'अधुना तस्याः कृते सुन्दरं चिता व्यवस्थापयेत्।'
'गभीरं खनन् च तस्याः अन्त्येष्ट्यर्थं समाधिः सज्जीकुर्यात्।'
'अहं पुनः कदापि विवाहं न करिष्यामि, .
'तस्याः स्मृतौ च जीवनं यापयिष्यति स्म।' (७) ९.
दोहिरा
जनान् आहूय परितः सुन्दरं चिताम् ।
इयं दुर्चारिणी दफनाता।(8)(1)
सप्तत्रिंशत्तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (३७)(७०३) ९.
चौपाई
सः मन्त्री ततः कथां पठितवान्
अतीव यौवनस्य स्त्रियाः कथां मन्त्री कथितवान् ।
सा चोरं गुण्डं च विवाहितवती ।
सा चोरस्य ठगस्य च प्रेम्णा उभौ तस्याः आस्वादनं करोतु।(1)
सा चोरस्य ठगस्य च प्रेम्णा उभौ तस्याः आस्वादनं करोतु।(1)
चोरः रात्रौ गच्छति स्म, दिवा च ठगः धनं करोति स्म।
चोरः रात्रौ गच्छति स्म, दिवा च ठगः धनं करोति स्म।
उभौ तया सह मैथुनं कृतवन्तौ मूर्खाः तु तां स्त्रीं न विवेचन्।(२)
गुण्डः मम भार्या इति चिन्तितवान्
ठगः तां स्त्रियं स्वस्य कृते इति मन्यते स्म, चौरः तां स्वकान्तं मन्यते स्म ।
उभौ (तां) स्त्रियं (स्वं) मन्यते स्म।
स्त्रियाः रहस्यं न कल्पितम्, ते च सरलाः अन्धकारे एव स्थितवन्तः।(3)
चौपाई
सा स्त्रियं प्रेम्णा रुमालं बहिः कृतवान्।
सा रुमालं कशीकृतवती, तौ च तत् प्रशंसितवन्तौ।
सः (गुण्डः) मम कृते इति मन्यते
स्वण्डलरः तस्य कृते इति मत्वा चोरः तत् स्वीकृतवान् यत् सा तस्मै दास्यति इति।(४)
दोहिरा
'स्त्री चोरं प्रेम्णा, अतः सा तस्मै करकं दत्तवती।'
अस्य ठगस्य अवलोकनेन अतीव आहतः अभवत्।(5)
चौपाई
(सः) चोरस्य प्रेम्णा पतितः
चौरेण सह द्वन्द्वः भव, रुमालम् अपहृतवान् च।
मम भार्यायाः आकृष्टम् इति चोरः अवदत्।
'चोरेण बोधितं यत् सा महिला तस्य कृते तत् कशीदाकारं कृतवती, एतत् ज्ञात्वा सः ठगः क्रुद्धः उड्डीयत।'(6)
'चोरेण बोधितं यत् सा महिला तस्य कृते तत् कशीदाकारं कृतवती, एतत् ज्ञात्वा सः ठगः क्रुद्धः उड्डीयत।'(6)
दन्तं क्रन्दन्तः परस्परं केशान् आकर्षितवन्तः ।
पादप्रहारं पादप्रहारं च, २.
पादमुष्टिभ्यां मर्दयन्ति स्म घण्टायाः लोलकस्पन्दनवत् ॥(७)
पादमुष्टिभ्यां मर्दयन्ति स्म घण्टायाः लोलकस्पन्दनवत् ॥(७)
युद्धे निवृत्ते तौ कोपपूर्णौ स्त्रियाः समीपम् आगतौ ।
गुण्डाः चोराः च द्वौ अपि वार्तालापं कर्तुं आरब्धवन्तौ
उभौ, ठगः चोरः च 'कस्यास्त्वम्' इति उद्घोषयन् । तस्य वा मम?(8)
दोहिरा
'शृणु त्वं चोरः ठगः, अहं एकस्य स्त्री, .
'यः परमचतुरः, यः वीर्येण महतीं बुद्धिं धारयति।'(9)
ततः सा अपि अवदत्, 'अहं यत् वदामि तत् सम्यक् शृणुत,
'असाधारणबुद्धिं दर्शयेत् यः मां स्वस्त्री इति वक्तुम् इच्छति।'(10)
चौपाई