚਾਪ ਕੋ ਕਾਟਿ ਜੁਦਾ ਕਰਿ ਡਾਰਿਓ ॥
काटि धुजा रथु काटि दयो असि चाप को काटि जुदा करि डारिओ ॥

बलरामस्य ध्वजः, रथः, खड्गः, धनुः इत्यादयः सर्वे खण्डाः कृताः आसन्

ਮੂਸਲ ਅਉ ਹਲ ਕਾਟਿ ਦਯੋ ਬਿਨੁ ਆਯੁਧ ਹੁਇ ਬਲਦੇਵ ਪਧਾਰਿਓ ॥
मूसल अउ हल काटि दयो बिनु आयुध हुइ बलदेव पधारिओ ॥

गदा च हलं च च्छिन्नं कृत्वा शस्त्रविहीनः सन् बलरामः दूरं गन्तुं प्रवृत्तः

ਜਾਤ ਕਹਾ ਮੁਸਲੀ ਭਜਿ ਕੈ ਕਬਿ ਰਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਉਚਾਰਿਓ ॥
जात कहा मुसली भजि कै कबि राम कहै इह भाति उचारिओ ॥

कवि राम कहते हैं, (अमित सिंह कहते हुए) हे बलराम! कुत्र पलायसे ?

ਯੌ ਕਹਿ ਕੈ ਅਸਿ ਕੋ ਗਹਿ ਕੈ ਲਹਿ ਕੈ ਦਲ ਜਾਦਵ ਕੋ ਲਲਕਾਰਿਓ ॥੧੨੨੨॥
यौ कहि कै असि को गहि कै लहि कै दल जादव को ललकारिओ ॥१२२२॥

एतत् दृष्ट्वा अमितसिंहः अवदत् हे बलराम! किमर्थं त्वं इदानीं पलायसि?एतत् वदन् स्वस्य खरं हस्ते धारयन् अमितसिंहः यादवसेनायाः आव्हानं कृतवान्।१२२२।

ਜੋ ਇਹ ਸਾਮੁਹੇ ਆਇ ਭਿਰੈ ਭਟ ਤਾ ਹੀ ਸੰਘਾਰ ਕੈ ਭੂਮਿ ਗਿਰਾਵੈ ॥
जो इह सामुहे आइ भिरै भट ता ही संघार कै भूमि गिरावै ॥

यः योद्धा तस्य पुरतः आगमिष्यति स्म, सः अमितसिंहः तं हन्ति स्म

ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਤਾਨਿ ਕਮਾਨ ਘਨੇ ਸਰ ਸਤ੍ਰਨ ਕੇ ਤਨ ਲਾਵੈ ॥
कान प्रमान लउ तानि कमान घने सर सत्रन के तन लावै ॥

कर्णं यावत् धनुः आकृष्य शत्रुषु बाणवृष्टिः आसीत्