श्री दसम् ग्रन्थः

पुटः - 856


ਅਬ ਆਛੋ ਤਿਹ ਕਫਨ ਬਨੈਯੈ ॥
अब आछो तिह कफन बनैयै ॥

'अधुना तस्याः कृते सुन्दरं चिता व्यवस्थापयेत्।'

ਭਲੀ ਭਾਤਿ ਭੂਅ ਖੋਦ ਗਡੈਯੈ ॥
भली भाति भूअ खोद गडैयै ॥

'गभीरं खनन् च तस्याः अन्त्येष्ट्यर्थं समाधिः सज्जीकुर्यात्।'

ਹੌਹੂੰ ਬ੍ਯਾਹ ਅਵਰ ਨਹਿ ਕਰਿਹੌ ॥
हौहूं ब्याह अवर नहि करिहौ ॥

'अहं पुनः कदापि विवाहं न करिष्यामि, .

ਯਾ ਕੇ ਬਿਰਹਿ ਲਾਗਿ ਕੈ ਬਰਿਹੌ ॥੭॥
या के बिरहि लागि कै बरिहौ ॥७॥

'तस्याः स्मृतौ च जीवनं यापयिष्यति स्म।' (७) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲੋਗਨ ਸਭਨ ਬੁਲਾਇ ਕੈ ਆਛੋ ਕਫਨ ਬਨਾਇ ॥
लोगन सभन बुलाइ कै आछो कफन बनाइ ॥

जनान् आहूय परितः सुन्दरं चिताम् ।

ਦੁਰਾਚਾਰਨੀ ਨਾਰਿ ਕਹ ਇਹ ਬਿਧਿ ਦਿਯਾ ਦਬਾਇ ॥੮॥
दुराचारनी नारि कह इह बिधि दिया दबाइ ॥८॥

इयं दुर्चारिणी दफनाता।(8)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਸੈਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭॥੭੦੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे सैतीसवो चरित्र समापतम सतु सुभम सतु ॥३७॥७०३॥अफजूं॥

सप्तत्रिंशत्तमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (३७)(७०३) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਹੁਰ ਸੁ ਮੰਤ੍ਰੀ ਕਥਾ ਉਚਾਰੀ ॥
बहुर सु मंत्री कथा उचारी ॥

सः मन्त्री ततः कथां पठितवान्

ਏਕ ਤਰੁਨਿ ਜੋਬਨ ਕੀ ਭਰੀ ॥
एक तरुनि जोबन की भरी ॥

अतीव यौवनस्य स्त्रियाः कथां मन्त्री कथितवान् ।

ਏਕ ਚੋਰ ਤਾ ਕਹ ਠਗ ਬਰਿਯੋ ॥
एक चोर ता कह ठग बरियो ॥

सा चोरं गुण्डं च विवाहितवती ।

ਅਧਿਕ ਅਨੰਦ ਦੁਹੂੰ ਚਿਤ ਕਰਿਯੋ ॥੧॥
अधिक अनंद दुहूं चित करियो ॥१॥

सा चोरस्य ठगस्य च प्रेम्णा उभौ तस्याः आस्वादनं करोतु।(1)

ਰੈਨਿ ਭਏ ਤਸਕਰ ਉਠਿ ਜਾਵੈ ॥
रैनि भए तसकर उठि जावै ॥

सा चोरस्य ठगस्य च प्रेम्णा उभौ तस्याः आस्वादनं करोतु।(1)

ਦਿਨ ਦੇਖਤ ਠਗ ਦਰਬੁ ਕਮਾਵੈ ॥
दिन देखत ठग दरबु कमावै ॥

चोरः रात्रौ गच्छति स्म, दिवा च ठगः धनं करोति स्म।

ਤਾ ਤ੍ਰਿਯ ਸੌ ਦੋਊ ਭੋਗ ਕਮਾਈ ॥
ता त्रिय सौ दोऊ भोग कमाई ॥

चोरः रात्रौ गच्छति स्म, दिवा च ठगः धनं करोति स्म।

ਮੂਰਖ ਭੇਦ ਪਛਾਨਤ ਨਾਹੀ ॥੨॥
मूरख भेद पछानत नाही ॥२॥

उभौ तया सह मैथुनं कृतवन्तौ मूर्खाः तु तां स्त्रीं न विवेचन्।(२)

ਠਗ ਜਾਨੈ ਮੋਰੀ ਹੈ ਨਾਰੀ ॥
ठग जानै मोरी है नारी ॥

गुण्डः मम भार्या इति चिन्तितवान्

ਚੋਰ ਕਹੈ ਮੋਰੀ ਹਿਤਕਾਰੀ ॥
चोर कहै मोरी हितकारी ॥

ठगः तां स्त्रियं स्वस्य कृते इति मन्यते स्म, चौरः तां स्वकान्तं मन्यते स्म ।

ਤ੍ਰਿਯ ਕੈ ਤਾਹਿ ਦੋਊ ਪਹਿਚਾਨੈ ॥
त्रिय कै ताहि दोऊ पहिचानै ॥

उभौ (तां) स्त्रियं (स्वं) मन्यते स्म।

ਮੂਰਖ ਭੇਦ ਨ ਕੋਊ ਜਾਨੈ ॥੩॥
मूरख भेद न कोऊ जानै ॥३॥

स्त्रियाः रहस्यं न कल्पितम्, ते च सरलाः अन्धकारे एव स्थितवन्तः।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਕ ਰੁਮਾਲ ਬਾਲ ਹਿਤ ਕਾਢਾ ॥
एक रुमाल बाल हित काढा ॥

सा स्त्रियं प्रेम्णा रुमालं बहिः कृतवान्।

ਦੁਹੂੰਅਨ ਕੇ ਜਿਯ ਆਨੰਦ ਬਾਢਾ ॥
दुहूंअन के जिय आनंद बाढा ॥

सा रुमालं कशीकृतवती, तौ च तत् प्रशंसितवन्तौ।

ਵਹ ਜਾਨੈ ਮੋਰੇ ਹਿਤ ਕੈ ਹੈ ॥
वह जानै मोरे हित कै है ॥

सः (गुण्डः) मम कृते इति मन्यते

ਚੋਰ ਲਖੈ ਮੋਹੀ ਕਹ ਦੈ ਹੈ ॥੪॥
चोर लखै मोही कह दै है ॥४॥

स्वण्डलरः तस्य कृते इति मत्वा चोरः तत् स्वीकृतवान् यत् सा तस्मै दास्यति इति।(४)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੋਰ ਤ੍ਰਿਯਹਿ ਪ੍ਯਾਰਾ ਹੁਤੋ ਤਾ ਕਹੁ ਦਿਯਾ ਰੁਮਾਲ ॥
चोर त्रियहि प्यारा हुतो ता कहु दिया रुमाल ॥

'स्त्री चोरं प्रेम्णा, अतः सा तस्मै करकं दत्तवती।'

ਤਾ ਕਹੁ ਨੈਨ ਨਿਹਾਰਿ ਠਗ ਮਨ ਮੈ ਭਯਾ ਬਿਹਾਲ ॥੫॥
ता कहु नैन निहारि ठग मन मै भया बिहाल ॥५॥

अस्य ठगस्य अवलोकनेन अतीव आहतः अभवत्।(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੁਸਟ ਜੁਧ ਤਸਕਰ ਸੋ ਕਿਯੋ ॥
मुसट जुध तसकर सो कियो ॥

(सः) चोरस्य प्रेम्णा पतितः

ਛੀਨ ਰੁਮਾਲ ਹਾਥ ਤੇ ਲਿਯੋ ॥
छीन रुमाल हाथ ते लियो ॥

चौरेण सह द्वन्द्वः भव, रुमालम् अपहृतवान् च।

ਚੋਰ ਕਹਾ ਮੋ ਤ੍ਰਿਯ ਇਹ ਕਾਢਾ ॥
चोर कहा मो त्रिय इह काढा ॥

मम भार्यायाः आकृष्टम् इति चोरः अवदत्।

ਯੌ ਸੁਨਿ ਅਧਿਕ ਰੋਸ ਜਿਯ ਬਾਢਾ ॥੬॥
यौ सुनि अधिक रोस जिय बाढा ॥६॥

'चोरेण बोधितं यत् सा महिला तस्य कृते तत् कशीदाकारं कृतवती, एतत् ज्ञात्वा सः ठगः क्रुद्धः उड्डीयत।'(6)

ਆਪੁ ਬੀਚ ਗਾਰੀ ਦੋਊ ਦੇਹੀ ॥
आपु बीच गारी दोऊ देही ॥

'चोरेण बोधितं यत् सा महिला तस्य कृते तत् कशीदाकारं कृतवती, एतत् ज्ञात्वा सः ठगः क्रुद्धः उड्डीयत।'(6)

ਦਾਤਿ ਨਿਕਾਰ ਕੇਸ ਗਹਿ ਲੇਹੀ ॥
दाति निकार केस गहि लेही ॥

दन्तं क्रन्दन्तः परस्परं केशान् आकर्षितवन्तः ।

ਲਾਤ ਮੁਸਟ ਕੇ ਕਰੈ ਪ੍ਰਹਾਰਾ ॥
लात मुसट के करै प्रहारा ॥

पादप्रहारं पादप्रहारं च, २.

ਜਾਨੁਕ ਚੋਟ ਪਰੈ ਘਰਿਯਾਰਾ ॥੭॥
जानुक चोट परै घरियारा ॥७॥

पादमुष्टिभ्यां मर्दयन्ति स्म घण्टायाः लोलकस्पन्दनवत् ॥(७)

ਦੋਊ ਲਰਿ ਇਸਤ੍ਰੀ ਪਹਿ ਆਏ ॥
दोऊ लरि इसत्री पहि आए ॥

पादमुष्टिभ्यां मर्दयन्ति स्म घण्टायाः लोलकस्पन्दनवत् ॥(७)

ਅਧਿਕ ਕੋਪ ਹ੍ਵੈ ਬਚਨ ਸੁਨਾਏ ॥
अधिक कोप ह्वै बचन सुनाए ॥

युद्धे निवृत्ते तौ कोपपूर्णौ स्त्रियाः समीपम् आगतौ ।

ਠਗ ਤਸਕਰ ਦੁਹੂੰ ਬਚਨ ਉਚਾਰੀ ॥
ठग तसकर दुहूं बचन उचारी ॥

गुण्डाः चोराः च द्वौ अपि वार्तालापं कर्तुं आरब्धवन्तौ

ਤੈ ਇਹ ਨਾਰਿ ਕਿ ਮੋਰੀ ਨਾਰੀ ॥੮॥
तै इह नारि कि मोरी नारी ॥८॥

उभौ, ठगः चोरः च 'कस्यास्त्वम्' इति उद्घोषयन् । तस्य वा मम?(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨ ਤਸਕਰ ਠਗ ਮੈ ਕਹੋ ਹੌ ਤਾਹੀ ਕੀ ਨਾਰਿ ॥
सुन तसकर ठग मै कहो हौ ताही की नारि ॥

'शृणु त्वं चोरः ठगः, अहं एकस्य स्त्री, .

ਜੋ ਛਲ ਬਲ ਜਾਨੈ ਘਨੋ ਜਾ ਮੈ ਬੀਰਜ ਅਪਾਰ ॥੯॥
जो छल बल जानै घनो जा मै बीरज अपार ॥९॥

'यः परमचतुरः, यः वीर्येण महतीं बुद्धिं धारयति।'(9)

ਬਹੁਰਿ ਬਾਲ ਐਸੇ ਕਹਾ ਸੁਨਹੁ ਬਚਨ ਮੁਰ ਏਕ ॥
बहुरि बाल ऐसे कहा सुनहु बचन मुर एक ॥

ततः सा अपि अवदत्, 'अहं यत् वदामि तत् सम्यक् शृणुत,

ਸੋ ਮੋ ਕੋ ਇਸਤ੍ਰੀ ਕਰੈ ਜਿਹ ਮਹਿ ਹੁਨਰ ਅਨੇਕ ॥੧੦॥
सो मो को इसत्री करै जिह महि हुनर अनेक ॥१०॥

'असाधारणबुद्धिं दर्शयेत् यः मां स्वस्त्री इति वक्तुम् इच्छति।'(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई